________________
2M
..
अ, ३ पा. * सू. ३-४३] अमोघवृत्तिसहितम्
३०३ परावरात्स्तात् ||३१४१३७१ र अवर हत्येताम्यां विदेशकालेषु वर्तमानास्पामतृतोषा युग्विभक्तयन्ताभ्यां स्वाथ स्तात् प्रत्ययो भवति । कापवादः। परस्तानसीमन् । परस्तादागतः । परस्ता वसति । अपरस्ताद्रमणीयम् । अपरसादागत: 1 अपरस्ताद वसति । - दक्षिणोत्तराच्चातस् ॥३।४:३८। दक्षिण उत्तर इत्येताभ्यां दिरदेशकालेषु वर्तमानाम्पा तृतीयावर्जितायुविभक्त तानाम् अत स् नत्ययो भवति । चकारातरावराम्यां च । दक्षिण गन्दः काले न सम्भवतीति दिपावृत्तिाने 1 दक्षिणती रमणीयम् । दक्षिणत आगतः । दक्षिगतो वैतति ! उतरतो रमणीयम् । उत्तरत आगतः । उत्तरतो व राति 1 परतो रमणोरम् । परत जगतः । परतो वसति । अषरतो रमणीयम् । अवरत मागतः । अवरतो वसति । अकारस्त सोऽस्य भेदार्थ: 1 तेनात: नवहामातस्त्रात्यजिति त्यज न भवति । परतो भवं पारतम् ।
अधराचात् ॥३।४।३९।। अघराब्दादिदेशकालवृत्तेस्तृतीयाऽयूरित्र भवतचन्तादात्प्रत्ययो भवति । चकाराक्षिणोत्तरायां च । अघराद्रमणीयम् । अघरादागतः । अधगदसति । दक्षिणाद्रमणीयम् । दक्षिणादागतः । दक्षिणासति । सत्तराद्रमणीयम् । उत्तरादागतः । उत्तराद्वससि ।
पश्चोऽपरस्य दिगादेवाति ।।३।४।४०।। भवरमादस्य दिपाचिनः प्रवृते राधययमात् परस्य च आतिप्रत्यये परे पश्चादेशो भवति । धापवादः प्रत्मयोऽतएव निमित्त त्वनोपाक्षानात । विज्ञायते अपरा दिग्देश: कालो या पश्चाद्रमणीयम पवादागतः। पश्चानससिदिगादे:-दक्षिणापरा विदेशो दक्षिणपरवाहमणीयम् । दक्षिणपश्चादागतः । दक्षिण पश्चादसति । उतरपश्चाद्रमपोयम् । उत्तरपश्चादागतः । उत्तरपश्चादराति ।
योत्तरपदेऽर्धे ||३|४|११|| अपरशदस्य केवलस्य दियाचिन: समासाद्य वयवात्परस्य चाशब्दे उत्तरपदे ,पश्चादेशो वा भवति । अपरमधम् अपराधम् । पश्चार्थम् । दक्षिणापरस्याः दक्षिणपश्चार्ध । दक्षिणापराधः । उत्तरपश्चाधः । उत्तरापराधः । उत्तरपद इति किम् ? अपराधः शोभते । असमासोऽपम् । समासे एतद्भवति । पूर्वपदमुत्तरपदमिति दिशो दिनदेशकाले। तृतीयायुम इति प्रत्ययविधी विदोषणं नादेश इत्यर्धशब्द आदेशः अविशेषेण विज्ञायते ।
पुर-पुरस्तादवोऽवस्तादधोऽधस्तादुपर्युपरिपात्॥३४ाद२॥ पुरस् पुरस्तात् अबस् अस्तात् अधस् अधस्तात् परि उपरिष्टात् इत्यते सदा निपात्यन्वे । पुरः पुरस्तादिति पूर्वशब्दादिम्देश कालवृत्तरतृतीया. युग्विभक्त्यन्तात् । घापवादः । अस अस्तादिल्यै तो प्रत्ययौ तस्य च पुरादेशो नियात्यते । पुरो रमणीय पुरस्ता. द्रमणीयम् । पुर भागतः पुरस्तावागत: । पुरो पति पुरस्तावसति । अवोवस्तादिति अत्र सब्दात् अस अस्तादित्यती प्रत्ययो अवादेशश्च । यो रमणीयम् अवस्तागमणीयम् । अव बागतः मवस्तादागत: । अवो वसति अवस्तादसति । एवमवरशदस्य चातुरूप्यं भवति । अघोऽवस्तादिति अपरशब्दादसस्तातो अधादेशश्च । अघो रमणीयम । अधरतमणीया । आप मारत:। अधस्तावागतः । अथो यसति । अथवादसति । एवमघरमाम
रूप्यम् । उपर्युपरिष्टादिति । अवंशब्दाद् रिरिधादिस्यतो प्रत्ययो तस्प व उप इत्ययमादेशः । उपरि रमानो यम् । उपरिसरमणीयम् । उपर्यागराः। उपरिष्टादागतः । नगरि वसति । उपरिष्वाद बासति । स्ताद्यस्तादिति प्रत्ययान्तरकरणमधरार्थ स्तादवाशो नास्ति । अस्तात् तिशुनु भयतोत्यय रस्तावितादिति न सिक भवति । अन्यथा हि परावरान स्तादित्यवर राहणमुत्तरार्थं स्यादिति रूपभेदो न लम्पते उत्तरत्र चाकृतिरुत्तरत्राननुवृत्मर्या स्यात् । उपरिष्टादिति द्वितकारको निर्देशः । तस्तकार इत् स्तात्ता इति प्रत्याहारार्धम् ।
दक्षिणाद्वाऽपञ्चस्याः ||३४|४३॥ दक्षिणशदात्पञ्चमोतृतीयावजिताद अयुग्विभवत्मन्ताहिग्देशवृत्तराप्रत्ययो भवति वा । दक्षिणा रमणीयम् । दक्षिणा वसति। दक्षिणतो रमणीयम् । दक्षिणतो वसति । दक्षिणाद् रमणीयम् । दक्षिणादसति । पञ्चम्बा: सावकाशावस्तात् स्तातावपञ्चम्यागाकारी बातेति वा ग्रहणम् । अपञ्चम्पा इति किम् ? दक्षिणत आगतः । दक्षिणादागतः ।