________________
शाकटायनध्याकरणम्
[ अ. ४ पा. २ सू. २१५-१२१ चतुष्पद्यपात् ||४१२/२१|| बप इत्येतस्मादुपसर्गात् परस्य किरले डागमो भरति । हूपवित्र तदर्थो भवति । अपस्किरते नृपभः । हर्षाद्विलिख्य विक्षिपतीत्यर्थः । चतुष्पदीति किम् ? अपकिरति बालो हुष्टः । अवादिति किम् ? विकिति वृषभः । हर्षादिति किम् ? अपकिरति एषा हर्षादित्यत एक निर्देशात पवमी ।
३०८
विशुनि भक्षाया || ४|२| २१६ || अपात् परस्य किरतेः सद् भवति वपक्षिणि भक्षाय सुनि वाश्रयाय तव भवति । किरते कुक्कुटः मदाय | विलिरुप विचित्रतोत्यर्थः । अपस्किरति श्वा आश्र याय । विलिरुप विक्षिपतीत्यर्थः । भक्षाध्यायेति किम् ? अपकिरति वा मोदपिण्डमाशितः ।
वो विष्किरोवा ||४२१२९७|| बिकिर इति यो पक्षिणि शकुनाभिधेये विपूर्वस्य रितः कप्रत्यये पक्षे सट् (ड्) निपात्यते । विष्किरः वाकूनि विकिरो वा । एक विकिरः शकुनिः विकिरो वेति । परे तु आविष्करोमेनोति प्रयोगनियमार्थम् ।
प्रात्तम्पतेव ||२/२१८||
इत्येतस्मादुपसर्गात् परस्य तु लुम्प इत्येतस्य धातोर्गन फरि राडागमो भवति । प्रस्य॒म्पति गोः । प्रस्तुम्पति वत्सो मातरम् । प्रस्तुपको वाराः । पयति किम् ? प्रतुम्पति वनस्पतिः । कपीति गवीत्यत्र पाठ कपि हिंसायां कवि कवि वा समासान्तइत्याह ।
प्रादुसश्चाज्य्यस्तेपिः || ४ | २१२१९ || उपसर्गादिति वर्तते । उपसरिदुराश्व परस्यास्तेरचि यकारे च परं विकारादेशो भवति । विवन्नः सपिः । शर्त इति चेोपतिष्ठते। अभिपन्ति । निपन्ति । व्यक्तिकृत्यातिदिष्यात् । विष्यात् । प्रादुपति प्राध्यात् । प्रादुमश्चेति किम् ? दधीनि सन्ति । दधि स्यात् । ज्योति किं ? मितः । प्रातः अस्तेरिति किम् ? अनुसरणम् । अनुस्त्रोपस्यम् । *अनुरोयम् । सुम्ससोस्तुस्तुभोऽप्यः || ४|२| २२०|| उपसदित्येव । पुञ अभिपत्रे पू प्रेरणे पो कर्मणि ष्टुत । ष्ट्भू स्तम्भ इत्येोपाद्विरूपाणां सकारस्यो सगरस्य पिरादेशो भवति न अयागमे अन्तरे सत्यत्यपि अपिपुगोति । निःपुगोति । अभिपावयति । परिपावयन्ति । अभ्ययुगोत् । सु-अभिदुवति परिवति । अप सो अभिव्यति । परिष्यति । अभ्यत् । पर्यष्यत् । अभिष्यति । प्रतिष्टौति । सुष्षतम् । सुदुष्ट । व्याकरणं स्वीमि । अस्पष्त् । प्रत्यथैत् । स्तुभ | अभिष्टोभते । परिष्टभते । श्रन्नष्टोत् । पर्यष्टोत् । पर्यष्टोत उपसर्गादिति किम् ? सुनोति । पदात् परस्याप्राप्तेर्वचनं क्त्रित्रः सः पिशम इति विनियम्यते तत्र । दिति षणदित प्राप्नोति ग्रहणं अपिशब्दादार्थः । अन्यथा देव स्यात् । अनेरिति किम् ? अभिपतिभ्यमुपत् । परिसुलपति । पर्यमुपत् । अभिसियोति 1 अम्प सिशोषत् ।
स्थासेनि सेयसिसजां दटि ||४/२/२२१|| या सेनि से मि राज्ज्इत्येते
राकारस्य पिरादेशो भवति । द्रयोः सतोविभाने अदि च सत्यसत्यपि । स्या अधिष्टास्यति । अभिती । अध्यछात् । अध्यास्यत् । अनुप्रास्यते । अनुतो । अन्यछात् । अभ्यास्यत् । सेनि - सेवा अभियाति अभिषेषयति । अभिपिणमिति । यत् कम्पपिषेभविष्यत् । संघ-प्रतिदेषति । प्रतिपति प्रत्यषेधत् । प्रत्यविमेधिपत् । शि- अभिधिति । सुपितं नाम किताव 1 अभिषिदिति । अस्यषिञ्चत् । अपविशत् । सज्ज — अभिपति अभिषज्ञ। अभिषिपङ्क्षति । अत्रजत्। अभ्यषिपत् । मत्धादिपरिग्रहः । विघ्नति दिवः । ग्रहणमित्यत एव प्रतिपेदियोति देशार्थं विजय
प्रतिपेनार्थं वचनम् ॥
१. परन्तु अतुः क० म० । २. आनुसंयम्, क० म० । ३. कणविर् इति क०म० नास्ति । ४. नीव्यग्रह--क० भ० । ५. कोकिनकनिःस्वार्नरखिज्यारवजुग्भिः । अभिषेयतीोच्चै नोभूर्भुवनश्रयम् । क० म० दि० ।