________________
Main
म. ३ पा. १ मू. ४-10]
अमोघवृत्तिसहितम् कन्यादेश्च ढका २४।। फत्रि स्पेवमादिभ्यो ग्रामशब्दाच प्राग्जितीये कृतादावर्षे व प्रथमो भवति । यायमाः । पौडकरेयक: । प्रामात पामेयकः। एवं (1) प्रामसदस्य भव्य भवति । जत्रि, पुष्कर, पुष्कल, जम्बि, कुण्डिना, नगर, महिष्मतो, धर्मती इति कम्पादिः1 नगरशब्दो महिष्मत्यादिसाहचर्चात् संज्ञा हकलमुत्पादयति । अन्योऽणमेद ।
कुण्डयाया यलुक च ॥३११।५।। कुण्ड्याशब्दात सादावणे ढका प्रत्ययो भवति यकारस्य प लुग्मवति । 'कुण्डयायां भवः कोण्डेयकः । कोण्डेयक इति निपातनासिद्ध लक्षणवचनादन्येषामपि ढकम् यलुक् व विज्ञायते । तेन कुण्ड्या कोण्डेयकः 1 कुण्या कोणेयकः। 'जन्य--ओनयकः । भण्डमा-भाण्डेयकः । ग्रामकुण्डया---ग्रामकोण्डेयकः । तृण्या-ताणेकः । वया-बानेयकः । बल्या-वालेयकः । वुल्या-- योलेयत्रः । मुल्या-मौलेयक इति ।
कुलक्षिनीवाच्छचास्यलद्वारे॥शशक्षकल कुक्षि नोया इत्येतेम्पो यथासंख्यं श्यास्पलष्ट्रार विशिष्ट प्राजितीय कृताद्यर्थ ढकन् प्रत्ययो भवति । अणोऽावादः । फुले शुदायये जातो भयो वा कोलेय कः श्या । कोलोन्मः । कुक्षि-कौक्षेयकोसिः । यः 'कुंकु कुक्षि निजीणे नायसा कृतः । कोक्षोऽन्यः मोवा-- ग्रेवेयकोइलवारः । नेदोऽन्यः ।।
दक्षिणापश्चात्पुरसस्त्यण ॥३॥१७॥ दक्षिणा पश्चात् पुरस् इत्येतेभ्यः प्रारिजतोये कृतारार्थे त्यप्रत्ययो भवति । दाक्षिणात्यः । पावत्यः 1 पौरस्त्यः। पचात्पुरमाशब्दसाहचर्याद् दक्षिणा इति दिग्य' था गुह्मते । तेनेह न भवति-दक्षिणापि जुहोति । म दक्षिणाशदोपयादिववनः।
केहामातखात्यय ॥३.११॥ "पयाम्पित्तत्रययान्तंम्पच 'प्राजिसीयर्थ स्यन् भवति । पवत्यः । इहत्यः । अमात्यः । ततस्त्यः। यतस्त्यः । तस्यः। यत्रत्यः । वहति विस्पाः । चकार: - त्यापदाद्यत इति त्व-त्यचोः सामान्यग्रहणायः। नित्यमिति नित्यं प्रतिनाऽल्प इति निपातनास्सिद्धम् ।
निसो गते शशा मिस इत्येतस्माद्गतेऽर्थ सम्प्रत्ययो भवति । निर्गतो नियः । निर्गतो - धमादिभ्य इति निचरचण्डालादिः ।
चैपमोडरश्वसः ।।३।१.१०॥ ऐपमस् ह्यम् इत्र स् इत्येतेम्प्रः प्रारिजातीये कृताउथें त्वत्प्रत्ययो वा भवति । ऐषमस्त्यम् । ऐपमस्तनम् । पुस्त्यम् । ह्मस्तनम् । वस्त्यम् । वस्तनम् । शोकस्तिकम् ।
चूदकप्रागवाक' प्रतीचो यः।।३।१।११।। दिय् उदच् प्राच "भवान् प्रत्यच् इत्येतेभ्यः प्रान्जितीय कृपायर्थ यात्मयो भवति । दिव्यम् । उदीच्यम् । प्राच्यम् । 'भवाच्यम् । प्रतीच्यम् । कालवा चिनस्त्वग्पयात्परस्वासनट् भवति । प्राशनः ।
कन्यायाष्ठण ॥३।१।१२|| कन्याशब्दात् प्रारिजतीये कृताच थें उपप्रत्ययो भवति । कान्धिकः ।
वर्णी बुज ॥३।१।१३।। नदसनीपदेशो वस्ताद्वषयार्थवाचिनः कन्थाशब्दात्प्राग्जितीये वृताद्यर्थे जुलप्रपयों भवति । ठणोऽपयादः । कान्यवः ।
बल्झुर्दिपर्दिकापिश्यात् फट ।।३।१।२४|| मल्हो उदि पदि "मापिश्य इत्यरोम्यः प्रारिजतोये बुता काट प्रत्यको गनि । “याल्हायनः । बाल्हायनी । ओपिनः । बोर्शयनी । “पार्दायनी । 'कापिश्याकाः । करिनाला
१. कुष्यों भयः कोण्डीयकः क. म। २. साध्य क. म.। ३. कुस्य कौडेयक क. मः। ४. उन्या औन्जयका का मः। ५, चुल्या बालेय का क. म016. काकु-क० मा | ७ -प्रीवाकारणं सर्व प्रधेयकमिति स्मृतम् इति वैज-क. म. टि। ८. दिगम्य यं क. म18. दाक्षिणानि कम १०. कइत अमा इत्यते यस्तस्प्रत्ययान्तेभ्यस्त्रप्रत्ययान्तेभ्यश्च प्राम्जिक म०।११.ये कृताद्य त्य-का म०। १२. -पाक क. मः। १३. अपाच फै० म०१ १५. अपाच्यम् क० म.।१. प्राक्तनम् क म । १६. कापिशी का मा.. याललायन; के. म. १८. पायनः पार्दायनी क० म०। १५. कार्पिशायन मधु। कापिशायनी द्राक्षा फ. म. मुषा स्वादुरसा कल्या मधूली कापिशायनम् इत्यभिधानम् 1 मधम् क०म०टि।