________________
शाकटायन व्याकरणम्
[ अ. ३ पा. ४ सू. ६८-७२
अस्मिन् ||३४६८ || प्रकृतेऽर्थे वर्तमानाच्छादस्मिमिति सप्तम्यर्थं मयप्रत्ययो भवति । अनं प्रकृतमस्मिन्नमयं भोजनम् । धृतमयो पूजा ।
३०८
तयोः समूहवच्च बहुषु ||३|४|६६ || तयोः प्रकृते मयट् अस्मिन् इत्येतयोर्वियो वर्तमानातु समूहवच्च प्रत्ययो भवति । मयट् च । ओपूराः प्रकृताः अधिकम् । आपूपमयम् । मौदकिकम् 1 मोदकमयम् । आपूषाः प्रकृत। अस्मिन् आपूपिकं । आपूपमयं पर्व । मोदकको पूजा | मोदकमयों पूज | गणिकाः प्रकृता अस्यां यात्रायां गौणिवया । गणिकामयो यात्रा । 'अश्वीया । भक्त्रमयो यात्रा । तयोरिति योगेंद्वषयनिर्देशा र्थम् । न्यथा अस्मिन्विचैव स्यात् ।
मिन्धे पाश ॥३४७॥
मातुरन्तास्वार्थे पाशप्रत्ययो भवति । निन्द्यो वैयाकरणः वैयाकरणनाशः। तार्किकाः प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्त निन्दायामयं प्रत्ययः । दह न भवति । कुशीलो वैयाकरणः । पकारः शुम्भाषाथेः । कुमारपाता। किशोरपाशा । कुमारादयो वोपनाः, न कुमारपाक्षादयः । एते हि निन्दावचना इति हो न भवति ।
विश्व प्रकृष्टे तमप् ॥३३४.७१ ॥ तिङन्तात् सुबन्तान्व प्रकृष्ट प्रकर्यवत्यर्थे वर्तमानात्स्वार्थे तमप्रत्ययो भवति । तिङ सर्व एते पवन्ति अयमेषां प्रकृष्टं पचति पचति देवदत्तः । पचतस्तमाम् । एचन्तितमाम् । सुपः सर्व इमे शुक्ला अयमेषां प्रकृष्टः शुक्रुः शुक्लतमः । नाढयतमः । सुकुमारतमः कारकतमः । साधकतमः । गोतमो मः शकटं वहति सौरं च सूक्ष्मवस्त्रतमो येषां सूक्ष्मतानि वस्त्राणि । प्रधाननयं ग्राम प्रधानतमोऽयं ग्राम 1 आद्यं नगरं चतमोऽयं नगरम् | पाकसीकवादयः प्रकपत्रवन्तः, तंत्र प्रकर्षजति प्रत्रत्यः प्रत्ययान्तात्प्रकृष्टकर्येषु पुनः प्रकर्षप्रत्ययो भवति । यथा युधिष्ठिरः श्रेष्ठतमः कुरूणामिति । तरबन्तात्तु तर न भवति । अभियानात् । तथा यथापूर्वपदातिशयं पूर्वपदाद्बहुव्रीहेश्वातिदार्थिकः । सूक्ष्मत भवस्त्र सूक्ष्ममयस्त्र इति न तयोत्तरपदातिशये बहुव्रीहेः बह्न उद्यतमो बहुवचनकः इत्यतिकान्ह 1 पकारस्तमः पुनावार्थः । शुक्लतमा पाटी 1
.
1
द्वयोर्विभज्यं च तर ||३||३२| पोस्तद्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् विभज्ये विभवतव्ये कृष्टेऽर्थे वर्तमानात् सुबन्ताच्च तप्रत्ययो भवति । लमपोयादः । द्वाविमो पचतः अयमनयोः प्रकृष्टं पत्रति पचतितराम् । पठतितराम् । पचतेतराम् अधोतेतराम् । द्वाविमो पडू अयमनयोः प्रकृष्टं पटुः पतरः | अमन कुमारतरः । चतरः । गोवरी या शकटं वहति शीरं न गौतम या समस विजायते । स्वागत । दन्तस्य दन्ताः स्निग्वतराः । पाणिवादस्य पाणी सुकुमारतरौ । समाहारेऽवयश्री स्वार्थामुपादान संख्यादमिति द्वयोरेव प्रकः अस्माकं च देवदत्तस्य व देवदतोऽभिरूपतरः, अस्माकमित्यैकस्यैव बहुवारासीत्पटुतर ऐपमः । पर्याया विम् । विभज्येति ङः । रागितश्ययेभ्यः पाटलिपुत्रकामभितेः। वन्तितम्। पतितम् । गुण:- पाटलीपुष आदयउराः । अभिरूपतराः । सांकाश्यकेभ्यः पाटलीपृयकेम्पदच माथुरा आवारा अभिरूपराः । संकाश्यबादिदु पाटलीपुत्रकादीना विशेषाविभागः । तद्विशेषणमायाद्यर्थम् । प्रकृष्टं विभज्यम् । द्वोभवति किम् ? कृष्णा गां राम्पसक्षोरक्षमा काकानां पाटलीपुत्रकानां च पाटलीपुत्र अमिता | रायपेक्षया द्वित्वेऽपि शब्देन बहुरोपादानान्न भवति विभज्यग्रहणार्थम् । अत एव निपातनाद्यत्रत्ययः ।
म० दि० । २. विदिश 1. आधूपमादाय करेण कश्चित् कुमयान्तःकरणी मनीषी क पत्र - इत्यभिधानम् | ० म० टि० । ३. गणिकायां वयः क० भ० दि० । ४ छोडचालू क० म० टि० । ७. निद्रादिवचक० ५. प्रकृतयद् अस्निशिति सूत्रये क०म०टि० । ६. नित्यमत्रै० म० । म० । ८. इस क० म० । ९. परिमोदपूर्व पूर्वतरे इति नामलिङ्गानुशासनम् क० म० दि ६०. अनिरूपकाः क० ० ११ प्रवेशाहि-क० म० ।