________________
३०२
शाकटायनस्याकरणम् [अ. . पा. २ सू. १६९-७३ कृत्तन्नृच्चच्छदस्स्यसौ ॥४।२।१६९|| कृतं च्छेदने, कृत संवेष्टने, द्वयोरपि महणम् । इन हिसानादरकोः । न गावनिमये ।
नसावन्यनयोः । हा संदीपने--एम्पो धातुमा गरस्य त्याला प्रत्ययस्येडाामो या भवति सकार।दो सिनित । कुल-कस्यति । अकस्य॑त् । चिकृत्स्यति । कतिष्यति । बत्तिष्पत् । चितिपात । वृद्-तत्स्यति । अत्स्यत् । जिन-ति । तरिष्यति । अतदिध्यत्। तितदिपति । नत्-तस्पति। अनत्यत् । निगृत्स्प्रति । गतिष्यति । अनसिप्५ । निमतिपति । चत्-चस्यति । अचयंत् । चिनृत्स्यति । चति पति । अचतिष्यत् । विशिषत । छुट्-छत्स्यति । मत्स्यत् विसति । दिप्यति । अच्छदिव्यत् । चिच्छदिषति । सोहि किम् ? कतिता । तदिता । नतिजा । चतिता । छदिता । असा पति किम ? अकर्तीत् । अतर्यात् । अनतींत । अवतीन् । अछदात् ।।
गमः ||8|२|१०|| गर्धातोः पररमा सयरल: या RIT । खोजीखा। संनियमिपिता । अधिजिगासिता । अधिजिपिपिता । सीति किम् ? गन्ता ।
__ मतकः ॥४।२।१७९॥ अतनिमिता गौः परस्य सकारादेल्यपल, प्रत्यमस्य डागमो नित्यं भवति । गमिष्यति । अनमिष्यत् । जिगमिपति प्रामन् । अविनिगमिपति मातुः । जिगभिपिता । जिगमिपितुम् । अधि. निगमिषिता । अधिजिमिदितुम् । अधिजिगनिपित्तव्यम् ।
न वृदभ्यः ।।४।२।१७२।। अनइ इति यति न सोति । वृतादिभ्योऽतनि गित्तेम्म: परस्य प्रत्ययहयेबागमो न भवति । तनिमितं । वययः । स्पसनो: तासि छ कृपिः । वाइ-वत्स्यति । अवस्य॑त् । वियरसति । वित्तिाम् । यधू-वस्त बस्यत् । त्रिवत्सति । विवृत्सितुम् । मृदूट, पास्यति । जात्स्य॑त् । शिशृत्सति । पिस्सितुम् । समायो-यस्यति । सम्पन्स्यत् । सिस्यस्यति । सिस्यास्पतु । बासस्यात्स्यत् । सिस्वनस्पति । सिस्यन्त्यतुम् । अपीड -हस्वतिः कस्यत् । विक्लप्मसि । चिक्नृदिलता। चित्रलप्मु. ततम् । कता । कप्तारी । कलाकार: । बलप्तासि । कहप्तास्थः । कहप्तास्थ । स्थन्दिक: ओदिल्लक्षणो विकल्पोऽनेन परत्वावृतादित्वसामच्चि बाब्यते । अतह, इति किम् ? यतिता । कहिपतरम् । स्यादावपि पाक्षिक नेपामानिमित्तल्वम् । यत्रात निमित्तता नास्ति तद भवत्येव । बतिष्प्रहें । अतिष्यत । पिवर्तिपते । विचतिषिता । वियसिपिम् । विसिपितम्यम् । यविष्यते । सद्धिप्यत । विश्पते। विधिषितुम् । शद्धिष्यते । अद्धिष्परा । शिद्धिपते । शिमाद्धिविहुम् । स्यन्दिपोरोदित्यादिकलः । स्यात्स्यते । स्पन्दिपते । अस्यास्यत । • अस्यन्दियत । सिस्स्द । सिस्थन्दिषतं । सिस्यन्निसातुम् । सिस्यन्दिषितुम् । कल्प्स्यते । कालिप्यते । अकल्प्स्यत । अलिप्रत् । चिप्स । विकस्पिते । चिकहितम् 1 चिकपिपितुम् । कल्प्ता । कलिता । कस्तासे । करिता । विवृस्तितो यते ( विवृत्तात ) इत्यत्र बप्पी निमित्तं तिरत एव । वृतूइ बुधूङ, शुधुड, स्पन्दोङ, बलपोङ्ग वृत पते पत्र वृतादयः । धृल्करणं द्युतादिवलादिरिसमात्यर्थम् ।
गास्नीरसुप्तङाने ||२|१३|| गम् स्नु इत्याम्नां परस्य बलादेस्यल: प्रत्ययस्य इहाममो न भवति । अनुतहाने । अतुम्यासाः सम्बन्धिनि ताने सति । गस्पते ग्रामः ! संगस्पते कसो मामा । गस्यमानः । गंगस्यमानः । अगस्थत । सगम्यत । गंमोट। संगसीट | संजिगराते । संजिगसमानः । समिक्षिप्यते । *जिमिष्यमाणः । अभिजिगराते । अधिजिनांलमानः | अधिजिविष्यते । अधिजिगातिप्यमाणः । म इति प्राप्तः । स्तु-प्रस्नोता [ प्रस्तोता । प्रस्नोप्यते । अनौप्यमान: । प्रस्नोडनसे 1 ( प्रास्नोप्यत ) । प्रस्नोपी । प्रास्नोष्ट । असुनजान इति किन ? राझिलमिपिता । अपिनिगमपिता । प्रस्ननितम् । प्रत्नवितव्यम् । भवणं किम् ? जिगगि पोपते । प्ररूपवियोगले ! अमनपातकानपरेऽपि सक्लानभात्रमाने प्रतिपेधः ।
१. कतनं छेदने पाहुनरिणां तूललंच, इत्यभिधानम् , क. मटि० । २. दृशब्द कुत्सायाम् (पर्दन गुदर पथ: ) IIटिं |