________________
६६६
शाक्टायनन्याकरणम् [अ. ४ पा. २ स. १२-१३४ गालिटि ।।१२॥ इदो लिटि गाइः इस्परमादेशो भवति । अधिनमे । अघि नगा । अधिनगिरे । अघि नगिपं । इसारा गाफुटामिति विशेषणार्थः ।।
ललणी सन् वा ॥४।२।१२।। इङो लुडिः सृष्टि सन्परे इपरे च पो गाङ् इत्ययमादेशो वा भवति । लुद्धि-अध्वर्ग:ष्ट । अध्पगोपाताम् । जन्मगीपत । अध्यष्ट । अध्यषाताम् । अध्यपत । लुद्धिअध्यनीयत । अध्यगोध्येताम् | अध्यगोपन्त । अध्यक्ष्यत । अध्ये येताम् । अध्यष्यन्त । णो सनि-अधिजिगापयिषति । अध्यापिपयिषति । णो ॐ--अध्पजोगपत् । अध्यापिपत् । णि ग्रहणं किम् ? अधिजिगासने । सन् इति किम् ? अध्यापयति । सन् इति गापरत्वेन कुपिशे वर्णन लुडलुडोर सम्भवात् । लुङ्लुणिपरे सनि चेति लिङ्लङमा वित्तत्तनो विशेगो लक्षणविरोधात् । लु इलु गाविति पूर्वमुपादानाच्च ।
लने ऽजो वि२।१२६॥ अज्' इत्यतस्य पानोर्यलादो अन इस्पेतस्मिश्च पश्लिप्रत्यर्थ विषयभूते वि इत्यरमादेशो का भवति । निस्रापवादः । प्रोसा । प्रवे नुम् । प्रवेतमम् । प्राजिता । प्रानि तुम् । प्राजेतव्यम् । प्रथयागो राइः । प्राजो दण्डः ।
अक्षयाचि प्रा३. सीता: ममी ल्पश्लिप्रत्यये वि इत्ययमादेशो नित्य भवति । वीयात् । वोयास्ताम् । वोयासुः । विधाय । विन्धतुः । दिव्यः । थोरते । प्रचंयम् । प्रव(य) गोयम् । प्रवायकः 1 प्रयोय ! अक्पषम वोति किम् ? समज्या । समाजः । उदाजः । समजः पशूनाम् । उदजः पशूनाम् । अजतोत्यज: 1 मजा।
लङलयमाडाटा।२।१३।। धानोले बाल विषयेऽडागमो मति अमान चैन्मादास्य योगो भवति । अकरोत् । अहरत् । नाकार्षीत् । अहार्षीत् । अकरिष्यत् । बरिष्यत् । विषविज्ञानादिकरणव्यवधानेऽपि भवति । परविशाने हि अहन्नित्यादायेव स्यात् । अमाति किम् ? मा स्म भरान फरोत् । मा स्म भवान् हरत् । मा स्म भवान् वार्षीत् । मा स्प भवान् हा त् । मा दोप(घ)मन्ति वयनानि समानि भूषन् ।
आरेवायचः ।।२।१३२।। लङ्लुङ्लूविषये धातोरादेरस; आ-आर इत्येतो ऐच्चादेशा भवन्ति, अमाडायोगें। मा--आटस् । आश्ना । झाटे । आश्नोत् । भाटिप्यत् । आमिष्यत् । भारआर्छ । 'ऋणाते:-प्राणी । अत् । छिम्यत् । ऐच-ऐहतः । ऐलयत् । ऐज्यत । ऐहिष्ट । ऐलिलत् । ऐहिष्यत 1 ऐलयिष्यत् । ओ--ौब(जोत् । बोम्मत् । मौत । भोत्रो (ओ) । ओम्भीत् । ओविष्यत् । औम्भिष्यत् । उस्रामैच्छत् औस्रोयत् । औकारोयल् । आ ऊद्दा अदा 1 तामच्छत् प्रौढोयत् । अमाईति किम् ! मा स्म भसनरत् । मा भवानी । मा स्म भवानुच्छत् । मा भवानृच्छोत् ।।
यसः ॥४।२।१३३|| ए. इंगा इवःश्च अस नवीरयेतस्य ,घातोरायः लङ्लुइन्द्र विषये प्रारं ना सन्न ऐकार वासारवादेशो भवति । अभाला योगे । यालग पवादः । आयन् । अध्यायन् । वास्ताम् । आसन् । अमाति ग् ि ? मा स्म भरन्तता यन् । II स भवन्तः सन् । आदेशे पुते लुचि च--ग्रादिर नातीति पूर्वणारं न भवति । इति वचनम् । माग । मसूत् । इति नमायजादेशो वस्य तहि धातोरिति न वाध्येते श्वमेव ज्ञापकम्-लम्ल यपनाले पि निधान्ने दम्पनिमा धातुप्रत्ययकार्य पश्चादान भवतीति तन-अची. करत् । अनीहरत् । अन् । अमला ऐमहारत्यादि सिद्धं भवति । परविज्ञान विपरीश्यबधाने न भवसोति विपविज्ञानम् ।
चलादेरिडत्रवपुणादेः ४।२.१३ धातोलादे : प्रत्ययस्य इवागमो भवति । अय यगुणादेः न चे सौ त्रो वपादियाशिव गवति । शुलविय । कुलथि । लु लविश्वे । लविपीए । पत्रिपोष्ट । लविता । पविता । बलादरिति किम् ? लव्यम् । लवनीयम् । धादिग्रहणं किम् ? लावकः । पावकः । अत्र व गादेरिति किम् ? – प पोगम् । पत्रम् । वारस्य पापम् । वा---ईश्वरः । दोषम् । परम । यत्नः । उपादेरिति
१. अञ् गविक्षा क्षेपणयोः, इति धातुः । क. म. टि० । २. ऋणाते-आणी , क० म० ।