________________
शाकटायनण्याकरणम्
[भ. ३ पा,
५.१८-२५
विचाले च ।।३।४।२८ विचलन विद्यालः । व्यस्य पूर्वसाधायाः प्रच्युतिः सहपान्तरापत्तिः। एफस्मानेकीभावः, अनेकस्य चैको भावः, तस्मिन् गम्यमाने सङ्ख्यायाः मुपः धाप्रत्ययो वा भवति । एको राशिः द्वो क्रियते द्विधा क्रियते । एक राशि द्वौ करोति, द्विषाकरोति । तेन शतधा । उन्मत्तशतषाम्पर्धा तबषोऽद्य फलिष्यति । ( ? ) अनेकः एकः क्रियते एका क्रियते । अनेकमेकं करोति एकघा करोति । चकार उसरत्र प्रकारे विधाले चेत्युभयोः समुच्चयार्थः।
चैकामध्यम्।।३।४।२६॥ एक इस्येतस्मासङ्ख्यावाचिनः प्रकारे वर्तमानाद्विचाले वा गन्यमान घ्यं प्रत्ययो भवति या एन प्रकारेण ऐमाध्यं भुएभते । अनेकमेकं करोति ऐकम्यं करोति । एकपा करोति । वाग्रहणं धार्थम् ।
द्विर्धमेधी ||३४३ विनि इत्येता सलयावाचिम्मा प्रकारे वर्तमानाम्मा विचाले वा गम्यमाने धा या तो प्रत्ययो वा भवतः । चनभेदादिह पाथासघं नेष्यते । द्वामा प्रकाराम्या धम् । धम् । वेधा । त्रेधा भुयते । बावचनाद्धा । द्विधा । त्रिधा करोति ।
तद्वति धण ।।३।४।३१।। द्वित्रियां सड्यायाचिम्पा तति प्रकारवति विचालति चाभिधेये धान प्रत्ययो भवति । द्रो प्रकारी विभागो एयां यानि । धानि । द्वघोभाव: ।
वारे कत्वस् ।।३१४३२।। समचाया इति वर्तते । वारो धात्वर्थस्यायोगपद्येन वृत्तिस्तत्कालो वा तस्मिन्वतमानात् सङ्घधाशब्दस्तद्वति वारवति हास्यर्थ क्रिया यामथें कृत्व स्प्रत्ययो भवति । पञ्च वारा अस्प पश्च कृत्वो मुवते । पष्कृत्वः । दातकृत्वः । सहलहत्वः । भुपयों वारवानिति भुज्यस्येदं विपोषणम् । सस्तीति वि.म् ? भोजनस्व पञ्च वाराः।
चतुरित्रद्वेस्तुच् ।।३।४।३३॥ चतुर नि द्वि इत्यतेम्पो वारे वर्तमानेभ्य: सावघाशब्दम्यः तद्वति सुम्प्रत्ययो भवति । बृत्व मोऽपवादः । चत्वारो वारा अस्य चतुर्भुड्वते । निदइते । द्विभुङ्क्ते । चकारः सुनो वैति विशेषणार्थः।
सकृत् ॥३॥४:३४|| सादित्यकशब्दाद्वारे वर्तमानात्तदत्यभिधेये सुच्प्रत्ययः सकृदिति पास्पादेशो निपात्यते । एकयारं भुयते स मुक्ते ।
यहोर्धासन्ने ||३५३५॥ बहु इत्येतस्मासङ्घयावाचिन असनेऽदूरेश्वप्रकृष्टे काले वारे क्रियाप्रवृत्ती, अविप्रकृष्टौ वा तत्काले वर्तमानातति धाप्रत्ययो भवति । बहासन्नयारं भुपते बहुधा भुरयते । बहुधा पिवति । 'वृणानहधा सभागं लयानुपातः । आसन्न इति किम् ? पहुकुलो भुश्वते । मानवारेऽपि वारमा द्योत्ये कृत्व स्प्रत्ययो भवत्येव वकृत्वोम भुइयत इति । तयासन्नता प्रकरणादिगमा भवति । अन्योऽपि दृश्यते । गणना भुङ्क्ते इत्येके ।
दिशो दिग्देशकाले तृतीयायुजः ॥३३६|| दिशः दिवशक्षात् भो दिशि स्वस्तस्माद् दिशि देशे काले च यतमानात तृतीयाजितादविभक्त यन्तात् स्वार्थे धायत्ययो भवति । प्राची दिगमणीया । प्राग्रप्रणोगम् । प्राग्दिशो रमणीयाः। प्राग्रमणीयम् । 'प्राक् कालो रमणीयः । प्रागमणीयम् । प्राच्या दिश पागतः प्रागागतः । प्राची देशादाचतः प्रामागतः । प्रायः कालात् प्रागागत: । प्रायां दिशि । प्राचि देशे । प्राच काले बसति । देश इति किम् ! ऐन्द्री दिक् । दिग्देशकाल इति किम् ? प्रायशः । अतृतीयागुज हति किम् ? प्राच्या दिशा प्रज्वलितम् । प्राची दिशं प्रपश्यति । प्राच्य दिशे देहि । प्राच्याः दिशः स्वम् । श्लपञ्चेरिति धाप्रत्ययश्लुगः । स्तात विधाय यदि तस्य लुक क्रियेत तथा विचियोगे स्तात्ता इति प्राप्नोति ।
. ... ..... .. १. पुनजानहुधा समागम तदानुयात: म० । २. प्राङ्गालो म० । ३. पश्यति मः ।
-
-