________________
अ. ४१.२ सु. ११६ - १२१ ]
अमोघवृतिसहितम्
तेषां विभाव वैचित्रयः । प्रादेः विवान्तरोपादाने प्रदत्तमित्यादि सिद्धयति । योगविधानात्क्रियोगादानेव चितीति विकल्पपचनम् ।
धात्रीहिः ||११६|| धाञ इकारादौ किति प्रत्यये परतों हिरादेशो भवति । हितः । हितवान् । हित्वा हितिः । करो धेट्निवृत्यर्थः । घोतः । धीतवान् । बोवा पोतिः । यचा हिट् स्यात् । अथ स्वनित्यमागमशासनमिति न स्यात् तन्निवृत्यर्थश्च । दाश्रीतः दाधीतवान् ।
३६५
हाकवि ||४|२| ११७॥ हाक: महाकु त्याग इत्येतस्य तकारादौ किति वत्वाप्रत्यये परे हि इत्ययमादेशो भवति । हत्या राज्यं वनं गतः । ऋकारो हानिवृपः । हात्या तौति किम् ? विहाय गतः ।
स्वीति किम् ? होनः
जग्धदः ये च ||४/२/११८|| अद इत्येतस्य धातोस्तकारादौ किति प्ये च प्रत्यये जब हमयमादेशो भवति । जग्धः । यमेन भवति । चेति किम् ? अदनम् | तीति किम् ? अथात् किवोति किम् ? अत्तुम् | त्येव सिद्धे प्रणमन्तरतेोऽप्यो भवतीति विज्ञापनार्थम् । तेन प्रशस्य प्रपृच्छघ प्रदीप प्रखन्य प्रमाय प्रदाय प्रणायेत्यादये दोर्घादि न भवति । अन्नमिति णोऽन्नादिति निपातनाद् भवति । मन प्राणन इत्यस्य कोणादिको नः ॥
}
घरघलुसन ||४|२| १६६ || अतः बच् घञ् लुङ् सन् इत्येते प्रत्ययेषु स्लृ इत्ययमादेशो भवति । प्रातीति प्रथमः प्रदानं ( प्रादनं ) वा प्रथसः । घञ्- घासः । लुङ् - अघसत् । सन्— जिघत्सति । लुर्भिः ।
लिटि वा ॥ ४१२०|| अलिटि प्रत्यये परे वस्तू इत्ययमादेशो भवति । उपास जक्षतुः | जक्षुः । आद | भात्रः । आः । घस्लृ अदन इति घास्वन्तरं नाम ज्ञायते । घस्मर इत्यदेरेव अनुज्ञानेन चासो सर्वविषय इति गुचनार्थी विकल्पः ।
चेर्यम् ||११|२| १२१|| वेर्वे लिटि व इत्ययमादेशो वा भवति । उचाय । ऊपसुः । कः ॥ चवौ | ववतुः । ववुः
འ
वयस्तङि लुङि ||४/२/२२२|| नः इन इत्येतस्य धातोस्त भवति । निस्यापवादः । विष्ट | आता आवधि | अवधि आहूत पानि तेति किंग ? अव निरप एवं विधिः । लुङोति किम् ? आज वधकोऽपि न विद्यत इति यचिः प्रकृत्यन्तरमन्त्रध इत्याकारी वर्धते ।
विघ इत्ययमादेशो असताम् । महति । भवन वित
लिङि च ||४|| १२३॥ लिङि दिपये वध इत्ययमादेशो भवति नित्यम् । अवघीत् अधिष्ठानात् । पास्ता बप्पासुः | आवधिपोष्ट । आवधियोयास्ताम् । आवधिप । इत्पदन्तोऽयमतः दो हलादेरित्यकारो न भवति ।
त्योः ||१२|| एपे षणः एकच लुङिगा इत्ययमादेशो भवति। ताम् । गुः अनिता अध्या। अगाताम् । यः । अध्वगायि भवता इतोलशासनास्लिडीति न वति ।
णी गमशाने ||४|| १२५ || योणी प्रत्ययेन गम् इत्ययमादेशो अधिगमयति । अज्ञात इति किम् ? अर्थात् सम्प्रत्याययति । अज्ञान इति इणविशेषण एतदर्थमेव द्विवचनम् ।
-
येतेरित्
भवति । गमप्रति । नेकः असम्भवात् ।
सनीङश्च ||४२६२६|| सनि इदच एत्योदय गम् इत्ययमादेशो भवति अज्ञाने। अधि जिगांव | जिगनिपति अधिजिगमिति । अज्ञान इति किम् ? अर्थात् प्रतीविषति । अज्ञान इतीण एव विशेषणं नंतर पीरराम्भवालु, अन्यभिचाराच्च ।