________________
२२६
शाकटायनध्याकरणम्
अ. २ पा. ४ सू. २२०-१२७
किम् ? माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम्। भावां इति णः । क्रीडायामित्यर्थान्तरे समूहादिन्दियावन्त नानु । यथापिदितमित्येव विज्ञायत इसी ग्रहणम् ।
टो रागाके ||२४|२२|| ते येन स रागः कुसुम्भादिः शुबलस्म रूपान्तरोपादानमिद्द "मर्थः । ट इति तृतीयान्ताद्भागवाचिनो" रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कुसुम्भेत कौसुम्भं वस्त्रम् । कोकुमम् । काषायम् । माजिष्टम् । हारिद्रम् । माहाराजतम् । रागादिति किम् ? देवदसेन रक्तम् पाणिना रक्तम् । रागशब्देन प्रसिद्धा एव कुसुम्भदियो रागाः गृह्यन्ते लोह च न भवति । कृष्णेन रक्तम् । पोर्तेन रक्तम् । एते हि वर्णा द्रव्यवृत्तयों न रहगायाः । कापायी गर्दभस्य कर्णी | हारिद्री कुक्कुटस्य पादाविति सादूवाद्भवति ।
साक्षारोचनाहुण् ||२|४१२२१|| लाक्षा रोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तेऽर्थे ण्प्रत्ययो भवति । लक्ष्या रक्तं लाक्षिकम् । रोचनिकं वचम् ।
शकलकर्दमाद्वा ||२/४/२२२|| शकल कम इत्येतानवीयान्ताभ्यां रागवाचिभ्यां रक्तेंऽर्थे प्रत्ययो भवति वा । वालेन रक्तं दाता (शाकल ) 1. कामिकम् । कार्दमम् ।
नीलपीतकम् ॥२/४/२२३|| नील पोतक इत्येती हो शब्दो रखतेऽर्थे निपात्येते । नील्या रक्तं नीलं वस्त्रम् । पीतेंग गोतकम् । पीतकेन वा पोलकम् । नीलशब्दात् पतकाकारप्रत्ययः । पीतशब्दाकोणि वृत्यर्थं निपात्यते । पीतं पोतकमिति च कुसुम्भस्य प्रथमनिपते.
गुरूदयाद्भाद्युक्तेऽध्दे ||२:४| २२४ ॥ इति वर्तते । गुरुर्बृहस्पतिरुदितो यस्मिन् में नक्षत्रे तारकाविशेषे तद्वाचिनः ट इति तृतीयान्ताद्युक्तं ययाविहितं प्रत्ययो भवति । पुष्येण वृहस्पत्युदयेन युक्तं पो पुष्पेण युक्तं वर्षम् । गौपः संवत्सरः फाल्गुनं वर्धम् । फाल्गुनः संवत्सरः । गुरूदय । दिति किम् ? वर्पम् । अत्र न भवति । भादिति किम् ? वृहस्पत्युदयेन पूर्वरात्रेण युक्तं वर्पम् । शब्द इति किम् ? मासे दिवसे व न भवति ।
चन्द्रोपेताका ||२|४| २२४|| ट इत्यनुवर्तते । चन्द्रेण यदुपेतं दक्षयं तद्वाचिष्ट इति तृतीयान्ताद् युक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेयुक्त फालो भवति । पुष्येण चन्द्रोपेतेन युक्तमहः पोषमहः । पौषी रात्रिः । पौपाऽहोरात्रः । पौषः कालः । माघमहः । माघी रात्री । माघोऽहोरात्रः । भाघः कालः । चोपेतादिति किम् ? शुकोपेन पुष्येण युक्तः कालः काल इति किम् ? चन्द्रोपेन पुष्येण युक्तो ग्रहः ।
५
लुगप्रयुक्ते ||२|४|२२६|| चन्द्रपेता काल इति चोन् प्रत्ययो विहितस्तस्य लुग्भवत्य प्रयुक्ते न चेत्तस्य कालस्य वाचकः कालशब्दोऽन्यः प्रयुज्येत । "पावसमवनीयात् । मासु पललोदनम् । यद्य मुध्यः । कृत्तिकाः । दिवाकृतिः । रात्रो रोहिया अप्रयुक्त इति किम् ? पोषम 1 गोपो रात्रिः । पौषोऽहोरात्रः । पौपः कालः 1
इन्द्राच्छः ||२|४१२२७॥ यं तद् इन्द्रा इति तृतीयान्ताद् युवते भयति । सधाऽनुरायाशिषः रागानुगोगराधाराणी
विष्णु
काले पत्यो तिव्य
१. विधान - भ० 1 जोश- भ० । १. राज्य
२. "रागोऽमात्यये गाना सेचनादिषु" म० टि० । ३. वर्णान्तम० । २. मायविशेषवाचि म० । ६ मीली ग० ॥ .-fir 1 सयुक्तः स चेदन्दो वर्ष संवत्सरः स्यात् पुण्य-म० धुतेऽर्थः म० । ९. धेन्वन हस्य जुबाहोरात्रेत्यादिना निपातः । म० टि० । १०. सैरेयं पायसं प्रोनं परमानं पायसम् इत्यभिधानम् । क० म० टि० | ११
चूर्णमटिं० ।