________________
म. ४ पा. र सू. १३५-1३९]
भमोषवृत्तिसहितम्
तु, थ, तू, म(वा), क, प, स, सर, कु, त, त्य, तिक, तक, तन, यो, सि, सु, फर, पोल, त्रि, च, र, ख, सिक, स्प, ति, प, है, ८, तुम्, स्म, तम इत्यत्र न भवति । तु-शानु: । सन्तुः। 4- ग् । फोरम् । तृ-संस्वा । शास्ता । स्ना-स्ना 1 पणः । अभीक्ष्णः । तोष्णम् । का--काल्कः । शल्क: । पका: । प्रवपः । स--वत्सः । वृक्ष: । स्नुषा । सर--मत्सरः । अक्षरम् । असरः। अक्षरः । कु--रिस्कः । रा--हस्तः । चक्रीतम् । 'पुस्तः । स्म- शेयः । परस्पम् । तिक--तिका । कृतिका ! तया---एका । अष्टका । तन--पट्टनम् । यि--अस्थि । शिक्--कुक्षिः । अधिः । सुम्--शुः । अक्षुः 1 कर--कर्फरा । पालशेपालम् । नि-जार यः पूची। रक--मार। ख-शङ्खः । सिक---मक्षिका । स्पड:--मत्स्यः । ति-- सतिः । वितस्तिः । फ--गुल्फ: । शफः । शोफ: । ट-जटाः । --लोहः । तुम्-प्रान्तुम् । क्षान्तुम् । स्म-- शुगा । बार--(म: । यि । कदिति स्मादिनियामा भयति । स्थलीति किम् ? सास्ते, पोते ।
तेनह्यादिभ्यः|४ा १३४ा ग्रहादिभ्यः परस्य बलादेरलः प्रत्ययस्य तरिडागमो भवति । गृहीतिः । अपस्तिहितिः । विचितिः ।
विदिति । दिदि: । देवप निगमाय बना लेनान्यतेस्तेन भवति । धान्तिः । दौतिः। पादितः । याष्टिः । प्राप्तिः । तेरेव महादेरिति नियमो न भवति । उत्तरवालिटीलि
प्रतिबंधात् ।
ग्रह एकाचोऽलिटोटः ।।४।२।१३६।। एकाची प्रतिौरिटः इदागमो भवति । अलिटि न चेत्स इट लिटि भवति । ग्रहीता । ग्रहीतुम् । ग्रहोतब्यम् । अग्रहीत् । अग्रहीयम् । ग्रह इति किम् ? भविता । एकाघ इति किम् ? जरीगृहोला । जरी गृहीतुम् । जरीगृहीतव्यम् । उत्तरार्थ चैकाग्रहणम् । अलिटीति किम् ? उगुहिय 1 जगहिम । नित्यत्वेऽपि द्वियंचनत्यैकाच इति विहितविशेषणमित्यलिट्ग्रहणम् । इटीति किम् ? नहि. पोष्ट । इट' इति किम् ? ग्रहणम् । माहफ: । अहिषासाम् इति । जिबनेट् ।
घुर्घालतसेः ।।४।२।१३७।। मरकारान्ताद् त् इति वृष्ट वृदम्यां च इट: इट् भवति वा अल. तसेः । न त्रस्त ल लिलिटोरतड्पर एच से भवति । (सरि)मा । तरीता । तितरिपति । तितरोपति । जरिता । अरीता । जारित्वा । जरीत्वा । जिजरिषति । जिजरोपति । व-वरित।। वरीता । विवरिपति । त्रिवरिपते । प्रावरिता । प्रातरोता। प्राविवरिपति । प्राविपरीपति । ऋयुरिति किम् ? करिष्यति । हरिष्यति । ऋमिति तपारो वर्णनिदेशार्थः । अन्यथा ऋणाति विज्ञायत । अलतइरिति किम् ? तेरिए । वरिप । तेरिय । तरिम । विशरिपोष्ट । आस्तरोषोष्ट । वरिपोट । अतारिशाम ! अतारिपुः । प्रास्तारिष्टाम् । आस्तारिपुः । प्रावारिधाम । प्रावारिणः । अतइति विशेषणादिहेद भवार्यव । आस्तरि । मास्तरीष्ट । अयरि अवरोए । प्रायरिए । प्राबरीष्ट।
हल्भ्यां चोस्सट तसेः ||४२।१३८|| धातोहतम्या हल्यात् परो प ऋकारस्तदातात् अद्खुश्च धातोः परस्प सटस्सइपरस्य च सेरो बागमो वा भवति । ढवीष्ट । वरिपोष्ट । स्मृषी । स्मरिपोष्ट | मरोयो । तपोष्ट । तर पोष्ट । आस्तपोष्ट। मास्तरीतोष्ट । पोष्ट । वरिपीष्ट । प्रावृत्ती । प्रावरियो । तइसेः-अपाताम् । अवरोपासाम् । अस्मृपाताम् । स्मृरीषाताम् । बास्योट । मास्तरीष्ट आवृत। आवरिट । प्राया । प्रावरीष्ट । हलम्यामिति किम् ? कृषीट। अकृत । पातोरिति विशेषणादि न भवति । गिज्याए । मा निकृता । 'स्कन्छन्' इति स्कृग्रहणासट । हत्त्यामिति निश्यिते । तनेह न भवति । संस्कृपीए । समस्कृत । उरिति ऋकारार्थम् । चकार ऋद्वर्थः । तग्रहणं किम् ? अध्यापीत् । अस्मा. पीत् । असारोत् । अस्तारोत् । प्राचारोत् । प्राधारिष्टाम् । प्रायारिपुः ।
रधाद्यौदिधुः ।।४।२।१३६!! रमादेरोदितो धूनश्च घातोः परस्य बलादेस्यल: प्रत्ययस्य वागमो था भवति । रव-रद्धा । रधिता। नश-नए । नशिता। तृप्-तप्ता । तपिता । इप-दप्ता । पिता । दुहु-द्रोग्या । द्रोदः । दोहिता। मुहै-भोग्या । मोटा । मोहिता । ष्णह-मोग्धा। स्नोटा। नाहिता । निहस्रधा । स्नेहा । स्नहिता। मोदित:---गुपो-गोप्ता। गोपिता ! गुहा-निगोढा ।
१. पाद क० म० । २. इटी किम् , कम। .