________________
अ. ! पा२ सू. ६४६-१५५] अमोधसिसहितम्
सह स्थलबलिनोः 1121२।१४६|| दुसि दृतेः दही पायोः प्रत्यये स्थूले बलवति चार्थे :: शिपा मा रहेको स रकार : पापडी कन्या। स्थूलबलिन रिति किम् ? तिम् । हितम् ।
सुधस्वान्तवान्तपरिवृढ लग्नम्लिप्रविरिन्धफाण्टवाद मन्धमनस्तमःमभुसत्तास्पष्टस्व. . रानायासभृशे 8२।१५०|| शुन्य स्थान्स ध्वान्त परियन लान मिलष्ट पिरिक्ष फाण्ट बात इत्येतानि यथा. संरूपं मन्यमानःतमःप्रभुसत प्रस्पष्टस्वर मनापासभूशेवयु निपात्यन्ते । क्षुब्ध इति क्षुभे: फ्ते मन्ये इडभावो निगात्यते। मन्धनं मनाते वा यः रा गरयः । तदभिधाने शुबध देवदत्त मचितमित्यर्थः 1 क्षुब्धः समुद्रः, क्षुधागो नदी । मथितः मध्यमानो या सन् क्षोभं गत इत्यर्थः । सकतुः समृष्ट' या द्रवद्रव्य मन्थः, तद्व्याभिवान क्षुब्धो मन्य इत्यर्थः । संचरितो मन्थ इत्यन्ये । मन्य इति किम् ? क्षुभितं समुद्रेण । क्षुभित मधेन । क्षुभितः स मुद्रः । क्षुभित: समुद्रो मन्येन । स्वान्तेति स्वनेः, स्वान्तं मनः, विषयेष्वविक्षिप्तमनाकुलमित्यर्थः । तन्नामधेयं था। अन्यत्र स्वनितो मृङ्गः । स्वनितं मनसा घट्टितं दृष्टमित्यर्थः । वान्तेति बनेः, ध्यान्तं तमः अनालोक गम्भौरमित्यर्थः । तमो नामधेयं घा। अन्यत्र ध्वनितो मृदङ्गः । दनित तमसा । परि. युरेति परिपूर्वस्य ह हवा वते डावादि । परिवृध: कुटुम्बो, प्रभुरित्यर्थः । परिवरय गतः । पारिबुढी फरया। अन्यत्र परिवृहितम् । परिहितम् । लग्नेति लगत: 'लग्नम् , समत(म)-पर्थः लगितमम्मत् । लिप्टेति, म्लेच्छ तेरिडभाव इत्वं च । लिष्टमविस्पष्टम् । म्लेच्छितमन्यत् । विरिन्धेति रिभै: रेभृशब्द इत्येतस्य वा विपूर्वस्य यत्र चिरिब्धः स्वरो ध्वनिरित्यर्थः । विरिभितम् 1 विरोभित बामते रिभिः । सौत्रों धातुः । फाण्टे शि को काण्टमनापा सत्यापितमपिट मुदक सम्पर्कमात्राद्विभक्तरसं पायं तदुच्यते । अग्निना तप्तं यत्किञ्चिदुष्णं तत्काष्टमित्यन्ये । पाणितमन्यत् । बादेति वाहे: वाद भृशमित्ययः । बाहित मन्यत् । केचि.. लासादियात्वर्थस्य समादेविषयभाये ना भवत त्याहः । यथा लोमि हृष्टमिति ।
श्रादितः ।।२।१५१!! गादितो धातो नतरिवागमो न भवति 1 निमिदा-पिनः । सिन्नवान । निविदा-शिवगः । विपणवान् । वेट इति यदुपगिक पस्तदुपाक्षेः प्रतिपेयः । वितिः । विदितवान् । हृपितः । हृषितयान् । तुष्ट इत्यर्थः । तुष्टयर्थ धिमेनूदित नाहुः प्रत्ययोऽवकारात्वा द्रवति ।
भावारम्भे वा ४२।१५२।। आदिती धासोधि आरम्भे आधिकर्मणि चाय पतयोरिडागमो वा न भवति । मिन्नयनेन । मेदितमनेन । प्रभिन्नः । प्रमेक्षितः । प्रमिलवान् । प्रमेदितवान् । विणकनेन । वंदितमनेन । प्रविणः । प्रश्विणवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । भादित इति किम् ? विदिसम नेन । प्रविदितगनेन । प्रविदितः । भावारम्भ इति किम् । मिन्न: 1 मिन्तवान् । पूर्वेण नित्य प्रतिषेधे प्राप्ते विकल्पः ।
शके कर्मणि टा२।२५३।। पाके: क्सयोः कर्मणि इडागमो वा न भवति । शस्तो घटः कर्तुम् । शक्तिो बरः कम । कर्मणि क्तवतुर्नास्तीति बस एनोदाहिपते । कर्मणीति किम् ? शरतो देवदत्तः ।
होमविस्मयप्रतिघाते टा२।१५४|हुप इत्येतस्मासागविस्मयति पनि परापोर डागनो वा न भवति । लोमविषया लोमस्या क्रिया लोमेत्युच्यते । लोम चाङ्ग मूर्यजं च गृह्यने । दृष्ट लाम । इपित लोम । हृष्टानि लोमानि । हृषितानि लोमानि । हृष्टं प्लोमभिः । हुपितं लोमभिः । हृष्टाः ६.शाः । हृषिता: शाः । हाट केशः । हृपितं के दौः । विस्मय:-हष्टो देवदत्तः । हस्तिो देवदराः । विस्मय (म्मितः) इत्यर्थः । प्रतिघात–हुधा दन्ताः । पिता दन्ताः । प्रतिहता इत्यर्थः । लोमविस्मयप्रतिघात इति किम् ? होकीके । हुपितस्तु टो।
१. द्विहुच मिति भावे कर्मणि च घन , क. म. टि.। २. भृष्टा यवाः पुनर्भानाः धाना चूर्ण तु सत्र इनि वैजयन्ती, क० म० टि. । ३. मिलितम्, क. म. टि. । ५. ल. राग्रुदय ने सनासक्जितयारप, का ग.दि। ५. वो इपितवद्दोगाविसयिस्मृतयोरपि, करम टिक।