________________
अ. ३ पा.सू. ०३-...]
अमोघसिसहितम् प्रकृष्ट इति किम् ? अपमनयोः पटुः । सांकाश्यकम्पः-पाटलीपुत्रका अभिरूपाः । पकारः पुम्भावार्थः । सुरक्लतरा शा।
तौ ङः ॥३।४।७३|| त कारादितरप्समपो छसम्जौ भवतः । श्रेयसितरा । धेयासतमा। ताविति किम् ? पटिशा । पोयसो । टो प्रदेशा: रूपकल्पत्येवमाययः ।
अव्ययत्किति डोऽसत्वे तयोगम् ॥३॥४७॥ अन्मयेभ्यः एकारान्तात्किम्शब्दात्तिङन्ताच्च परयोत्तयोस्तरगतमसो मादेशो भवति । न चेत्ती सत्वे द्रव्ये-इदं तदिति परामर्यायोग्य प्रकृष्टे वर्तते । उस्तरां जल्पलि । जस्तमा जपति । नोचैरसरां कथयति । नोचैस्तमा कथपत्ति । एत्-पूर्वाले उरां भुवो । पूर्वाले तमा भुइश्ते । आराहे रागच्छति । अपराहेनमामागच्छति । एग्रहण सामप्परिकाले सत्त्वेऽपि डाम् भवति । नान्यस्मिन्ने दन्ताभावात् । अथवा विभवतधर्थोऽयं न म्यं तत्पश्न तरपूतमपो । किम्-फिन्तरा पचति । किन्तमा पवत । विन्तर करोति 1 किन्तम करोति । तिम-जल्पतित राम् । जस्पतिल माम् । माय. कितः इति किम् ? शीघ्रारं त । असत्त्व इति किम् ? सुध्चस्तरो वृक्षः। किंतर दारु । तयोरिति स्यान्यर्थम् । साधकतरः । ढकारोऽन्तादेशा।
गुणाशाद्वेष्टेयसू ।।३।४।७३ गुणमभिधाय म: शबदो थे वर्तते तस्माद्गुणात् परपोतारप तमप् इत्येल योर्यथासंख्यं इष्ठ ईवसु इस्पतावादेशो भवतः । विस । पटुता । पवार यान नविता । लचुगः । लघीयान् । लघुगरः । प्रविताऽपादच्छण वेति निर्देश दिएस्येक न भवति । गुणा लादिति किम् ? मोतमः । गोसर: । सापकतमः । साधकतरः । अङ्गमा गं किम् ? शुघलतम शुबलतरं पम् । असत्यङ्गग्रहणेऽत्र स्पात् प्रशुता महाधिभापा प्रत्ययाभावामर्था । 'या ग्रहणमादेशाभावार्थम् । अत एव कामनित्यः । इयतोरुसार उगित्वार्थिः ।
प्रशस्ते रूपए ॥३४७६।। तिहुश्चेति वर्तते । तिउताराचन्तान प्रशस्त में वर्तमानापा प्रत्ययो गति । प्रशस्तं पचात पचतिरूपम् । पच तो रूपम् । पचन्तिरूपम् । प्रशस्तों वैयाकरण: याकरणस्पः । नैयायिक रूपः । पण्वित हपः । प्रकृत्यर्थस्य स्पश्ट्यं परिपूर्णत्वं प्रशस्तता । तेनेहामि भवति धूपलरूपोऽयमपि पलाना सुरां गिन् । चारापोऽपमप्यक्षिस्यम जन हरेत् । दस्तुरूपोऽरमपि दावन्याः लोहितं पियेत् । पटुतमरूपः । पटुनररूपः । पकारः पुम्भावार्यः । शोभनरूपा । दर्शनीयरूपा।
ईपदसमाप्तेऽडादेः कल्पदेश्यन्देशीयर् ॥३।।७७|| तिङन्तारसुबत्ताच्च हायजितादीषरसमाप्तेऽर्थ वर्तमानात् कल्प देण्यम् देशीयर् इत्येते प्रत्यया भवन्ति । ईपयसमाप्तं पति पतिवल्यम्। पतिदेश्यम् । पत्ततिदेशीयम् । पचसः कल्पम् । पच तो देश्यम् । पचतो देशीयम् । पचन्तिकल्पम् । परन्तिदेश्यम् । पन्सिदेशीयम् 1 तिन्छ। यद्वादिति ई क्रियाया बभेदकत्वलक्षणां संपां नपुंसकलिङ्गं चोगादत्त इति सुरम्भा वश्न । इनमेव च नियहागं ज्ञापकमन्यस्तद्धितः सुस्तादेव न सिद्धान्तादि । ईपद समाप्नः पट. पटु कापः । पटुदेश्यः । पटुदेशीयः । इंपदसमाप्त: कारकः कारककल्पः । कारदेश्यः । कारकदेशीयः । दशरसमाप्तं भुक्त भुक्तकल्पम् । भुक्तदेश्यम् । भुपदेशीयम् । ईपदसमाप्तो गुडो गुइकल्पा द्राझा । गुडदेश्या । गुरदेशी । पय. स्कलमा सवागः । तात्या प्रपना । गुडादिधमणां माधुर्यादीनां द्राक्षादियो पदम मातत्यास् गुमादित्वनैपरसमाप्ता द्राक्षादय एवम् । वाद्यन्तमुपमेये वर्तमानमुपमैयलिलामभयम् । बहुपूर्व प्रकृतिलिङ्गसंस्मेव स्वभावात् । अकादेरिति किम् ? तमादिम्मो न नवन्ति। प्रकादीपइसमाप्तिविशिष्ट विवक्षायां पहप्तादिभ्य एवं तमादयः । गद्कल्पसमः । पटकल्पतरः । पटुदेश्यतरः । पटुदेश्यतमः । पटुकल्परूपः । पटुदगरूपः । रूपन्तो
१. -टिप्रदेशाः क. मा। २. वायदन्या क. म० 1 ३. म्याग्रह-ऋ० म०। ४, तिसझोत्यादि विभकल्पना क० म०टे । ५. सुवचन क० मा टि०। ६. असोऽम् इति अभिभावः क. म. ट ।