________________
शाकटायन व्याकरणम्
[ अ. २ पा. ४ सू. २२७-२३६
संस्कृते भक्षे ||२||४|२३|| तथेति वर्तते । संस्कृत इति प्रत्ययार्थः । तस्य विशेषणं भक्ष इति । तत्रेति सप्तम्यन्तात्संस्कृते भो मथाविहितं प्रत्ययो भ उपधान का। आईस अष्ट्रः अपूपाः । कैलासा: । ' पाया । भक्ष इति किम् ? कनके संस्कृतो मालागुणः ।
शुल्योक्यौ रेपदाधिकोदरित्कौदश्वितम् ||२|४| २३८ ॥ शूल्यादयः शब्दा निपात्यन्त संस्कृते भो । शून्योति लोखाभ्यां यो निपात्यते । झूले संस्कृतं सूत्यं मांसम् उपायां संस्कृतम् उक्थम् । उखा स्थाली । मीरा । धीरे संस्कृतं क्षैरेयम् । क्षंरेची वागूः । दधिकेति ष्टणु । दधिन संस्कृतं दाधिकम् । औदद्दियेत्कौदक्ष्यितेति सददिवत्तष्णु वा । उदश्थिति संस्कृतम् अदश्विकम् । मदश्वितम् । कचित् ||२३|| त्योऽन्यत्राप्यर्थे कचिद् यथाविहितं प्रत्ययो भवति । चक्षुपा गृह्यत इति चाक्षुपं रूपम् । श्रावणः शब्द: दानं स्पार्जनं द्रव्यम् । रासनो रसः दुपदि पृष्टा दादा: " रावतवः । उलूखले क्षुण्णो यावक भीलूखली आवो रथ: । चतुभिरुह्यते चातुरं
3
अश्रुह्य
कदम् । चतुर्ददयां श्यते रक्षः चातुर्ददां रक्षः |
२२८
इति श्रुतके वलिदेशीयाचार्य शाकटायनस्य कृत शब्दानुशासने वृत्तां द्वितीयस्याध्यायस्य चतुर्थः पादः समासोऽध्यायश्च द्वितीयः ॥ २१४ ॥
तृतीयोऽध्यायः
[ प्रथमः पादः ]
नादिराष्ट्र दूरोत्तराढत्या ॥११॥ जितादिति वर्तते । प्राजिताय । तेषु नद्यादिभ्यः राष्ट्र दूर उत्तर इत्यच यथासंख्यं दम् एत्य आह इत्येते प्रत्यया भवन्ति । क्षणाद्यपवादाः | नद्यादेर्दण् | नद्यां जातो भयो वा नादेयः । माहेयः । राष्ट्राद्धः । राष्ट्रियः । दूरादेत्यः । दूरेत्यः । उत्तरा दाहम् । श्रत्तराहः । औत्तराहा स्त्री। ओत्त राहोत्योस राहेत्यणि प्रकरणभेदेन वक्ष्यमाणेष्वर्थेषु विधानाद् गतेष्वणादय
भति । नदीनां समूहो नादिकम् । राष्ट्रस्यापत्यं राष्ट्रिः । नदी, मही, वाराणसी, श्रास्ति, कौशाम्बी, गोदाम्बी, बनवासी कार्यपैठी, खादिरों, पूर्वनगरा, पात्रा, माया, माल्दा, दार्वा, सनकी इति मद्यादिः ।
पारावारावारपारेभ्यः नः ||३|११२ || नार अवार पारावर अवारपार इत्येतेभ्यः प्राजितीये माणे कृताद्यर्थे खन भव । पारीणः । प्रावारोणः ( मवारीणः ) । पारावारोणः । अवारपारीणः । पारावाराच्च पारावाराच्चेत्येक रोपात् संघातस्य विगृहीतयोश्च ग्रहणम् ।
आमचित्र ॥ ३|१|२॥ प्राज् इत्येतौ प्रत्ययो भवतः प्रतियेताच ग्रामीणः I "साणा गाशकारी बाजार बद्धित इति भावप्रतिषेधार्थः । १. सतो गुणस्य गुणान्तराधानं संस्कार क० म० दि० । २. सिङ्गानुशासनम् । क०म०दि
इति नामस्थूल किलासमध्यगत्। उष्णामूज्ञान् समाय मक्ष यध्यति भाव: । इत्युत्तरपुरा ० टि० ४ पत्रेषु वर्णेषु संस्कृताः क०म०दि० ५. फांद freesोदस्थितम् क० म० दि० ६. दुःस्वकौस्थिति उदस्थित उदस्त्रि स्विस्वि क० म० । →. FrET: 50 भः । चक्षुप्या विम्बिका लिपि च सक्तवः क० म० टि० । बलकुल्माष याचके सोयपणिका ॥ इति वैज० क०म०ड० | १०. हीत्युक्तराहे भवेत्यणि प्रक-क० म० | ११, काशढोके 1 कापरी म० । ११६ पूर्वनगर म० । १२ सेनकी क० म० । १४. ग्रामीणस्तु ग्रामभये प्राम्यप्रामंयकावपि इत्यभिधानम् क० म० दि० । १५. योषितां निष्क्रमाला निलयै परिष्कृताः । पश्यन्त्योऽस्य मनोजदुर्भागाः क्षिती: ( ति ) ० म टि. |
९. यात्र
ग्राम्यः ।
ܢ יידי