________________
शाकटायनव्याकरणम् [श्र. ३ पा. ४ सू. ४-५० पाहि दूरे ।।३।४।४४। दिन् सदा अपेक्षास्तत्रायधंदूरे दिशि देशे वा वर्तमानात् पञ्चमोतृतीया जितागुरिभक्त्यवादक्षिणराव्याद् आ आहि इत्येतो प्रत्ययो भवतः । मामादुरा दक्षिणा तिम् रमणीया देशो या, ग्रामाद् दक्षिणा रमणीयम् । दक्षिणाहि रमणीयम् । दक्षिणा वसति, दक्षिणाहि वमति 1 दूर इति किम् ? दक्षिणत:, पक्षिा दक्षिणा रमणोपम् । दगिशदादाप्रत्ययो टूरतां प्रारदिनि(र पेसो न द्योतयति । सामान्येऽमि चिन्नानात् । प्रकरणाद्यपेक्षायां सामान्मशब्दत्वेऽपि सिद्धति । तत्राकारग्रहणं सामा. न्यवाधायां दूरार्थ मुत्तरार्थ च । अपञ्चम्या इति किम् ? दक्षिणत आगतः । दक्षिणादापतः ।
उत्तरान् ।।३।२।४५।। उत्तरादात्पञ्चमौतृतो यावर्जितायुविभक्त्यन्तादा आहि इत्येती प्रत्ययो वा भवतः । उत्तरा रमीयम् । जनराहि रमगोयम् । उत्तराहि वसति । उत्तरतः उत्तरात् । वाग्रहण मतसादबाधतार्थं वर्तते । अपवम्या इति का ? उतरतः । उत्तरादागतः । योगविभागादिह दूर इति नास्ति ।
पनोऽदुरे ।।३।४:४६।। दिदेशकाले तृतीया युज इति वर्तते । अप-यम्या इति च नोत्तरादिति दिछ. यादवधे रडूरे दिदाकाले वर्तमानात पञ्चमीततीयाजितायगविभक्त्यानात स्वार्थ एन प्रत्यमो भवति अस्मात्पूर्या अदूरादि ग्रामगीयादेशः कालो वा । पूर्वेणात्य रमणीयम् । पूर्वणास्य वसति । अपरेणास्य रमणीयम् । अपरेणात्य वसति । दक्षिण । कतारण । अदूर इति सिन् ? पुरो रमणीयम् । पुरी वसति 1 अपश्यम्या इति किम् ? पुर आगतः । अरेऽपि दिग्देशकालमा द्योत्ये सामान्यप्रत्यया भवन्त्येव । तत्र अदूरता प्रकरमादिगम्या गति ।
स्लगञ्चेः ।।३।४१४७| पवमन्तादिया छायाहि देशे काले वर्तमानारतनोमाथिभमत्यन्ताधः प्रत्ययो विहितः या एनो वा तप फ्लुर भवति । प्राची दिगदूरद वा रगणोमा वेश: कालो वा । प्राग, रमणीयम् । प्रागागतः। प्रारपसति । प्रत्ययः । अगर । उदछ । विवृत्ते: स्त्रीप्रत्ययस्य लुच्यगोणो सूच्योष्यत इति लक् ।
तीयशम्बयीजात् कृपी यामा डाच ।।३।४ा। तीयपत्ययान्तात् वाम्म बीज इत्येताम्य प सुबन्ताम्या कृषी यंगे कृतिविषये टान् प्रत्ययो भवति । द्वितीयाकरोति क्षेत्रम् । द्वितीयं वारं कुषसीत्यर्थः । सृतोया करोति क्षेत्रम् । तृतोय वारं कृपतीत्यर्थः । शम्बाकरोति क्षेत्र गुनस्तिर्यक कृपतीत्यर्थः । शम्बन क्रुपतीत्येके अन्ये शम्बाकरोति कुलोवमित्युदाहरन्ति । लोहं कुम्वी बर्द्धकुपनलिका वा शाम्ब तत्कुलीवस्य करोती. त्यर्थः । बीजाकरोति क्षेत्रग | उप्ते पश्चाद् बीजैः सह कृपतीत्यर्थः । अन्ये क्षेत्रस्य बीजं करोति पतीत्यर्थ: इत्याह: । द्वितीयाकरोती त्यादयो मुण्डपतीत्यादिवत् क्रियाशब्दापा क्षेत्रादिकर्मत्वेन विज्ञायते । कृपाविति किम् ? द्वितीयं करोति पदम् । इति किम् ? द्वितीय पारं कृपति 1 जगजित कारः डाटयूर्यादिति विशेषणार्थः ।
सहयादेगुणात् ।।३।४४६ सलपापा: आचयपवात् परो यो गुणसहस्तदन्तान। योगे कपिविषये डाच पायो भवति । द्विगुणाकराति क्षेत्रम् । त्रिगुणाकरोति क्षेत्रम् । क्षेत्रस्य द्विगुणं त्रिगुण १ विलेखनं करोतीत्यर्थः । कृपाविति किम् ? द्विगुणां करोति रज्जम् ।
सपननिष्पादतिपोङने ||३४|५|| सात निष्पन इत्येताम्पामतिपीडने गम्यमाने हा योगे डाच्प्रत्ययो भवति । सपाकरोति मृगम् । पत्रं शरः: सह पत्रमनेनेति सपत्रः तं करोति शरमाय शरीरे प्रवेशयतीत्यर्थः । निधाया करोति गिगत पत्रमस्मादिति निष्पनः करोति शरमस्यापरपार्वेण निष्क्रम. यतोत्पर्थः । रापत्राकरोति वृशं वायुः । निक्षत्राकरोति वृक्षं वायुः । मत्र पशातन मेवातिपीडनम् । उपत्राकरोलीत्याग मंगलाभिप्रायेण वृक्षस्म निषाकरण में वारूपाषत । यथा दोपो नन्दतीति विध्वंस:। अतिपाइन इति किम् ? सरनं नारोति व जलसेक: । निगनं करोति वृक्षं भूमिशोधनः ।
१. सहस्त्र पत्रमननेति ऋ० म० | १. वृक्षतलंक म०।।