________________
--...
.....
...........:
Main.indinvirutinidiroin
भ. . पा. २ सू..]
भमोधवृत्तिसहितम् भावति । 'प्रत्यये' [ १३१३७६] इति प्राप्तिः प्रतिपिध्यते । गीः काम्मप्ति । धू: काम्यति । अहः काम्यति । रह्नः कान्य इदि किम् ? यशस्कास्पति । र इत्यही ग्रहणमत एवान्यत्रोभय ग्रहणम् ।।
इस्चात्नुपस्ति ॥ १.१.१७६। 'हस्यात् परस्य विसर्जनोयस्य स्थाने सुबन्तानिहिते सकारादो प्रत्यय परे सिरादेशो भवति । शर-तम-तस्-जय-त्व-तलत्याः प्रयोजयन्ति । सर्पिष्टरम् । सपिष्टमम् । सपिष्टः । चतुष्टयम्, चतुष्टुवम्, चतुटा। निष्टसम्, दुष्टराम्, निष्टयः । हस्वादिति किम् ? पीस्तरा, धूस्तरा। सुप इति किम् ? च स्तराम् । तोति किम् ? सपिस्साद्भवति, मनुस्साद्भवति । प्रत्यय इति किम् ? सपिस्तरति, धनुस्तरति ।
निसोऽनासेवायां तपे ॥१२॥१८०!! नितम्यनिधनो विसर्जनीयस्य तमारादौ तातो परतः सिरासो भवति-शनारोवायामः । अनासेमा - पुनः पुनः 4:म् । निष्टपति सुवर्णम् । निएप्ताः अरातयः । अनासेवायामिति किम् ? निस्तपति सुवर्ण सुवर्णकारः । तीति कम् ? निरतमत् । शानिर्देशादिह न भवति-निस्तातप्ति, निस्तारापीति।
"स्ति। शपाइनुबन्धेन निदिई यगणेन च ।
यरचका ग्रहणं किंचित् पञ्चतान न य झलुचि ॥" __कस्कादिषु ।।१।।१८।। कारण इत्य प्रकारेषु शब्देषु विराजनीयरम स्थाने पवर्गीचे च मापरे साधि परे सिरादेवो भवति । स्का । कौतस्कृतः । सपिण्डिबालीनामिह [गण! पाटः सनस्तार्थः, तेन परमसपिप्डिका परम बहिष्कलम् परधनुष्करालम् परगयजुपानम् । इत्यादि ] आवृतिगणत्यादस्म अपिहितलक्षणम्या देशझा शिष्टनयोगः । गवार, मेद हिपण्डः इत्यादि कस्का दिपु द्रव्यन् । वास्माः । कोसस्तः । शुग
सद्यस्कालः । मस्काण्डः । अपस्मान्तः । यहिः । शपिडिला । पदकालः ''बक्षिणालः । अनुगानः इति वास्कादिराकृतिगणः । बहुवचन हणमस्याऽऽकृतिगगत्वं द्योतति । इति श्रुतकेवलिदेशीयाचा-शाकटायनाती शब्दानुशासने अनोपत्तो "प्रथमाध्यायस्य
प्रथमः पादः समाप्तः । .
[द्वितीयः पादः] नपोऽचो हस्वः ।।१२।१।। इयभयनि दमिति शब्दस्य व्यवहारहंतु गपदेशगन्यः प्रातिपदिकार्थधर्मा लि योगसकत्यानि । नगो नधुरावाभिधाविनोपजन्तस्प शब्दरूपस्म हस्यादेशो भवति । कोलालपरकामगि । नलव । अतिहि । अतिरि । जाता । अतिनु मुलम् । ना पति किम् ? कोलालभाः पुमान् । ग्रामगीः स्वी । अव इति किन ? सुधार कुलम् । रमते कुलम् । काडे, , काभूतम् लमित्यत्र लिमानुपायानाम्न भवति--- गवरनाय, बुगरकार्यम् । गुगव रमेन्द्रः इश्वर, असिद्धं बहिरकमान्तरों।
नवयच सन्तमधो जरस्तथा मन्त्रकतरिनान्तम् । स्वासावा बहुलंध्याकानखभापोऽध्ययीभावः ॥ १॥ इन्कत्वं संख्याऽव्ययपूर्वपदः पयोऽथ तत्पुरः । नन्द कर्मधारपो बहुरेभ्यश्च्छाया सभा शाला ॥२॥
६. रहा इति क०, म० । २. इत्यनो गृहण शिरजुयन्धग्रहणम् । अतएवात्यग्रो-क०म० । ३. भिन्धु. स्तराम, मा०, म० पुस्तकयोरधिका (पाटा) . मासेर क०, म० | ५, -कार इत्यासेषायाम् 2०,मः । ६. कवर्गीय पीये च 20, म । ७. प्राणिनां सुखमपीयो भूयि दाखमेव तत् । संमृतौ तदिहाश्वास: करका भौयस्तोऽथवा कौलतस्किमर्थ वा तवागमन मित्यसी। राषणेगानुयुत्ता सा कृषिलोधमभापत । क०, म. दि016. परमयहिप्लम्, क, म . एव्यः, क., मक10, -स्कुसः । भ्रसुपपुर । क. १० ।-११. स्काल । सास्कृत , म । १२. यहिप्पूक ३०, म । शुनरकणं इत्यादिपु यिस! नास्ति क० म० पुस्तकयोः । १३. नस्या -क०, म । १४. -सने वृक०, म० । १५. प्रथमस्वाध्यायस्य क०, म) १६. व्यवस्था हे.क०, म १७. लिङ्गानुशासन सूत्राणि कर, म०, टि015. प्युक्ता मः । -युक्ता |