________________
शाकटायनध्याकरणम् [अ. ४ पा. १ सू. १५५-११ जतश्यस्तापचिनम् ।।५।२।१५।। गत पयस्त अपचित इत्येते यामाः मते वा निपात्यते । जप्तः । जाषितः । परतः । यतिः । प्रत्यरतः । ॥शितः । भारतः । बारित । १५५स्तः । विरासतः। मन्त्र पक्षे इष्टुभावः । अपचितः । अपचादितः। अत्र चिभावश्च चिनोते. पूजायों नास्तीति इदै निपातनम् । अथास्मिन् विपये पूजापचयश्च विज्ञायेत 1 शक्यमकतुं क्रियमाणं वा विस्मयं भविष्यति ।
चमरुप्यमत्वरसङ्घुषास्वनः ।।४।२।१५६।। यम कपि अमवर सङ्घुष्ट आस्वन् इत्येतेभ्यः रतयोरिडागमो वा न भवति । वान्तः । वान्तवान् । धमित: । अमितवान् । रुषि-हष्टः । रुवान् । हपितः । रूषितधान् । मस्य वटीति नित्ये प्रतिषेधे ग्रहणम् । अम्-अभ्यान्त: । अम्पान्तवान् । अभ्यमितः । अम्पमितवान् । द्वर्णः । तूर्णवान् । त्वरितः । त्वरित याग । सङ्घष्टः । स ट वाश्यम् । साघुपितं वाक्यम् । सपुष्टौ दम्यो। सपपिता दम्पो। अधिशब्द मेऽपि परशदयमेव विकासः! बास्पन-आस्वान्तो देवपत्तः । आस्वनितो देवदतः । आमा ! 1 motiva! गपि विकल्प एक ।
जवश्वामित्व ॥४।२।१५७|| ज वृश्य इत्यै ताभ्यां पत्याप्रत्यये परे सस्प हवागमो भवति । जरित्या । जरीत्या । वृदेवत्या । जू इत्येतस्योपस्तत्वात्प्रतिपेये वृश्चेरोदित्याद्विकल्पे प्राप्ते वचनम् । ज इति निर नुवारः क्रयादिक उपादीयो । यस्तु जुगोति सानु गम्यो देवादिकस्तस्प जीवः इत्येव भवति ।
न.पत्वां क्षधवसः ।।२।२५८|| क्षुध बुभुक्षायां व निवासे इत्येताम्पा परयोः पतयोः पत्याराच बलादेरि डागमो भवति । क्षुधितः । क्षुधितवान् । शुधिया । (क्षोपित्या !) । पितः । उषितषान् । उपिया । वस्तर प्रतिपेधादिउस्त्येव ।
लभ्यञ्च रिमोहाचे ।।४।११५.॥ लुभ अश्यि इत्येताभ्यां धातुम् ययाक्रम विमोहे चायां च, वर्तमानान्यः परयोः पतनोः क्त्यावाश्व वलादेरिडागमो भवति । विलुभितः सोमन्तः । लुभिवाः फेशाः । विलुभितानि पदानि । चिलुभितवन्तः । लुगिश्वा । लोभित्ता केशान् गतः। अश्ये:-प्रचिता गुरवः । गुरूनचितवन्त: 1 अञ्चित्वा गुरून् स्वर्गमाप्नोति । विमोहाच इति किम् ? सुम्यो जात्मः । लुचा । लुमित्वा । लोमित्या । उदक्तमुदकं कूपात् । अस्त्रा। अश्विना 1 विमोहः-विमोहनमाकुलीकरणम् । अर्गा पूजा तत्र यथाप्राप्तमेव भवति ।
पूङकिलशो वा ॥४।२।१६०|| पूइलिश इत्येताम्यां परयोः क्तयोः पवायाश्व वलादेरिहागमो वा भवति । पूतः । पतवान् । पूवा । पवितः । पवितवान् । पवित्या। पिलरः । क्लिष्टवान् । बिलावा। मिशितः । विशितवान् । निशित्वा । क्लिशितः । पूदिति कारः पूनिवृत्त्यर्थः । तस्य हि शोह डीङ पूड स्थि भिदिश्विपाः , इति प्रतिपेयाभावात् पवितमित्यनिष्टमापद्यते । पतिरेधे चानुबन्धो बारणे पोपवितः, पोपुविसवान् इति यह लुचि प्रतिवनिवृत्त्यर्थम् ।
त्यदितः ।।१६।। अगतो धातोः सत्याप्रत्यये वलादेरिडागमो या भवति । शम--शाया । समित्या 1 तम्--वाया । तभित्ता । दग--दानवः । गित्वा ।।
सहलगेच्छमारिपस्ति ।।४।२।१२॥ सरनेछहपरिष इत्येतेपरकारे परतो वलादेल्या दल: प्रत्यया घागमो 41 । सर--01 1 । । सोवयम् । साहिता । समि । सहितवान् । लुग'लोब्धा । लोधुम् । लोब्धत्यम् । लोभिता । लोभिनुम् । लोभितव्यम् । इच्छ-ए । एष्टुम् । एएव्यम् । एपिता । एपितुग । एपितव्यम् । इच्छेति हपः शविकरणोपादानम् । इप गतो इप आभोपश्ये इति देवादिक.
वादिवायोनिवृत्यर्थम् । ताम्यां नित्य एत्रेद् भवति । प्रेषिता। प्रेषितुम् । केचिदिष्णातरपि विकल्पमाः । रुप-रोष्टा । रपिता । रिप-रेष्टा । रपिता । तीति किम् ? सहिष्यते ।
१. रोगी, क. म. टि । २. यथासह त्यम्, क. म. 1 ३. पुदित, फ. म ।