________________
म. . पा. २ सू. ९८-१०५] अमोघवृत्तिसहितम् ।
हलो यः ||४२६) हलन्ताद्धातोः परस्य पकारस्य ल्पश्लि प्रत्यये विपये नित्यं लग्भवति । बेभिदिषीष्ट । वैभिदिता। मरीमनीष्ट। मरोमटका 1 लोटिता । लोटकः । हल इति किम् ? लोलयिता । कडूयिता । सौराचिता । मोपूषिता । शाशचिता । पुभिता । मगधकः । इति यल्लुचि इतायाम् अयादेपो घ हलन्तता । घातसित किम् ? त।। भाज्या । पुराना 1 FERT किम् ? बेभिद्यते । मगध्यति ।
क्यो वा ||TARVEE|| धातोहल उत्तरस्प क्य: क्यापकोयंकारस्प व्यतिप्रत्यये परे लुग्वा भवति । समिधिपीष्ट । समिध्यिपोष्ट । समिधिता । समिपिता। दुषदिषोष्ट 1 दुपधिपोष्ट । दृषदिता । दुपद्यिता । बघच् क्यङ् वाऽयम् । हल इति किम् । पुरोपिता 1 काकायितः । क्य इति किम् ? बिभिसकः । ककार: किम् ? इपिता । भिदिता 1 मा वारणं किम् ? कुशुभिता । मायकः। अन्तच्चारण इह स्यात् । समिधितेत्यादो न स्यात् । केचित-या इत्यापि विकल्पमाहुः । य इत्यनकात पष्ठी । भतो लुचि कृताया गुगा अन्य या ह्यतो गुपश्चादी विज्ञायत । त्यस्तीनि किम् ? समिति । समिध्यते । दुपयति । पद्यते ।
अतः १०८॥ अकारान्ताहातोपिहिले पहिल प्रत्यये पूर्वस्याकारस्य लुम्भवति । कस्यति । कुषुम्नति । मनस्पति । चिकीपीन् । चिकीविता । विकीपते । प्रचिकोय । समिपिता । दृपचिठा । योगविभागाद्धल इति नियुसम् । हलातादातोदिजायमाने विकोपर्पत हरयादा स्यात् । मगम्यतीत्पादौ न स्मात् । अतौ विहितविज्ञानात ततः, ततवान्, तरवा, ततिरित्यष न भवति ।
पोरिक्तानिडामाल्वन्तेन्वाय्ये ॥४२॥१०१॥ धातोरवयत्रस्प गरिडाद्यो; क्योरिष्ठमालवातेतन्याय्यजित च ल्यश्लिप्रत्यये लुभवति । गणितः । गणितवान् । कारितवान् । कार्यात् । हार्यात् । अततक्षत् । माटिटत् । कारणा। कारकः । कार्यते । प्रकार्य । जोसजि। अनि हामालवन्त न्याय्य इति किम् ? इटाकारयिषोप्ट । हारविपोष्ट । कारयिता । हारपिता ३ माम् --कारयावकार । हारमाञ्चकार । आलु:स्पढ्यालुः । गृहबालुः । अन्त:---श्रयन्तः । मण्डयन्तः । नु-स्तनविरतुः । गदयित्नुः । आप-स्पृहयाप्तः । महयाप्यः । इक्तग्रहणमिडथम् । इकारादिति(टि) कृले लोप: न प्राय:शा कितः । शाकितवान् । अन्य हेट में स्यात् । ककारादिह न भवति । हारयितव्यम् । कारयितव्यम् । अत एप पर प्रत्ययस्य तवदयमवस्य चार्थबतोऽर्यकस्य च द्वयोरपि ग्रहणम् ।
दान्तशान्तपूर्णदस्तस्पप्रच्छन्न शाता वा ॥४२११०२॥ दान्त दात पूर्ण दस्त स्पष्ट छन्न ज्ञप्त इत्येस शब्दाः क्त बातगिलगायो निपात्पन्त बा । दान्तः । दमितः । शासः । गमितः । पूर्णः । पूरितः । अत्र णि निपात्पते । दस्तः । दासितः । स्पष्टः । शितः । छन्नः । छादितः । श्रय स्वश्च । ज्ञप्तः । जापितः । बापित: । अत्र नववि स्वर इभावाय मर्य। वृत्तो गुणो देवदसेन 1 वृत पारायणं देवदशेनेति प्रोग्य रामर्थ; । वृत्तेः तः । यथा तेन निवृत्तमिति । अयमातु पते-तितो गुणो देवदसे नेतोप्यते । सन पर ध्ययने वृत्तगित्यस्यानारमः ।
- लघोहलः ज्येयः ।।४।२।१-३॥ घात लघुस्ततः परी यो हल तस्मात्परस्य हा प्ये नित्याबायेगी भवति । प्रशमन । प्राण । प्रगविदरप (भिप्प ) । प्रदिप । प्रकथय्य । प्राणघ गतः । लबोरिति किम् ? प्रतिपारा पशः 1 इति भूतपूर्व प्रतिष्तामाग | Bघोरिति सच माने हन त्यति लपोरावहितो गिर्न सम्भवति । तय किभेकेन वर्णन पवधानमाश्रयेय मुत भूतपूर्वगतिरिति सन्दि हो त । तव भूतपूर्व गतो प्रायवेत्यादा य स्यात् न प्रशन टोत्यादो चिकीयेत्यादी च स्यात् ।
याऽऽनोः ॥४।२।१०४|| अाप्नु यानावित्येतस्माहाता; परस्प; प्य परत उपादेशी या भवति । प्रापा गतः । प्राप्य गतः । विकरमनिर्देशः किम् ? कव्याप्य गतः ।
इ मेऊः ॥ १.५ मेदः प्ये पर इबारादेशो वा भवति । अपमित्य । अपमाय ।
१. चिकि(की)पत्यथादायेन क० म० ।