________________
I
I
1
1
आ. ४ पा. २ सू. १७४- १८० ]
अमोघवृत्तिसहितम्
શ્་૨
क्रमः || ४|२| १७|| क्रपः परस्य वलादेदः प्रत्यवस्थानाने सति इडागमो न भवति । प्रमोट उनकेषीष्ट प्रक्रन्ता उनकन्ता प्रकृन्तासे । उपकन्तासे । प्रक्रंस्यते । उपक्रंस्यते । प्रक्रस्यमान: 1 उपर्कस्यमानः । प्रास्यत । उपास्यत । प्राक्रस्ट उपास्त प्रथितं प्रचिसियले असुप्तान इति J किम् ? क्रमिता । निरक्रपीत् कृतिः । बसुप्ग्रहणं किम् ? कमित्रीयते 1
तुः ||४२१७५ || असुप्तान इति वर्तते । अनुप्ताने यः क्रमिः । असुप्तानविषये इत्यर्थः । तस्मात्परस्य तु तू इत्येतस्य प्रत्ययस्येापमो न भवति । प्रक्रता उपक्रन्ता असुन इति किम् ? मिक्षा | निष्कासिता अकिम् ? क्रमित्रीयते ।
शक्रप्रच्छिविन्द्रहन्यसिधस्यचोऽश्विधिशीङ्डी पट्कोवृदतः ||४/२/१७६|| एकाच इति वर्तते । शक् प्रच्छि विन्दु विश्व हुन् वसि घसि इत्येतेभ्योऽजन्तेभ्यश्चकाभ्यो धातुभ्यो विहितस्य प्रत्यययेागमो न भवति । शिव श्री शङ् ङः इत्येवान् षट्कमूकारान्तं पुत्र नकारान्तमकारान्तं च वर्जयित्वा । शकू शक्ता | शब्नुम् । प्रच्चि - प्रष्टा । प्रष्टुम् । विन्द- बेसा । वेत्तुम् । विद्य-वत्ता सुम् । विश्विद्येति नश्यविकरणोपादानं ज्ञानार्थव्युदासार्थम् । वेदिता शास्त्रस्य । विभागेनोपादानं साय्यार्थ विन्दतेरवि व्युशसेऽर्थम् 1 केचिदाहुः । वंदिता धनस्य । हन्ता । हन्तुम् । दसि वस्ता । वस्तुम् । वसीति वसतेग्रहणं, न वस्रादित्वात् । वसिता वस्त्राणाम् । घति घस्ता । घस्तुम् । घस्तव्यम् । अजन्तेभ्यः पाता । चेता नेता स्त्रोता | कर्ता हर्ता । विविशीङ स्पटकोवृद्रत इति किम् ? श्वयिता । श्रयिता । शयिका उचिता । रूपकम् - रविता । दाविता । दणविता । प्रस्नविता नविता यविता । ऊतू - लूविता । पिता वृ-रिता वरीता । प्रावरिता । प्रावरीता । इति वृवृशः सामान्यग्रहणम् । ऋत् तरिता तरीवा । अस्तरीता अत्-अवधोत् । आवधिष्ट । आवधिपोष्ट । शकादिसाचयति तन्तस्य प्रतिषेव इतोह न भवति । विरिवादात् अमायोत् । अगवोत् । गाबीत् । एकाच इति किम् ? द्रोणरिता प्राविता । शाकिता परिपूद्धिता एकाचो विहितस्येति विहितविशेषणं किम् ? त्रिवृत्सति । चिखति। पश्चादनेाऽपि प्रतिवेधभयत्व 1
L
L
स्व-सरिता ।
मुरिसिधिपात्रः ||४२१७७रि सिवि पत्र इत्येतेभ्यः परो यदचकारस्तदन्तादेका वो fafque teritor la gari aggi fa-kali kagni fase-brari augų a fastवैक्ताम्मुरिसिपिकादिति किम् ? शोचिता । च इति किम् ? प्रमोदिता ।
भ्रमस्य विनित्यभुखमाज्जः ||४/२/१७७ || अस्मम् तृ यु य विनित्य भुरभ इत्येतेभ्यः परो यो कारस्तदा । देववो धातोविहितस्येडागमो न भवति । भ्रस्न- भ्रष्टा भट मस्ज - मक्ता | मनुम् । स्रज् -सदा । सहुम् । युज्योक्ता योक्तुम् । यजुष्टा यष्टुम् । विज्वला वैश्तुम् 1 बोति वीज् पृषनाथ इति धातुरस्ति । तस्मादयं प्रतिपेधः । कोरिङ भयचलनयेोरित्येतस्मात्वदितवान all if i el cadangaŭ i Ba-inat (drag ( त्यम् - (मकता) या वक्ता भोक्तुम् । राज्-दोषता रोक्नु भजनवता भक्तुम् । एलेभ्य इति किम् ? जिम् इति किम् ? रोचिता ।
रमस्त्राः ||४२१७२९॥ रभस इत्येय इति तस्वादेकाचो धातरिहि मनभरि बारम्भ भक्त भक्तुम् । सम्
स्वम्ञ्–स्वङ्गरुता । स्थउक्तुम् । रसस्वादिति किम् ? शिजितम् ।
इति किम् ? रखितम् ।
अनुकम्पिछि विशप्रसादः ॥ तेभ्यः परो यी दकारस्तताकाबी घातविहितस्येागमो भवति । यःतुग् । उद्-गंधा || तोत्लुम् । स्वन्त्स्कन्ता ५. दास ० ० २ विवलति क० म० ।
अक्षु तु तु स्कन् भिछिखिया सह् इयेंद्मता बम् । ता । स्कन्तुम् भिद्-भेत्ता । भेत्तुम् ।