________________
[ अ. १ पा. १ सू. १७२-१७६
- चक्रुः
हरन्युत्पन्नम्भान्सा साहायहणानि भवतिकहानि भिन्दुः पापानि अपेक्षायामिति किए ? तिष्ठतुः पण्डि 4 नाकियेकार्थे || २१२/१७२॥ स्यम्यविशनीय स्थान
गंधारे मणि क्रियाजितरामानाधिकरपदस्य परे स्थानिनिमित्तगदयो रक्षायां शिरादेशो व यति । 'सुसंज्ञायाम् [१९६ । १७११] या प्रतिषेधो नाम्यस्य तद्विपच एवं विधानात्रापिः कारकम् । यः पोतकम् । क्रियायाः प्रतियेधः किम् ? सरिष्क्रियते क्रियते, सगिः क्रियते । धनुष्प्राप्तम्, शतम् धतुः प्राप्तम् । एकार्थ इति किम् ? र्दिष्कुम्भे कुम्भे । धनुप्पुरयस्थ, धनु । समासेऽसमस्तस्य || ६ |२| १७३ ॥ पूर्वेणासमस्तस्य इप्रत्ययान्तस्य दादरस्य सम्बन्धिनो विनीयस्य स्थाने कवर्गीय वर्गीये धाखमि परे सिरादेशो भवति । ते चेत्स्थानिनिमित्ते पदे, एकत्र रामाणॆ नवतः । सर्पिष्कुण्डम् । पिव्यानम् । सरिष्कृत्पम् । धनुष्खण्डम् | "धसुष्टः त्यम् । धनुष्फलम् । समास किम् ? तिष्ठतु साँप पि त्वमुदकम् । समस्तस्येति किम् ? परम सर्पिःकुण्डम् । इन्द्रधनुःखण्डम् । द प्रत्ययः प्रकृत्यादेरिति नास्त्य मेदनेव लिङ्गम् तेनापेक्षायां समस्तस्यानि भवति । इह च बहुपिकुण्ड
मिति भवति ।
२८
पदेऽधशिरसः || १ |१| १७४ | पूर्वेषामातयोः अधस् शिरस् इत्येतयोः सम्बन्धिनो विरामोदय स्थाने पदशब्दे परे सिरादेशो भवति, ते चेत्स्थानिनिमित्ते एकत्र समासे भवतः । अधस्वदम् । शिरस्पदम् । पति | इति किम् ? शिरःखण्डम् । खनारा इति किम् ? अधः पदम् । अलमस्तस्येति किम् ? परमशिवम् ।
शाकटायनव्याकरणम्
कृमिकंसकुशाकर्णीकुम्भपात्रेऽतोऽनव्ययस्य || १/६/१७५ || अव्यय पूर्वेणाराम स्वस्थ शब्द( रूपस्य ) सम्बन्धनोऽकारात्परस्य विसर्जनीयस्य स्थाने दुकम् करणे, कमूड कान्छो, कंस कुशा कर्णी कुन्भ पान इत्येतेषु परतः खिरादेशो भवति, ते चेत्स्यानिनिमित्ते, एकत्र समासे भवतः । अयस्कृत् । अयस्कारः । यशस्कानः । पयस्कामः | अयस्कतः । पदस्वसः । अयस्कुशा | पयल्कुवा । अयस्कणों । पयत्कर्णी । पयस्कुम्भः । भी पानम् । यस्नात्र प्रातिपदिकमहगे विविशिष्टस्यापि महणं भवति । शुतत्कर्णी कस्कादिः । कम्यादिग्रहणं किम् ? पयः वानम् । इति किम् ? गोकारः । धूःकारः । तकारः किम् ? भाकरन् । भास्करः, कस्कादिः । अनन्ययस्येति किम् ? स्व: कारः । पुनः कारः । समास इति किम् ? अथः करोति । यशः कामयते । शमस्टरचेति किम् ? उपपयःकाः । उपपयःकामः परमथशकारः । परमयशःकामः । समासे कृम्यादीनामुत्तरपदय विज्ञानादिह न भवति । मसः कुम्भकफलम् - पयःकुम्भकपालम् । अत्र हिं कुम्भकपाले विदुत्तरपदं में कुम्भदः । अपस्कृत् अयस्कार इत्यन' 'नहिड विटपि' [२०] त्वादिविज्ञानसिद्धम् । न कमिग्रहणे का निग्रहणम् - तेवतयः कामः । अल-श्रीलमिति पवित्र ग्रहण कपिल फरमेयम् धनार्थम् । नमस्कामीति कमावणावधि भवति । पयस्वाम्यति बिहुको हो ।
!
प्रत्यये ||१|१|१७६ | अनभ्यस्त शब्दरूपस्य सम्बन्धिनो विसर्जनीयस्य स्थाने कवर्गीये पचा शर्मरे अभिनय गरे सिरादेशो भवति, काम्यकलाः प्रयोजयन्ति । काम्यति । यन् । नवस्कल्पग् । यदशस्कन् । पवस्कम् । स्याम् कल्पम् प्कल्पम् । सप्पाक्ष । वूमाशा | गोवा |
दशा | अनन्वस्येति किम् ? "शताकल्पम् । पुनःक्ष्म् । न रह्नः काये ||१|१|१७७ || रेफात विसनीय स्थाने काम्यप्रत्यये परे विरादेशो न
1
१ इत्युपपन्नम् ० ० ० ०, २०१५. इसुसूझ-० ० ६ प
मन क० २०६. ११. वणि०म० । १२. प्रातःकल्प
२६० २०३ सर्पिष्कृत्य क०म०४ धनुष्कृत्य इति क ० ७ पदम् । शिरपदम् क०, १०. ते काम का म० ।
म० ।
० भ० उनका क०म०॥
"