________________
२७
शाकटायनव्याकरणम्
[अ. पा. २ सू.. राजार्थराज्ञ देरराज भादायुपक्रमीपज्ञम् | संज्ञायां कन्धोशीन सेना सुरा लाया ॥३॥ शाला गिशा च योगा मगे शरागृहपरे सुदिनपुण्या-देकाचाहोरामा संख्यायां किल युगमपाने ||५|| फलमेवनय नाल लवर्नधनामहललेह विवर-मांसधनुर्जल कुसुमतुल्यवर्गमुखदलरुधिरनामानि ॥५॥ दृष्यस्थि सविधजनुश्मश्वस्तारमश्रु वस्तुमस्तुजतु-वपुतालुजानुदारुक शोरुस्वादूनि 'बरुचार्थे ॥६॥ 'चुचुकांशुकशुरुकोल्मुकशालकमातिपदिकमुकुटेसम् । पिटवटतिरीटलोरफरोइललायानि मारम् ॥७॥ सुण्डाण्डमाण्ड कुगटं पर्णमुणं स.यल तोरगो परंशम् । पाटोकथरिक्थकाएं शाजिनजघनदधि (दान)तुहिनम् ॥८॥ सोपानभकाममिथुनकर भागोतम काउनसामानशासमरामविपिन निम्न जिशाह net तलमं विविधभ" भं रूपोटु शिरूरपुष्पाणि । पापसीपयरीपान्तरीपयुम्मे मसिम्मानि ॥१०॥ गुरुमाध्याम नदिम किसलयहुदश मन्दियं बलयम् । प्रालेय मुत्तरीयं प्रान्त प्रस्यस्वराष्ट्राणि ॥2॥ द्वारावतस्फाजिरचीरत र युरम् । क्षिप्राश्वराम्बनीरमारागि ॥१२॥ रम् नवरकेलरमुदरान्तरजारमहरकुटीर-दिदकुकुन्दरपझरमन्दिरचत्वरशरीराणिमा १३॥ बराक्षरपुष्करचात्र शिशिरशिबिरं सनी' 'शुक्रम् । पनसा ससाहसविसं पीयूपपुरीपफमापम् ॥ १४॥ शाजाप किरियमिन्द्रियमा पदपद्दरिषत् | वियतनाम धरलासमिस वृतं वृत्तम् ॥१५॥ नवनीतनिरिसानेतरतामसहिमाकतविचित्तन् । शबरदीराविश्वकुलिशानदयाहारपदाकाशम् ॥३६॥ द्वन्द्वसुखदाताबाई श्रद्धाशरायपाकिग्वान्नि । भयरिङ्गावर्षभगपदायिन्य कुटुम्दानि शफवन्दम् ॥१७॥ शिनमधान्यं सत्यापत्यायपण्यधिन्यानि ! सस्थ कुका कुप्वं माल्यावसकव्य काव्यानि 11|| तन्य विकाराने मरोमागि ! यादोलान्तावादीनि धानुनकाधिकरण ॥१६॥
सारं न्याय्य धर्ममपूर्वनिनि सो विमानेऽर्धम् ।
{ इति नपुंसकलिङ्गम् ।
असमाहारे इन्दः दुसि भवेदश्ययाव इति ॥२०॥ अवशघननो किरिमा विषयातारि निर्यास-स्वर्गसुरासुरवासर अनुसमुह पुरुषाइः ॥२१॥ कण्ठोष्टकेशदतस्तानगुल्फकोदन भुज - मान खड्ग गिरिशरशरम्य भिधानानि धान्यानि ॥२२॥ करणयनपभमयरपसन्द नसौगोरिदमरुद्गत् । भावों में केपी "विटाणिजो दुन्दुभिनन्धिः “ ॥२३॥
पाण्यचलिमनिसारथिरमपिवस्त्यतिथिकुपिरनिराशिः ।
ध्वनिमुनिकलिवलिकेलिकमकपिकवियापिण्यग्निः ॥२४॥ सयप-जातरजमक्षाः समुदुगधुगपूमाः । मचा ध्वजगजपुला नादानमवस्वजा लाजाः ॥२५॥ हुदकन्दगुदगुदगुरजगपशब्दान्तकुन्तदूतमाः । धूतंभुहर्तमाता इस्ताहवपुस्तसङ्ग्रामाः ॥२६॥ गण्डकरण्ट वरण्डाः पण्डो भुद्धः शिखण्डगुरुमुण्ड्यः । गेहस्तम्भनितम्बाः ककरेककटाइनिर्याला ॥२७॥
मानारमानी पापमश्लेष्मीपमस्कन्धगन्धपदार्था' (गम्धरा.)। सोरोपन रानाम् हाहापाश: पल्लवो मेद्रः ॥२८॥
.
-
...-
.--..-
-.
१. -सारे काम । २. राफ०, म० । ३. पुरा, क्र०म० । ४. स्थूणे क०, म, । ५. -देका५चाही-क., म०। ६ जलवा क०, म०। ७, शुल्वपतनरणमुख क०, म० । ८. कशेरु कर, भ.। ६. वस्वथे कम | १०. चिबुका-क०म० । १६. मकुट क०, म । १२. लवण क०, म० । १३, पण क०, म । 1. नित क०, म । १५. विविध क न । १६. दुपशि-क०, न। १७. दूराणिक, म. ! 12. चामरस क०, म. I 1. तनी क म | २०. वृत क०, म । २१, मूल्याच क०, म । २२. च बीज नाम क०, म । २३. मास क०, मः। २४, ऋतु क०, म । २५, रश्श्य कर, म ।' २६, चमेक-क०, २० । २७. विद क०म० ! २८. गन्धि २०म० | २६. राशि १०म० । ३०. नियोहाः क०, म० । ३३. धारायः क०, म ।