________________
भ. २ पा. ४ सू. २१५-२१६]
अमोघवृत्तिसहितम्
२३५
।
४
.
Ramnavin
तो देवताइस्य शनाशोरीयम । शनासौर्यम् । बग्नीषोमो देवताउस्म अग्नीषोमीयम् । अग्नीदोम्यम्। महत्वान् देवतास्य मरुत्वतीयम । महत्वत्या । वास्तोपतिर्देवताऽस्य वास्तोमतीयम, पारतोडात्यम् । वास्तोष्पतिरंत एवं निपातनात् पश्चा अश्लुवा पत्वं च । गृहमेधो देवतास्य गृह मे धीयम् । गृहमेध्यम् । - वायूषरिततोर्यः ||२४|२११॥ वायु उपम् पितृ ऋतु इत्येतेम्पो यः प्रत्ययो भवति सास्म देवतेत्यस्मिन् विक्ष्ये । वायव्यम् । उपस्यम् । पित्र्यम् । ऋतव्यम् ।
कसोमाटटयण शा२१२|| फयान्दात् सोमाशाच्च सात्य देवतेत्यस्मिन्विषये टमण प्रत्ययो भवति । टकारो इयर्थः । को देवताऽस्मेति कामं हथिः । कायो इष्टिः । सौम्यम् । सोमी । एरिति लोपात्परत्वादकारः । कशब्दः प्रजापतेर्वाचकः ।
महाराजगोष्ठपदाgण राहा२१।। महाराज प्रोष्यपद इत्येताम्यां ठण, प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये । महाराजो देवताइप माहाराजिकम्। प्रोष्ठपदो देवताय प्रोष्टपदिकम् ।।
कालाद्भववत् ।।२।४।२१४॥ कालविशेषवाचिभ्यः पदेपो भवऽर्थे प्रत्यया भवन्ति तदा सास्म देवतेत्यस्मिन्नपि हिपये भवन्ति । वतिः सर्वपादश्याः , तेन याम्यः प्रकृतिम्रो येन विशेषेण ये प्रत्यया भवाथ भवन्ति ताभ्य एवं प्रकृतिम्घस्तेनैव विशेपेग त एव प्रत्यया इह भवन्ति । मासो देवताऽन्य मासिकम् । अर्द्धमासिकम् । सांवत्सरिकम् । यारान्तम् । प्राकृपेण्यम् ।
श्रादेश्छन्दसः प्रगाथे |२४ाश सायेति प्रकृतिः, प्रत्ययार्थश्चानुवर्तते, तस्य विशेषणमेतत् । सेति प्रथमान्तादादिभुताच्छन्दसोऽस्पति पष्टय प्रगाऽभिधेये यथाविहिां प्रत्ययो भवति । या प्रगथ्यते न तिस्रः क्रियन्त स मन्य: प्रगाथ: । पतिरादिरस्थ प्रगायस्य स पार्वतः प्रगामः । मानुष्टुभः आदेरिति किम् ? अनुष्ट मध्यमस्प प्रगायः। यस इति कि ?' 'भूत् । अन्य पनि किन ? पवितरादिरस्मानुवाकस्य ।
युद्धेऽर्थयोद्धभ्यः पराठा२१६॥ साऽयति प्रकृतिः प्रत्ययार्थश्चानुवर्तत एव । लस्येदं विशेषणं सेति प्रथमान्तादर्थवाचितः योद्धबाचिनपचास्पति पष्ठ्यर्षे मुझेऽभिधेये यथाविहितं प्रत्ययो भवति । अर्थ: प्रयोजनं प्रवृत्तिमा फलम्, ततः गुभनार्थः प्रयोजन मध्य सौभदं गुदम् । सौतार मुखम् । अत्र सुभद्रादिशब्दस्तरप्राप्तौ वरांत इसि प्रयोजनम् । यो :-विद्याधरा योदारोऽस्य "युद्धस्येति वैद्याधरं युद्धम् । युद्ध पति किम् ? सुभद्रा प्रयोजनमस्य दानस्य । अर्थयोदम्य इति किम् ? सुभद्राक्षका:य युसस्य । .
भावचमोऽस्यां गः ।।२।४।२१७॥ भावे यो घम् तदन्तात् प्रधान्तिा मिति सप्तम्प) स्त्रीलिङ्गो पप्रत्ययो भवति । दण्डाघातास्यां तिमो दारापाता तिथि:। मुगलपाताऽस्या भूमौ मोसलपाता भूमिः । भावग्रहणं किम् ? प्राकारोऽस्याम् । प्रासादोऽस्याम् । घन इति विम् ? दण्डपातन मस्याम् । मुसलपातनमस्याम् । स्त्रोलिङ्गपहणादिह न मयति । "दण्ड पानो सिमग दिसे । मुसलपाताऽस्मिन् दिय से ।
श्यैनम्पातातेलम्पाते ॥२।४।२१८।। श्यनम्पाता ते लता इति श्येनदस्य तिलशब्दस्य च प्रत्ययपरे 'वादशब्दे परतो ममागी निपात्यते।"प्रत्युपस्तु पगब सिद्धः। श्येनपातस्यां वर्तते यनम्माता। तिलपातास्यां वर्तते लम्बा ।
प्रहरणात् क्रीडायां गः ।।२।२१।। पहियते येन तत् हिरणम्, तदाचिन: प्रथमान्तादस्यामिति सप्तम्बधं को डायणप्रत्ययो भवति। "दाउ: प्रहरणमस्या की राया दाण्डा।श्रीष्ठा। पादा कोटा प्रहरणादिति
-- -- -- --.. ..रित परक०म० । २. घायस्यम् क०म०।३. साय म. भ्यः यथा भवे-भ.। है, तथा म.। ६. -मः । जागत:। भा-म० १७. पदाम्मा म. म. प्रागाय म.१, तिःसा-म। ... -स्य वैद्या-म । ११. द्धम् । भारतं युद्धम् । म० । १२, अर्थे योद्धम्य म०।. दण्डपातो-म०। १४, पात म० | १५. प्रत्ययस्तु म । १६. दामह-म.1 १७. मोटर म. 1
AMU
A.