________________
३.६८
शाकटायन व्याकरणम्
[ अ. ४ पा. १ सू. १४०-१४८
I
निगोहिता । गाहो विगाढा । विग्राहिता - स्वर्ता । स्वरिता | सेर ऋदन से इति नित्य एवेट् । सूड -- सोता । सविता मादादिको दैवादिकश्च । भोदित न व्य प्रेरणे इति तौदादिकः । व्यङ्ग्रहणे इति तौदादिषः । षड्ग्रहणं अदाद्यनदायो गदादेदेष ग्रहणमिति तो दीदितो कियेते । रषादीनामेदित्करणाद्रघादिग्रहण मैव लघु मन्यते । धूञ्- बोता । श्रचिता ।
;
अजोऽसेः ||४|२| १४० ॥ अन इत्येतस्माद्धातोः परस्य सिवजितस्य वलादेः प्रत्ययस्य इडागमो भवति (वा) | भङ्क्ता । अञ्जिता । अमेर्शित किम् ? जीत । मजिष्टाम् | जिपुः ।
निष्कुः || ४|२| १४१|| निम्पूर्वात्कुष इत्येतस्माद्धातोः परस्य वलादेः प्रत्ययस्य इष्टागमो वा भवति । निष्कोष्टा । निष्कोपिता । निष्कोष्टुम् । निष्कोचितुम्। निष्कोष्टव्यम् । निष्फोषितव्यम् । निपूर्वमा केवलादम्यत्पूर्वाच्चमित्य एव । कोपिता । प्रोषिता । योगविभाग उत्तरार्थः ।
कयोः ॥४२॥१४२॥ निष्कुषः कयोरिडागमो नित्यं भवति । निष्कुषितः । निक्कुपितवान् | योगविभागोनित्यार्थः ।
"
६,
नडीयव्यैदितः ||४/२/१४३|| डी शिवइत्येताभ्याम् ऐकारानुबन्धाद् वेंट: यत्र वचिद्विकल्पितेश्च धातोरिडागमो न भवति, अपतः पतिवजितात् डीय विडोनः । निडोनवान् । उद्दीनः । उडोनवान् । डोयेति दयनिर्देशात् शब्बिकरणादिड् भवत्य इयितः । इतियत् । त्रिशूनः । शूनवान् । ऐदित:- ओलजे लग्नः । यान् । उद्विग्नः । उद्विग्नां । वेद - अपरद्धः । अपरद्धवान् । अत्रतः । अवशान् शान्तः शान्तवान्। सोढः सोडवान् । भ्रष्टः भ्रष्टात्। विश्वः । विन्नवान् । तुनः । तृनवान् । अपत इति किम् ? पतितः । पतितान् । सुनि विकल्पितेत्वात् पतः पर्युदासः । एकाच इपे दरिद्रितः दरिद्वितवात् । श्विदीययोरोदितित्सुत्यादिस्वसामर्थ्यात् क्तयोरिटयपि न करः स्यादिति ग्रहणम् । कृतत्यादेः कृतच्बच्छदः इति विकल्पितेट्त्वेऽपि ऐदित्वं यङ्लुगर्धम् । चरीकृतः । चरीकृतवान् इति ऐदिवसाच् न तत्रैकाच इति विशेषणम् ।
SE
1
अर्दरसन्निवेः || ४|२|१४४ ॥ सनिवोत्येतेभ्यः परस्यादः क्तयोरिडागमो न भवति । समर्थः । व्यर्णः । वर्णः । इति किम् ? समेधितः सन्निरिति किम् ? अदितः । दुरदितः ।
अविदूरेऽः ||४||१४|| अत्तराः क्योरविदूरेऽविप्रकृष्टेऽये इटागनो न भवति । अभ्यर्ण(ग) - अविदुरमित्यर्थः । अम्पर्णा शरत् । अम्प आसने । अविदूर इति किम् ? अभ्यदितः शतेन । बाधित इत्यर्थः ।
:
शसि धृषः प्रगल्भे ||४/२/२४६ || शसि धृप् इत्येताभ्यां क्तयोः प्रभेऽर्थे इडागमो न भवति । वास्तः । विवास्तः । धृष्टः - प्रगल्भ इत्यर्थः । प्रत्भ इति किम् ? विशसितः । घर्षितः । वासिषीवेंटः भादित इस प्रतिषेधे सिद्धे नियमार्थं वचनम् । भावारम्भयोश्चेत्र घुषिर्नास्ति ।।
कृषः कृच्छ्रगहने ॥४१२१४७॥ कृ दुःखं दुःखकारणं च तस्मिन् गहने चार्थे कपेषतः 'क्योरिअममो न भवति । कष्टं वर्तते । कष्टं गणितम् । कष्टं वर्तनम् । कृच्छ्रगन इति किम् ? कवितम् ।
पोऽविशन्दे ||४/२/१४८| (वि) - नानाशब्दमं विशन्द: प्रतिज्ञानं वा ततोऽन्यत्राविशन्देऽर्थे वर्तमानाद्युषेषतः तयोरिडागमो न भवति । घुण्टो रज्जुः । घुष्टो पार्दा घुष्टासम्बन्धावयवेत्यर्थः । मदि शइति किम् ? अवधुपितं वाक्यमाह । अमेय विशब्दने प्रतिपेधो ज्ञापकम् । अनित्वश्चुरादिनिजिति, तेनेदमध्य ( प ) परनं घुषः ष्यमाणाः ।
१. अन्तरतमचानां यहिष्करणं निष्कोषः, क० भ० दि० | :