________________
.१५४
साटागनलाकारणम्
[
.२ पा.
सू.
-५
भ्रातानाः स्परहितभिः ।।२।१८४॥ श्रार्थस्य स्वधर्थन मापने भायर्थः पार्थस्य दपिर्थेन पत्रार्थ एवंय: शमः प्रजास 1 आसाच हसा चाहते। सोदयश्च स्वया व सोयीं जाता भगिनी व प्रासरः । गुरश्च दुहिता च पुत्री। सुतश्च दुहिता ५ सुती। पुपश्स सुना र पुनी। पहचान पात्रार्थन् ।
पिता मात्रा चा ||२|१५३५॥ गिलादल्य मानुशन सहयरने पितृशब्द एको या पुज्यते । माता . अपिता च पितरी मातापितरीमा।
श्वसुरः श्वश्रभ्याम् ॥२।२।८६।। इससरसनस्य श्वश्रृंशन ताने सुरशद एवं एक: प्रयुज्यते का। "वशुधन प्रयभरकर श्यारो । श्वश्रूय गरी था। शिवधनं जाती निधास्वार्थम् । अन्यथा हि - षवयोगे सावकाशो विकल्पो नान्याय निति परत्यार नित्यविधिना बाध्यत ।
वृद्धो यूनाऽनन्यामती ॥२१८७॥ चरक गूना राहायने व पाध्ये पा एषः शब्दः प्रयुज्यते न नत् दयनी मुववादमीयों भिन्नोन्या च' प्रकृतिर्भवति । गायश्व गायिणश्र मा । यात्वन वाल्याएनश्च धास्यो। दाक्षिश्च दाशायजिव दादी। औपम्वच औपत्रिश्च ओपनवौ। वृद्ध इति नि:: गर्गमागमणी, गागारिणी। नैमिनि गर्गगायों, गानिगा। काम्यापनासाथिति पिन ? नागपत्तियागांव तनौ । यही सोपीरपंचायोऽर्थः । वात्स्यायनशीन कायनी । माया प्रवृतिः ।
पुरुषः ॥२॥१८॥ वदस्त्रियायुमा सबनने वृद्धवाच्य कः प्रयुस्से मः च वा त्यो पुरुपः पुल इन भवति । पनत्वारिंदेशोग्य हमारा नायब ए तदेकायोलो विज्ञायते। सागौं च माविणश्च गायों । कालो पालायनयनायी। इसी ददाक्षानगरच दाक्षी। मौरनबीच औपनिवर गोपगो। अतिमद् गागी च गापाकणी ची इति यतः पार । गनिति नन्तः, मग इति नश्यन् । इमो गायित्यानुनो स्या: पुंस्त्वम् । पुमानित्यत्वा गप इत्युपादाननुत्तरवामि' प्रतिपत्यर्थम् ।। - स्त्रिया RIP | गुपयस्य सः प्राण : स्त्रिया सहबाने 'त्पाच्चे या एकः प्रयुज्यते अनन्यार्थ. प्रकृती न चेन पुगपात स्त्रियाः स्त्रीवादयोऽयः मतान्या भवति । दाहाश्य ब्राह्मणो र बागी । गुयपु.उदय कुछ मुटो न मुटी । पारश्य मादूरी य म . "कारकश्च कारिका च कारको । ग:मांश्च गोमती व गोमाली । प परयो र । गोदनायं गौग्नेकम् इनों गायो। पुरुप इति प्राणित्रण किम् ? तो नदानदीपतः। "नटोमराबादमानाम् । अगत्यार्थप्राविति किम् ? गमारगणययौ । इन्फ्रेन्याम्यो । अत्र
योगोऽन्योऽर्थः । गियानो : "हयाटरारें । 'श्यरोहितौ । १५ प्रतिः ! वणवला नाणीबत्यो । पिना।
. . १. अनुरः ० म । २. महारश्च शल्य त्रशुरौ क. म । ३, "ब छःशब्द पूर्वाचानांगा संजा गोसामि "-:11. टि . "पशपतपिलो प्राः पयल तथापि यायतिरित्र जीशि सन शुत परिमायायशादयन्ये यो वत्त स एच लायो न तत्साहत्यांमध्यस्थापि जपत्याथ लव यु प्रहामति गोब्रग्रह हुन .तम्"- के म टि० । ५. ध परमा - क स । ६, सावितिनामवित्तिा क. म. । ७. या यूगा. क म "खिया" ३ न. दि. ८.पालका प्र.कम..। ५. "गगन पश्य इयत्र" ० म नि । .., "गान की चेति' . . ० । १. स्त्र प्राणिप्रति-क० म० । १२. "पतियोगलक्षणम्" कर दि १२. : करिन, सादावनि कारकम् । इति विश्वः ।" ० स० टिक। :10. "T नदनी : जागरिकता प्रा मामलामा भबलीयां।" १० स० वि० । १५, योगरक्षण" क. भर दि. "सरला भामाश्म क्षीराया बाहर 2: । इत्यमरकोशः ।" ६०म०२० | १७. यु एसक पायजन्नाः पुरूषारण नस । इत्यमरः "० म०६० |