________________
म २ पा.४ मू. २२८-२३३ । अमोघतिसहितम्
१२. 'पुनर्यसबीयग् महः । अय तिपयुनय पोयम् । पलुगप्रमुफ्त इति श्लपः । चन्द्रापे तात् काल कामगि कास्यैव प न छप्प तथा पासो तदननार किया । अन्यथा हि छापरात् हित।
श्रयणाश्वत्थानाम्नः ।।२।४।२२८|| चन्द्रोपेनक्षत्रवाधिनः श्रवणशम्दादश्वत्यशम्दाच्च ४ इति तृतीयान्ताद चुक्ते काले कारप्रत्ययो जोगवादो भवति नाम्नि । प्रत्ययान्त चेत्कस्पचित् कालविशेषस्य नाम भवति । श्रवणा राषिः । पक्षणा पौर्णमासी। श्रवणी महतः । अवस्था रात्रिः। अश्वत्था पौर्णमासी। अश्वत्थो मुहूर्तः । सत्यपि योगे कालमात्रे वृत्वभावान्नामत्यम् । नाम्नौति किम् ? श्रावणमहः । श्रावणी रात्रिः । आस्वत्थ महः । आश्चत्यो रात्रिः।
दृष्टे साम्नि राह|| ८ इति नाम्नोति घ वर्तते । दृष्ट "इत्यप्रत्ययाय । साम्नीति "विशेषगम् । ट इति तृतीयान्ताद दृष्टे साम्नि ययाविहितं प्रत्ययो भवति । "साम्नि प्रत्ययान्तं चेत्साम्नो नाम भवत् । कुन्चेन' दृष्टं क्रोचं साम । मापूरम् । तैत्तिरम् । यासिष्ठम् । वैश्वामित्रम् । मापीयवम् । कालेयम् । आग्नेयम् । एवं नामानि नामानि ।
गोत्रादइवत् ॥२.४।२३०|| गोपवाचिनन्द इति तोयान्ताद् दण्टे साम्नि मञ्जयत् प्रत्ययो भवति । यथा तस्यायगड इत्या स्व प्रत्ययो भवति । तमामात्यर्थः 1 औपगवन हे औषगवई साम । कापटवकम् । वाहनवफम् ।
माम् रामाशा मामा कामदेवशासानान्ताद दृष्टे साम्नि यप्रत्ययो निपात्यते । बामदेवन दृष्टं वामदेवयं साम।
जाते वाण द्विद्विा ॥२४ा२३२।। दाटे साम्नि नव जात इत्पस्मिाचार्थे योऽप्रत्ययो द्विस्त्सर्गतः प्राप्तोऽयवादेन बाधितः पुनविधीयते स हिता भवति । उशनसा दृष्टं साम औशनम् । औशगमम् | शतभिपनि जातः शतभिषः । "शानियनः । तिरिति किम् ? हिमयति जातः हमवतः । जातेऽण् विशेषणम् । म सामयणोऽसम्भवात् । i छन्ने रथे ।।२२४१२३३|| ट इति वर्तते । छन्न इति प्रत्ययान्तो रथ इति तद्विशेषणम् । ट इति तृतीमागतात् उसे रये यथाविहित प्रत्यया भवति वस्त्रेण छत्रापास्त्रो रवः । काम्बलः । चार्मणः । पेन चर्मणा तपः। यात्रः । रय इति कि ? वस्त्रेण छन्नः कायः। समन्तादेहितं व्याप्तम् । तेनेह न भवतिपुनः परिवृतो रथः ।
- पाण्डकम्बली |४२३४॥ पाण्डुकम्वलोति पाण्डुकम्बल शब्दात्ततीया-ताच्छाने रथे इन् प्रत्ययोऽणोशवादी निमात्यते । दुकाबलेन छन्नः पाण्डुकम्मली रयः ।
तत्रोद्धृतममत्रेभ्यः ॥रारा२३५|| तति सप्तम्यन्तादमश्वाचिन उद्धृतमियस्मिन्नर्थ यथाविहित प्रत्ययो गवति । शरावतः शाराय: ओदाः । मालेकः । "खापरः । अमत्रैम्प इति किम् ? पाणबुन मोदनः । बहुवचन विशेगार्थम्
। ... स्थपिडले शते व्रती ॥राधा-३६।। स्थग मुलशब्दात् सप्तम्यन्ताच्छन त्यस्मिनये यथाविहित प्रहायो भवति । योऽशो दोसरा चेद अहो तत्र शप" न भवत्यन्यत्र शयनानिवृत इत्यर्थः । स्याइल एसेते स्थाखिलो भिक्षः । तोनि किस्यपिडले ते साल: ।
१. तदन्तरं . मः | २. क्रियम क. म०।३, रयानास्म्यःक०म०। ४, नीति चव-क. म० । ५. इति प्रत्ययार्थः क. मः। ६. सद्विशंपणम् फ. R. | ७. नानिक. म.1 E. वेदविशेषस्य क० म. टि० | १. ऋषिणा क. म. टि० । १०. शातमिषः क. म०। ११, तेऽणेत्र वि-२० म । १२. प्रत्यया क० म०। १३. -जो रयः था-क. म. १५, मल्हः पाने प्रतापिनि काम. टि. । .३५, कापरः क० । कपरः स्याकपार च शत्रभेदकाहयोः। सपरस्तस्कर धूत भिक्षापात्रकपालयोः । क. म. टि. १६. शयननती क० म०। ।