________________
HAMA
२२४
शाकटायनव्याकरणम्
अ.२पा . मू.
-.
".
--
Surane
eHIRArtneKhe
शर, निलिन, निवारा, विनद्ध, निनंद, रालबाह, दिर, विग्य, विजय, विमान, विभनत इति वराहादिः । अगदादे:-- : मराग् । पुमुन, ART, Finfr, नाईक, गती, परिवाम, गवार, पुग, विमान्त बल्बज, अश्यत्य, न्यनोध इति समुदादिः । अश्यत्यादेष्टा--आश्वस्थिकम् । कोमुदिकम् । अश्वत्य, कुमुद, गोमर, रयकार, दासग्राम, पुस्न, कुन्द, पाल्मलि, मुनि, स्थल, कुट, मुचु, कणि इत्यवत्यादिः । इति करणार या निदर्शनं, प्रत्ययव्यवस्थायामर्थप्रकृत्यु पादानं प्राञ्चार्थम् ।
साऽस्य पौर्णमासी ॥२।४।२०३।। नाम्नौति वर्तते । सेति प्रथमान्तादम्येति पयर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं पौर्णमासी चेद भवति, नाम्नि प्रत्ययान्तं नाम भवति । इतिकरणो विवक्षाऽभः । तेन भासार्धभासयोरेव संवरारपर्वणोः प्रत्ययः । अस्पत्यवमवसम्बन्ध छह षछो । पोपी पौर्णमाप्ती अस्प मासस्य पौगो मास: । पोपोलमासः । माचो मास:। माघोऽधमासः। न भवति-पोपो पोर्णमासोअस्य पञ्चरात्रस्य दशरात्रस्य भृतकमासस्म बा पौर्धामास:ति-पूर्णो मास: मासो दाऽस्यां तिथो । पूर्णमासा घा युपता तिधिरित्यत एवं निगातनावण । पूर्णमास इति यामा इति चन्द्रः ।
आग्रहायण्यश्वत्थाटक ॥राधा२०४|| आब्रहायणी इत्येतस्मात अश्वत्थ इत्येतस्माच्च शब्दारोति प्रथमान्तादस्यति पच) राणप्रत्ययो भवति । पत्तत्प्रथमान्त पौर्णमासी चेत्सा भवति माम्नि, प्रत्ययान्न नाग गवति। आग्रहायणी पौगंगासी अस्य आग्रहायणिको मासोमासो वा। अश्वत्था पोमासो अस्प अश्वत्यिको गासोऽधमासोया। आग्रहायणी । मार्गशीर्षी । अश्वत्था । आश्वयुजी।
चैत्रीकार्तिकीफाल्गुनीश्रवणादया ।।२।४।२०।। चैत्री कातिको फाल्गुनी धवणा इत्येते मटण प्रत्ययो भवति या साऽस्य पौगंगासोति नाम्नीत्यस्मिन्यमये। मंत्री पौर्णमासी अस्य चषिक: मैत्रीपा मासोऽर्थमासो वा । एवं कातिकिका, कार्तिक: । फाल्गुनिकः, फाल्गुनः । धावणिकः, श्रावणः ।
देवता ॥२॥४॥२८ येति वर्तते । सति प्रथमान्तावस्येति षश्चर्य ययाविहितं प्रत्ययो भवति, यत्तत्ययमान्त देवता चत्सा भवति । अहल देवतास्येति--आहतो जैन:, आगेयो बाह्मणः, ऐन्द्रं हविः, ऐन्द्रो मन्त्रः । बार्हस्पत्यश्च रुः ।
__ पैशाक्षिपुत्रादिशुक्राच्छघम् ।।२।४।२०७|| पङ्गाक्षिपुत्र इत्येवमादिम्यः शुक्रपाब्दाच्च मघासंख्यं छप इत्येतो प्रत्ययो भवतः सास्य देवतेयस्मिन् रिपये । पंलाक्षिपुत्रोयम् । तापविन्दयो यम् । शुकात्-कोयं हविः । पंगाक्षिपुत्रादयः प्रयोगगम्याः ।
शतरदापोनपादपावपातस्तचातः ॥रा४२०८|| तन्द्र, अपोनपात्, अपात्रपाद, हत्येतेम्यपछ पत्येतो प्रत्ययो भवतः गास्प देकतेईस्मविपये प्रत्यय सन्नियोग चापोनपादनपातोरात् इत्येतस्प स्पस्य तृ इत्ययमादेशो भवति । शतरुद्रीयम् । शतसद्रियम् । अपोन्नप्यीयम् । अपोन्नवियम् । अपामप्पीदम्, अपानस्त्रियम् ।
महेन्द्राद वा ॥राधा२०६॥ गहेन्द्रनयाछ इत्येतो प्रत्ययो वा भवतः सारस्य देयतेत्यस्मिन्वितये, तान्यां मुनक्षण भवति । मन्त्री, महेमियं, माहेद्र यिः ।
यावापृथिवीशुनाशीराग्नीपोममरत्ययास्तोपतिगृहमेधाच्छयौ ॥२।४।२१०|| द्यावाथिवी शनाशीर असीगोम ममस्बर बास्तोगति गहमेध इत्पतम्यश्च य इत्येतो प्रत्ययो भवतः साम्य देवतेत्यस्मिन्त्रिप। द्यावाधियो देवताय नावाणिवीमम्, प्रायाथिल्पम् । शुना वायः, मोर आदित्यः,
i ndia ----
---.-..--.
१. निवात क. म । २. परिग । उपगढ़ । उत्तरादमन् । स्थूल-क० म । ३, -दिर | आद । धन मुह । परिवंश। या । बीरण । इति ऋश्यादिः। वराहादेः कण् । वाराहकम् । पालाशकम् । पराह । पना दिन । निनद । नपाः । पदिर । विदग्ध-क० म. .. कण्दक क. म । ५.धिकारक०। ६. पूस क. म० । ७. इति नानी-क० म०। ८. चस्पा क० स०।६. य. भितिकम।१०, अशातचापमा ।