________________
शाकटायनव्याकरण
[अ. 141, २ . १५-१६५
कि ? पर्वभिः चर्मणि । पर्वणी। चर्मणी । पर्चेण नित्य प्राप्ते विकल्पः ।
श्रातोऽनाडः श्लक ॥ १।१५१ || आदायमस्य आकारम्य गुनियादी गुपि पर तुम भवति आइन् बलत्य पोलालः । कीलालपा । शुभंयः शुभया । इजि पि ? नदीः । नयाः । अनाड़ इति किम् ? शाला: पश्य । मालाः पश्य । ग्यसुच्छिण्यादाविति किम कीलालपस्तिष्ठन्ति । कोलासाः पश्य । अपवस्येति किम् ? कोलालपाभवान् । फीलालपाभिः । शकार उत्तरार्थः ।
अतिष्णां संख्यानां जश्शसः ॥१२॥१५२॥ इति पकारनकारान्तायाः संख्यायाः सम्बन्धिनों जश् शस् इत्येतस्य सुपः श्लुग नयति । कति तिष्ठन्ति । कति पश्य । यति तिष्ठन्ति । तति तिष्ठन्ति । तति पदय । पद सिन्ति । पट् पश्य । पञ्च' तिष्ठन्ति । पञ्च पश्य । सप्त । नव । दश । परमपर । परमप । उत्तियानिति किम ? प्रयः, चत्वारः, तवन्त:, शतानि, सहरूाणि, इत्या मोस्वयलान भवति । मिदच: एरो हि नाबनवः । संस्थाना भिति किम् ? विश्वः । राजानः। जस्मान पति किम् ? कतिभिः। पभिः । सप्तभिः । सत्सम्बन्धिविज्ञानादित न भवति-प्रियारपस्तियन्ति । प्रियमपः पश्य । नियपदानस्तिप्यन्ति । प्रियपञ्चः पश्य ।
अष्ट औश ।२१५३ || अष्टा ति मातारान्तरः सनतर' : कार लोगो भवति । अष्टो तिष्ठन्ति । अशे पश्य 1 परनाष्टौ । उसमारो। आकारान्तपरिग्रहगादिह न भवति–दियाष्टा(नसिप्ठन्ति । प्रियाष्टः (गः) पश्न । णिचि विवस्यायोनिच्छन्ति, सदस्यतः सिद्धम् ।
याश१५४|| अन्ययस्म सम्बन्धिनः सुपः श्लग भवति ।मः। यानीचः। परमोच्वः । परगन नः । अत्युच्चर इत्या असम्बन्धिविज्ञानान भवति ।
अध्ययीभावस्य ॥२।१५५! अमयोभावस्थ सम्बन्धिमः सुपः भवति । अधितिय । उपवधु । तमन्त्रांन्धाधमानादिहन भवति--जियोपचाधुः । प्रत्युपयधुः । योगविभाग उत्तरार्थः ।
नातः ।।१।२।१५६॥ अवारातस्य अन्चयो भाषस्य गुपः इलु न भवति । उपभेन । उपनाम्याम् । उपन्भः । उपयुम्भात् । सम्भाल्पाम् । उपशुम्भम्यः । उपकुम्भे । उपगाः । उगोप। अस पर रिम् ? अथिरिन । उपयधु ।
यमपञ्चम्याः ॥ १।२११५७ || अकारान्सल्य अन्यमीभाव सम्वन्धिनः भरः अमिययमादेनी भवति ५ञ्च वजोदिया। उपभ तिहास । उपकुम्भ पश्यति । उपमुम्भ देहि । उम्झ स्वम् । मपञ्चम्या इति किन ? उपमुम्नातु । सम्भादो उपादव्ययपदार्थप्रधान योगरा, उपाययों नानाधिभक्तियोगद्रष्टव्यः ।
तृतीयादा चा ॥ १२।२५८ ।। अकारान्तस्त्र अध्ययोभावर याया अमादेशों का नवति। ना अपम्भन । किन उम्सुम्भम् ।
सप्तम्या: शा२१५६।। अकारान्तस्य अध्ययीभावस्य सप्तम्या आदेश वा भवति । उपकुम्भे निधेशि HTER निहि। चीनविभाग उससर्थः ।
श्यस्य ।।२।२।१६|| नयाग पाडायनयानारयाणा सयसम्म नित्यम्म.देशो भवति । जमतगम । लोहितगड़ा बक्षिा विमानम् । “गागोदापर वा।। ममत्रम् । सुमन राति । एकविराति भारद्वाजम् । ' विसञ्चारद गौतमम् । कोषलं ति। लगदावतअहणावह न भवति-पम । जनमुने । नित्यारथचनम् । ---. ...-.
... .. - नाडः क, म. 1 ५, या, :, दः, यस्यः । श्रात ३--, म । ३. - निज । यति पश्य । तर नि-क०, म०। ५. -तपरिग्रह ई--2०, २०। ५. मिया मी येत --, म । ६, -सौ । अत्युचेस इत्य-क०, मः। 9. अययसम्बन्धिविज्ञा-का, म ! १. स्वम्, क, मा १. नदीभिग्निीति समासः, कर, मदि। १०, सल्या चश्यश्च पूर्वपदार्थ, इतिसमासः । समस्याया नदी गोदावयां इति सब समासान्तः । क०, म.टि. ११. निवशद् गौतमम् , कम।