________________
मोबत्तिसहि
२०७
धत्र चोपसर्गात् ||४१२ २०७||
भिच प्रत्यये उपसर्गात्रस्य लभेर्नमागमो भवति । प्रलम्भः । उपलम्भः । ईपलम्भः । ईषदुपलम्भ । दुप्रलम्भम् । प्रालम्भि । प्रलम्भम् । उपसर्गादिति किम् ? लाभः । ईवल्लामः । व्यमनित्यार्थ पन्ले उपरागविव चख इति नियमार्थं च यचनम् ।
अ. पा. २ सू. २०० - २१४ ]
सुदुः ||४/२/२०६८ || गुम् इत्येताभ्यामुपसर्गाम्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गाविराय परयल से परे नमागमो भवति । अतिशुम्भः अतिदुर्लभः । अतिदुर्लभः । अतिमुलम्भम् । अतिचुर्लम्भम् । अति सुदुर्लभम् । उपसर्गादिति किम् ? सुलाभः । दुर्लभः । सुलभम् । दुर्लभम् | अतिसुलभम् । अत्राचामतिक्रमे वाऽतिः । उपसर्गादेव सुदुर्भ्य इति नियमार्थं वचनम् ।
क्रीञतम्यचस्यादेर्लुग्वहुलम् ||४ |२| २०९ || अत्र इत्येतस्योपसर्गस् क्रीन्योरवोः परयोरादेहुलं लुग्भवति । 'वकपः । वयः । तदुपदस्पृहाः । वतंसः । व्यवतंसः । वर्तयन्ति सहकारमन्जरीम् । बहुलग्रहणं किम् ? प्रयोगानुसरणार्थम् ।
धानापेः ||२||१०|| अनि इत्येतस्योपसर्गस्य बाह्यर्थात्योः परत आदेर्बहुलं लुग्भवति । निहितम् अहितम् । वत्र संतायां विहितं नाभ्याम् । पिनद्धम् । अपिनम् । पिनरत्नाङ्गकोटिप
सम्पर्य्युपात्कृन्नस्सड् भूपसमवाये ||४२२११|| सम् परि उप इत्येतेभ्यः परस्य कृत्री भूपे भूषायामलङ्कारे समवायें समुदायें तडागमो भवति । संस्करोति । परिष्करोति । उपस्करोति कन्याम् । भूषयतीत्यर्थः । तत्र न संस्कुलम् । तत्र न परिष्कृतम् । तत्र न उपस्कृतम् समुदितमित्यर्थः । सम्पर्युपादिति किम् ? सुकृता कथा | कृण इति किम् ? सङ्गतम् । भूषसमवाय इति किम् ? संकृतिः । संकारः । परिकृतम् उपकरोति। संस्कृतं वचनमिति भावतां निर्देशः । सञ्वस्कार सञ्चकरतुः । सञ्चहरूः । सविकीर्यंति । सचिष्क्रयते । सगरकरोत् । समस्कार्णीत् । समनिस्करदित्यत्र पर प्रदन्तरङ्गत्वाच्च सदि कृते पश्वाद्विर्भा वागी प्रत्यय इति हि निवृत्तम्। संस्क्रियात् । संस्क्रियते । संस्कृपोप्टेति सटः कृदादिस्वपिस्ते । स्मर्यात् । समरिपीष्ट । वापरिटोस्कृच्यूत इति स्कृप्रहणाद्वत्स्यामित्यपरिग्रहान्त्र भवतः । सहित] द्विसकारको निर्देश:, तेन कार एवं सद् भवतीति रामचिकरविल्या व भवति परिकरोतीत्याट्स्यामिति यमनादुद्भवति ।
उपादिकारप्रतियत्नवाक्याध्याहारे ||४|२| २१२ ॥ प्रकृतेरन्यथाभावी विकारः । पुनर्यतते प्रतिव! बया येतावस्था वासमोर । वाषये विस्वष्णोपादानं
वाक्याध्याहारः । एतेष्व वर्तमानस्य उप इत्येतस्मादुपसर्गात् परस्य वृष्यः सागमो भवति । विकारेउपस्कृतं भुङ्गे । उपस्कृतं गच्छति । विद्युतमित्यर्थः । प्रतियत्ने-धोदकस्योपस्कुरुते । काण्डः शरस्योपस्कुरुते ॥ अमित इत्यर्थः । पाक्याध्याहारे उपकृत उपस्कृतं जल्पति सोपस्काराणि गुणि सवा "वयाध्याहारामीत्यर्थः ।
किरवने ||२/२१३|| उपइत्येतस्मादुपसर्गात्रस्य कृ त्रिक्षेपण इत्येतस्य धातो: सागमो भवतिलको लगपिधरभवति उनका मद्रका लुनन्ति । उगरी महान्ति विशिष्य सुन्वोः । लयन इति किम् ? उपकरवि धान्यम् |
प्रतेश्च वधे ||४||२४|| प्राच्चोत् परस्य करतो हिंसाविषये सागमो भवति । प्रतिस्कीर्ण है सेल भूयात् । उपस्कीर्ण ते नृपल भूयात् । हिंसा तुबन्धो विक्षेत्रस्ते भूयादित्यर्थः ।
१. भाटको स्मृतः इति हलायुधः । क० म० वि० । २. सावतंसाः कर्णपूरेऽपि शेख, इतिवैजयन्ती, क० म० दि० । ३. अपवारित पिहितं संत्रोत संवृतं स्थगितम् इत्यभिधानचिन्तामणिः क० म० टि० । ४. प्रतियत्नस्तु संस्कारे वीसंगमयोरपि इत्यभिधानम् क० म० टि । ५. साव ध्याहारीत्यर्थः क० म० । वृजिमद्वादशाका क०म० 1
४८