________________
अ । पा, । सू. ५१-५५] भमोपवृतिसहितम्
मद्भद्रान्मुण्डने ।।३।४।५१||मद भद्र इत्येताम्यां मुण्डने वर्तमानाम्या कृमा योगे डान्प्रत्ययो भवति । मद्र मुण्डनं करोति मनाकरोति शिरः । भद्राकरोति शिरः । मद्र भद्र शब्दी मानल्यवचनी । मुण्डन इति किम् ? म करोति । भद्रं करोति।
प्रियसुखादानुकल्ये ॥३।४।२।। प्रिय सुख इत्येताभ्यामानुकूल्में वर्तमानाम्पा कृत्रा योगे हाच. प्रत्ययो भवति । प्रियाकरोति देवदत्तम् । सुखाकरोति देवदत्तम् | देवदत्तस्यानुकूल्यं करोति अनुकूलमाचरति । तमाराधपतीत्यर्थ: । आनुकूल्य इति किम् ? प्रियं करोति सुखं करोति तिवापधापानम् ।
दुःननिष्कुलशल समयसत्यात्प्रातिकूल्यनिष्कोषपाकथापनाऽशपथे।।३।४।५३|| दुःख निष्फुल शूल समय सत्य इत्येतेभ्यो यथासरूयं प्रातिकूल्ये निष्कोपे पाके यापनायापशपथे च विषये कुत्रा योगे छाच्प्रत्ययो भवति । दुःखात्यातिल्पे-दुःलाकरोति देवत्तम् । देवदत्तस्य प्रातिकूल्यं करोति प्रतिकूलमाचरति तं नित्तेऽनभिमतानुष्ठानेन पोज्यतीत्यर्थः। प्रातिकल्प इति किम् ? दुःखं करोत्यशनम् । निकुलानिकोपे-मिलाकरोति दाडिमम् । निकुगातीत्यर्थः । अन्तरवपदानां बहिष्करण निकोपः । निष्कोप इति किम् ? निलं करोति शत्रुम् । शूनात् पाके-शूलाकरोति मासम् । शूले पचतीत्यर्थः । पाक इति किम् ? शूलं करोति कादनम् । समयाद्यापनायाम-समपाकरोति तन्तुबायः । अद्यश्वस्ते पट ८ स्यामीति कालाप करोशीत्यर्थः । यापनायामिति किम् ? समयं करोति । सत्पादशप-सत्यारोति वणिक् भाण्डेम् । कार्यापणशनेन भाण्डं ग्रहोज्यामीति निश्चायमढीत्यर्थः। अशपथ इति किम् ? सत्यं करोति यदीदमेवं ने। स्पादिदं मे इष्ट मा भूदनिष्ट का प्रयविति शपथ करोतीत्यर्थः ।
अनेकाचोऽन्यतानुकरणात् भ्वस्तिभ्यां द्विश्च ||३४|१४|| अनेकोऽच् यस्य तस्मादयवतस्पानुकरणात्वृज भू अस्ति इत्येतान्यां प धातुम्नां योगे डान्प्रत्ययो भवति वा द्विश्चास्य प्रकृतिरुच्यते प्रत्ययस्य द्विर्ष बनानयात् । डामदादिति वचनाच्छ प्रकृते व द्विवचनम् । पटररोति । पटपटाकरोति । पटपटाभवति । पटपटास्यात् । दपत्करोति दमदमाकरोति । दमदमामवति । दमदमास्यात् । मसत्करोति मतमसाकरोति । मसमसाभवति । मसमसाध्यात् । खरदकरोति जरटनरक्षाकरोति । खरटमरटाभवति । खरटखरटास्याल । अनेकाच इति किम् ? थत्करोति । खास्करोति । अन्यतानुकरणादिति किम् ? दृषत्करोति । अत्र व्यवनवर्ण मनुकायम् अश्यक्ता वस्त्रापि कञ्चित् वनिमात्र सादृश्यात व्यक्तवर्ण मनुकरणं भवति । कृाम्नस्तिम्यामिति किम् ? पटं (टो) जयते । भूश्व अस्तिश्व | कृ च अस्ति च कृम्वस्तिनी ताम्मा कृम्वस्तिम्यामिति द्वित्वनिर्देश.i उतरत्र कर्मकर्तृम्यामिति याथासंमार्थः । पदिति करोति इत्यत्र पट इत्यस्येति नायोगो न करोतिना, एतिस्तु करोतिने तिन भात । कर्मकर्तृभ्यां प्रागतत्तत्त्वे चिः ||
३५| कृकर्मणो स्वस्तिक बच प्राव पूर्वमतस्य तत्त्व गम्यागे काणा परिकाम्नां च योगे प्रत्ययो भवति । शुषलोकराति गट 4 प्रागनल पटमिदानी शुक्लं करोता तयः । शुस्मीभयक्ति परः । शगशुक्ल पटः । इदानी दालो भवतीत्यर्थः । दावलो स्याहारः, प्रागशुतः इदानों शवल: स्यादित्ययः । एवं कारकीकरोति देवदत्तम् । कारवीभवति देवदत्तः । कारको स्यात् देवदाः । दाइकरोति देवसर । दण्डीभवति देवदत्तः । दण्डोस्यात् देवदत्त: । घटोनरोति मृदम् । घटोभधात मृत् । पटो स्यात् मृत् । पटोकरोति सन्तून् । पटोभवन्ति तम्सनः। पटोस्युः तन्तनः । संघीकरोति गा: । संघोभवन्ति गाव । संघोस्मुः गावः 1 कर्मकतम्यामिति किम् ? प्रागदेवकुल इमामों देवकुले करोति । नामदेवयुले करोति । प्रागदेव बाल इदानी देवकुले भवति । समोभवति । अम्पायो भरतोति । ताच्छन्द्याद्भवति । प्रागतत्त्व इति किम् ? शुरलं करोति । शुक्लो भवति । शुक्ल: स्यात् । प्राग्रहणं चिम् ।
१. वणिमूरधनेऽमने भागडं भूषाऽश्वभूषयोः इति जयन्तो, क० म० दि० २, हाट करोति क०म० ।