________________
ir '
आ. पा. ४ सू. 1-२.]
भमाघतिसहितम् कियत्तत्स3कान्याकाले दा ॥३४|१८|| कि यत् तत् सर्व एक अन्य इस्पते म्यः सप्तम्यन्तेयः काले परी माना: दामलयो गति 1 रुस्मिन् नमा। यातामाया । हाल इति निम् ? यय देशो।
सदेती धुनेदानीन्तदानींसद्यः ॥३॥१६॥ सदा एतहि अधुना इदानों सदानों सद्यम् इस्पते शव्या काले निगाहमन्ते । सदेत सर्वशब्दार सतम्यन्तात् काले यतमानाहा प्रत्यय: सभावश्च निसारयते । सर्वस्मिन् काले सदा । सवयति पूर्वत्रिधर्भवति । एतहाँति इदमहिप्रत्ययः एतादेशश्च । अधुनेति धुनाप्रत्ययः भशादेशश्च । इदानीमति दानम् प्रत्ययः इशादेशश्च । अस्मिन् काले राति अधुना, इदानीम् । तदानामिति तदो दानोम् । तस्मिन्काले सनोम् । तदंति पूर्वविधः । सद्यः इति समानशब्दात् यस् सभावश्च 1 समाने काले सद्यः । केचित्स माने इनि सच इत्याहुः । तेषां सद्यः परेद्यपह्रोत्युत्तर प्रक्षेपः ।
परेद्यव्यति ।।३।४।२०। परावति परशब्दात सम्पन्तादति काले वर्तमानावे दयविप्रत्यको निपात्यते । परस्मिन्नति गति । अह्नति किग? परस्मिन्य । अन्येति श्राद्धमान लो इति निपातना
सिद्धम् ।
पूर्वापगधरोत्तरान्यान्यतरेतरादेवस् ॥३।४।२१।1 mi पर अपर उत्तर अग मन्पतर इतर इस्पता: अहि गाले हाने युग प्रत्ययो भवति। पुस्मिन्नदार पूर्वेयुः । म परे । अधरे । उत्तरेखः । अन्ये युः । अन्यत थुः । ( इतरेशुः )
उभयाच ॥शक्षा२।। जगात्सप्तम्यनादति काले प्रत्यय एवम् व्यय । उगायस्मिननि गयाः, उभयेयुः ।
. 'परुत्परायपमो वर्ष ||३:४२३: परन् परारि ऐपमम् इत्मा शब्दा वर्षे संवत्सरं काले निपात्यन्ते । पति पूर्वशब्दात् स पन्नात् संवत्सरे यतमानानुतप्रत्ययस्तस्य परादेशी निपात्यते । पूर्वस्मिन् संवत्तरे पदा । पराति पूर्वतरशदादारिप्रत्ययस्तस्य च परादेशः । पूनिन संवत्सरं परारि । ऐप इति इदंघान्दा मसिण् इद चैपादेशः । अस्मिसंवत्सरे ए :मः । इमस्मिन ऐपमः ।
अनद्यतने हिः ।।शक्ष.२४॥ सातम्यतादिनद्वतने काले यतमानाद्य याम भवमयादिव पुस्मात्सर्यादिविहो हिप्रत्यया भवति । यस्मिन नद्यतने काले यहि.। तहि । अन्यहि । अमुहि । कहिं । काम इति किम् ? यस्मिन नवद्यतने भाजने पप। अगदान इति किम् ? यस्मिन् काले पदा। अनसने काले कालमानविवायां दादिप्रत्ययो भवदिश । यदा । तदा । तदानीम् । सप्तम्यर्थे मात्रविक्षाया अनि भवति । अभुप्र काले ।
प्रकारे था ।।३।ारशा सप्तम्या इति नियतम् । यथासंभ मिभक्तिः । सामान्याप अंदी गंदान्तरानुप्रवृत्तः प्रकार: । अस्मिन्विधनानामहादिवल्यासर्यादिकिम्बहो: याप्रत्ययो भवति । सर्वेय प्रकारेण माथा । यथा । तया । वोरतु परत्वाद्धा भवति ।
कामित्वमुः।।३।६|| य६i इति प्रकारे निारयो । फयगिति किमः थापबाद: थानात्यते । केन प्रकारेण कयग् । इत्यगति इदमः एतदो वा थमुप्रत्ययः । इदादेवाश्च । लाने एतेन प्रकारेण वा इत्यम् । उकार इत् प्तनो वादति प्रत्याहारार्थः ।
सहचाया धाराहारा राहतमाचिन: सुपः प्रकारे वर्तमानात धानमयो भवति । एकेन प्रकारेण एकदा । द्विधा । विधा । चतुर्था । पञ्चधा भुक्तं । पोढा द्रव्यम् । बहुधा गुणो भवति ।
१. उभय युरोपगम् । २. उमगार सय । मटि । ३. समाक्षिण म । ५, म () शादे म । ५. परारि मंत्रिम विसं पासप्रमभोगतः । ऐपमश्चीयर यानान् ततः किं या मविष्यति । साटिक