________________
अ. पा. १ सु. ६१-३५ ]
अमोघवृतिसहितम्
दशै ं । नकारः किम् ? भेदयते । अनुप देवदत्तमिति कार्यः स्यात् । स्वथिको विजति चितिप्रापित गतास्यनिमन्यथानि एवं कर्माभिषः स्यात् । तमारोहयते हस्ती स्त्र प्रतिशेषः । नाचयति देव कर्मयतीति ? कटं प्रयोजयति कटं कारयते । फले कर्तरि प्राप्तिः प्रतिषिध्यते ।
१०७
अनात्मन्यनाव्याने || १||४/६१ || अन्तस्य कर्मी बाँसे । अणिज् सदवाद परस्न सकारस्य वस्वकृतरण वृतिसमुदाय धातोः कर्मणि कर्तार वर्तमानस्तदो निचे तत्कममा भवति । च मित्र प्रकृतिर्घातुराध्दाने स्मृतो वर्तते। आरोहन्ति हस्ति | आरोही स्वयमेव । नयन्ति भृत्यः राज्ञःनन् । दर्शभुत्यान् राजा स्वयमेव ॥ अदात्मनीति किम् ? हुन्त्यात्मानं घारोहपत्यात्मानं ही । अनाध्यान इति किम् ? स्मरति वनगुल्मं कोकिलः स्मरत्न वनगुल्मः । अनि इति किम् ? आरोहन्ति हस्तिनं हस्तिकाः । महानयः । यति महामात्रेण हस्तिपकाः स्वयमेव । अकारः किम् ? “गुणयति गणं गोपालकः । गुणय गणः स्वयमेव । णिः इति किम् ? आरुह्यमाणो हस्तो स्थलमारोहति । तस्येति किम् ? आरुह्यमाणो हरतो स्थलमारोहमति । कर्मणीति किम् ? कुनाति दात्रेण । लावयति दार्थ स्वयमेव आरोहन्ति हस्तिगं हस्तिपकाः । बरोहत्येनं महामार्थ इत्यय न तत्कर्मणि लकारो न भवति : अफ परि-कर्तृगार्थं धनम् ।
रोहतका
८
16
भीमियां पाका || १६२ || इतिवर्तते। भीमइत्येतेषां धातूनां पारे निपतेपां वकार आकार यस्मिन् वर्तमानानां निओ लकारस्य तो भवन्ति । कारो मियः -- आकारस्त्राणान् । मुझे भीपते। दैलो भोद्रयते । मुण्डो भाषते । जटिलो मापते । मुण्डो विस्मापयते । जटिल मिले। जानिरालापयते । कस्बा मुल्लापयते । श्येनो वर्तिकामुपलापयते मनिल्यामिति किम् ? अन्नं साधयति विद्यां साधयति । लो इति लीनातिलीपत्योरुभयोरपि ग्रहणं बहुवचननिर्देशात् पाकार इति किम् ? कुञ्चिकया भागवति । रूपेण विस्मापयति । घृतं विलीनयति । विलायत विजालया । निपतितु भविस्मययोर्भीमिङोः पाकारी लिमस्तु पूजाप्रम्भाभिपदा आकार इति न त ।
१२
।
वियोर्विमलम् ॥१४६॥ गृधिर्यन्तदोविलम्भे वर्तमानयोर्लस्तोत्र विप्रलम्भनं विप्रलम्भः । संवाद मिथ्या कलास्थानम् । मापचके गर्धयते । मानवकं बध्यते । प्रतारयतीत्यर्थः । विप्रम्भइति किम् ? यवानं गर्धयति । कांणामस्वयतीत्यर्थः । निि विनाश म्यः उपदिति नियमार्थः ।
मिथ्या कजोऽभ्यासे || १ | ४६४ || मियादान योग करोरोर्मदस्य एस्सी भवन्ति ਰਾਰੀ ॥ अभ्यासः पुनः पुनः प्रवृतिः मिथ्याकारणाया:- मिथ्या कारयते । गुर्व भिया ति पाटीगति ? इति किम् ? पदं मिथ्या वाचयति । अभ्यास इति किम् ? पदं मिथ्या कारयति सकृत् ।
24
बरगवाएं
गुष्ठु कारयति
बेट्गादमायमायस्परिगुरुभचिनृतिवद्रस्य चत्पद्यर्थं मुलुबुधयुवनशनः
फलेश
६. नुक० म० । २. जिजिरिति ० म० । ३. नाध्याने क० म० । जितैकदेशनावस्गिर - २००५ समवाथि क० म० हिं० । ९. ० म० । ७. संजय क० म० । ८. महामात्रास्तव्याना' दृष्टि वैजयन्ती । क०म०टि० । ९. पां की पक० म० । ३० जटि वस्तु जटायु दिलामसिकीपथ' विश्वः । ११. कामपं क०म०॥ १२. पञ्चविं क०म०३ १३. गेद बिरु वायवीय क०म० दि० :