________________
अ. ४ पा. २ सू. ३६३-१६८] भमोघवृसिसहितम्
__ भजधदम्भतन् सन्पति क्षपिनियूणु भरस्वृद्रिवतः सनि ।।४।२।१६३।। भ्रज ऋध दम्भ तन् सन फ्त ज्ञपि धि गु ऊ भर स्वनि बृ इत्येतेम्प इव इत्येवमन्तभ्यः प्रकारान्तेभ्यश्च धातुभ्यः परस्य बलादेल्याला प्रत्ययस्य इडासमो वा भवति सनि । भ्रस्ज-विभ्रमति । विमक्षति । विधिपतिः मिनिपति । भाव-इसति । अदिधिपति । दम्भ-धिप्सति । घोप्सति । दिदम्भिपति । तन्-सिसति । तितासति । तितनिधि । सन-सिषासति । सिसनियति । सनिति सनतः सनौतेश्व ग्रहणम् । पति-पित्सति । पिपति. पति । जषि-सोप्याति । जितपधिपति । शपीति कृतहस्वस्योपादानात ज्ञाजिज्ञापरिपतीत्येव भवति । श्रिशिवीयति । विचिपति । यु-यूपति । गुयविषति । कर्ण-प्रर्णनपति । प्रोणुनविषति । भर-बुभूति । वितरिपति । भरेति शानिर्देशो धारणगोप गार्थवृत्तविभतेर्माभूत इत्येवमर्थः। आधे भरतविभतश्च मास्यर्थ. भेदः भरत्यरादे शनिपातगमैतरा । विभति यया स्यादिस्पेषममिरमाहुः । स्व---मुरवूति । सिस्वरिषति । स्वरतेरी विलक्षणस्योगन्तत्याप्रतिषेधे प्राप्त ग्रहणम् । ---युवूर्पत । विवरिपते । प्रार्षति । प्राविवरिषति । प्राविवरीषति । वृ इति वृश्युजो ग्रहणम् । इय-दिषति । दिदेविषति । सुम्यूति । सिसेविषति । इविति ६वन्तग्रहणम् । न इबु व्याप्ताविति धातो:, त ा दिवादिग्ध इति निदिश्यत। ऋतु -तिसीपंति । तितरि. पति 1 तितरोपति । आतिस्तोति । मातिस्तरियति । आतिस्तरीपति । आचिकीपति । आजिहीपति । ती दीर्धे कृते कारो लागि का इति न भपत्ति दरिद्र तेररातः सकारादी सनि न लुमिति विशेषणादि कस्यो विज्ञा• . यते । दिदरिदिपति । द्धिरितासति ।
फादातरम्यज्यशाः १२।११॥ व निक्षेपण इत्यादिभ्यः पश्चन्या ऋपइस्मि अन्जि अशिल्यतेस्पद सन इटागमो नित्यं भवति । नादिपिरिति । निगरिति । दिधरिपति । दिधरिपते । पिच्छिपक्षि । पच्छेः परतो वृहकर पाताअतिपत्तेः सणातः चिकनिति । गृलाते ग गाते :) जिगीपति । धरते:विधोति । इती न भवति । ऋ-रिरिपति । पृहः-पिपरिपते। पूज:-पुषति । स्मि-सिस्मयिषति । अमिजोपी । अशि- प्रशिशिपते । अशिश्याशौइित्यस्य ग्रहणम् । अशातरिडस्त्येव ।
न किदाधुग्रहगुहः ३४।२।१६५|| किदादिम्य उगन्ताद् ग्रहगृहास्यां च सनि, इडागमा न भवति । चिकित्सनि। तितिक्षति । शिशांगते । रूपति 1 ललपति । जिघृक्षति । जुघुक्षति । फितिज गुणशादाबधा: किवादयः । एमोऽभिपज्यादो सन्धिीयते ।
प्रश्नः स्ये धारा१६३|| ऋारान्ताद्धन्तेश्च परस्य स्परलः प्रत्ययस्यागमो भवति स्यै । करिअति । अरिष्यत् । हरियति । अहरिष्यत् । स्वरिष्यति । अस्वरिष्यति । हनिष्यत् । अनिष्यत् । स्वरते. रोदितोऽपि परत्वादयमेव नित्यः । तकारो वर्णनिर्देशार्थः ।
क्यस्यै काङघसः ।।२।१६७। आकारातादेकाचः पसय व धातो: पस्य ल्पश्ल: प्रत्ययस्ये डागमों भवसि स्वयो । माता-पिवान् । रास्थियान् । एकाच:-प्राधबात । आरिदःन् । शादियान् । अनु पिवान् ।। पेसि.न् । परिवा। उपसेंदियात् । यतः -- जाज्ञवात् । क्योसि बिग बिनिय । विदिग 1 कायम इति किम् ? विभिद्वान् । निश्छिन् । बनवान् । उपशुन वान् । निमत्वाद् धिने कृते सत्यने काचत्वं विहितवियोवणं चे ग्रहणं श्रीयसे ? इगः-यवान् । समोयिवानित्यम निबंचने कृतऽपि दो सत्येकाजेदाम भवती Tel:: प्रादिगाई पानिहा इति पूर्वघेव भवति परप्रागनेकार्थ मानिनिय गारिटि प्रारो नियमार्थ वचार ।
गमहन्धिद्दश्चिशी वा ॥४१२:१६८॥ गम् हन् विद् दृश् विश एस्थेत पः यस इडागमो वा भवति । जगवान् । जग्मियान् 1 जघन्वान् । जावान् । विविद्वान् । विविदिव.न् । यदश्व न् । ददृशिवान् । विविश्वान् । विविसिवान । अदाधन दाहोरेव ग्रहणमिति लागान थिदेमंदणम् । ज्ञानार्थस्य विद्यानित्यंघ भवति । सप्ताविचारणायाः क्व सुरेव नास्ति। . . . . . . ... -
1. -गोचि टः प्रातिक्षायादिः, के० म०रि ।