________________
शाकटायनम्याकरणम् [.. पा. २ सू. १०६-११५ . क्षेरीः ।।४।२।१०६|| क्षि इत्मतस्य धातोः प्रे परत ईकारादेशो भवति । प्रक्षोय | उपक्षीय । योगविशिः ।
क्षय्यजय्यो शक्ती ||४।२।१०७|1 क्षम्प नव्य इति शक्तो गम्यमानायां यप्रत्ययो अमादेशी निरायते । क्षय्य इति । क्षितिषोयः । क्षय्यं देवदत्तेन । क्षच्यो देवदत्तः । जम्पं देवदत्तेन । अय्यो देवपत्तः । कटप इति क्रीडा । शक्ताविति किम् ? प्रतिपाद्य गतः । शक्ताविति किम् ? अह---क्षेयम् । जेषम् ।
कय्यः क्याथै हा८८॥ वारप इति क्रोणातेयं प्रत्यये अयादेशो निपात्यते यार्थे क्रयाय चत् प्रसारितोऽभिधेयो भवति । क्रयः कम्बलः । क्ररणा गोः। यार्थ इति किम् ? प्रेमं नो धान्यं न तु कयाय प्रसारितम् ।
दोसोमास्थां क्ति ।।४।२।१०९॥ दतिस्प्रतिमास्थां क्ति किति तकारादौ प्रत्यये परे इकारदेिशो भवति । दो-निर्दिशः । निदितवान् । सित्वा । तितिः । मा--मितः । मितवान् । मिस्मा । मितिः । स्थास्थितः । स्थितवान् । स्थित्वा । स्थितिः। सो इत्योकार निर्देशो निश्चयेन दोबखण्डने पोऽन्त्यकर्मणि
तिपत्यर्थ: । दासा इत्यात्यनियो हान्नस्थात । दादादिरपि हिदारूपः । क्षेज से शये हत्यपि सारूप: । मा इति मामे मालो रसमान्यग्रहणम् । ततोति किम् ? अवदाय । अवसाय । कारः किम् ? अवदाता । अवसाता। पोरे दावस्याप बादः। शेक्षणामित्वस्य । तेनायम् क्तीति .सम्धिसामान्येऽपिइकारी विनायत ।
शो नते ||४।२।११०॥ यतेतविपर्य नकारादो किति प्रत्यय इकारादेशो भवति । संमतो नती । संशितं वरम् । संशितशब्दोऽन्यत्राध्यस्तीति व्रतविशेषणं न दुष्यति । द्रत इति किम् ? निशातः । उत्तरेण विकरूपे प्राप्त नित्यार्थ वचनम् ।
छश्च चा ।।४।२।१११॥ शा छा इस्पेत पोस्विोस्वकारादौ किति प्रत्यय इकारादेशो वा भन्नति । पितः । निशितवान् । निशातः । निशातवान् । अबच्छीतः । अवच्छोतवान् । अमच्छातः । अयच्छातवान् । नाव:, निशात इति शिशात्योरपतसिनम् । तत्र स्वत विकल्पवचनं सन्मादिभिन्नै रित्येवमर्थ शाता । शीलम् ।
दद्घोदः ।।४।२१२२|| दा इत्येतस्य धानोर्बुसंज्ञकस्य तकारादो किति प्रत्यये परे दत् इत्ययं तकारान्त आदेशी भवति । दत्तः । दत्तशम् । दना । दतिः । पोरिति किम् ? दातं बर्हिः । अवदात मुम्बम् । द इति किम् ? पेट्-धीत: । चीरावान् । धात्वा । घोतिः ।
श्तोऽच उपसर्गात् ॥४।३।११३|| असन्तादुपसर्गादुत्तरस्य दा इत्येतस्य धानो सञ्च कस्य तकारायो किांत प्रत्स्ये शतादेशो भवति । शकारः सर्वादेशार्थः । प्रतः । प्रत्तवान् । परीतः । परीत्तवान् । परित्रिमम् । प्रणिणिमम् । अव इति किम् ? निइत्तम् । दुर्दत्तम् । निर्दितम् । दुर्दितम् । उपसर्गादिति किम ? दधि दत्तार । लता दिता । घोरिति ? अवदातं मुखम् ।
प्राद्दामस्ते याऽऽरम्भे ।।४।२।१२४|| दाम् इत्येतस्यारम्भे आदिकर्मणि वर्तमानस्यान्तागर्मायादुत्तरस्थ नकारादो मिति प्रत्त्ये ते स्ते पर इतादेशो वा भवति । प्रत्तम् । प्रदतम् । प्रापिति किम् ? परीतम् । दाज इशि शिन् ? योऽवस ण्डने – प्रत्तम् । धरित्यम्-दस्थापादन सावक शस्तेन परवानाध्यत । त इति किम् ? प्रत्तवान् । आरम्भ इति किम् ? प्रत्त: ।
निविस्वन्यवात् ।।११५॥ नि वि स अनु अब इत्येते म्य: प्राविन्य उत्तरस्व दान: यतप्रत्यय पतादेशो वा भवति । नितम् । निदतम् । वितम् । विदत्तम् । सूतम् । सुदत्तम् । अनुतम् । अनुदत्तम् । अवत्तम् । शववत्तम् । मुदत्तमित्येव के । तत्र व्यवस्पिनाविभापा रिजायते। केपाचविहारम्भ एव विकल्पः ।
१. घदेवदाव-क० म० |