________________
Pr'
:
अ. ३ पा. सू. ६३-६७ ]
पूर्व
तेनांतरत्र नानुवर्तते ।
स्वार्थे
देवादिभ्यः सप्तभीद्वितीयात् ||३|४|६३ || देवासी वाभयति । वसति देवशासति । देवान् गच्छति देवत्रागच्छति। मनुष्येषु वसति मनुष्ययाराति । मनुष्यान् गच्छति नष्पत्रामच्छति । पुरुपेषु वसति पुरुपत्रावति । पुरुषान् गच्छति पुरुपत्रागच्छति । पुष्तु वसति वृत्त्रात्रयति । पुरून् गच्छति पुरुषागच्छति । मत्येषु वाति मर्त्ययात्रमति मन पच्छति सत्यंश्रागच्छति । बहुधु वमति हुबहु गच्छति देवागतयाः ।
ग्रामेषु वसति । तुवं भूरिशः
वल्पार्थात्कारकाच्छसी शनि ||३|४|६४ || बराच कारकाभिधायिनः शब्दार स्ताच्छसि प्रत्यशे भवति ययाक्रममिनिटे च विषये । कारकं क्रियानिर्वर्तक कर्माद्युते । बहुधनं ददाति । बहुशोधनं ददाति वा । बहू कापणान् ददाति बहुशः कारणम् ददाति दिवा । वभिर्भुतमतियिभिः। पशुपति पोतिनो ददाति । बहुशो थियो ददाति । बहुः आगच्छति । बहुशी ग्रामस्य आगच्छ । बहुषु प्रापु वति । बहुशो प्रभूतशः ॥ अनार्थात्-अरूपं ददाति मोदति चनम् । श्राद्धे अब शो युक्तम् । अल्पेभ्यो ददाति श ददाति । अपेक्षा भाग अशा अस्पेषु वसति राति एवं वशः । कार कादिति किम् ? बहूनां स्वामी इष्टानिष्ट इति किम् ? बहूनि ददाति श्राद्धादिष्वनिष्ठेषु । अल्पानि प्राशिदिविष्ठेषु कर्मसु । केचियोन अधिवाचिनोर्ग्रहणं न वै पश्यंत्राचिनोरित्या सद्यो दक्षत धनमिति ददाहरणेन विरुद्धये । पासीति इकारः "तस्वन्मधवि" इति प्रत्याहारार्थः । संख्यैकाद्वीप्सायाम् ||३|४/६५|| संख्यावाचिनः एकस्वावच्छिन्नार्थका
शो
कारकामिवायिनः
शब्दात्सुबन्ताद्वायां द्योत्यायांशप्रत्ययो भवति । वाधिकारात् द्विवचनमपि भवति
।
एकैकं ददाति एकशो
दही दो द्विशः । त्रिशः । तावच्छ कतिशः । एकैकेन दीयते एकशां दीयते । द्वाभ्यां द्वाभ्यां द्विवाः । त्रिशः । तावच्छः | कतिशः । एकार्थदाचिनः । माषं मापं देहि भाषशो देहि । करणशः । पादशः पणशः । प्रस्थाः खः । क्रमेण क्रमेणागति क्रमश यागच्छन्ति । संख् किम् ? माथी मापीति । वायति किम् ? वो ददाति । मायं पाति । तानेवशः पृच्छदेकको दक्षति बताया गानार्थादिति शम् | श्री कारकादिति किम् ? असह गुमावस्य
मापस्य स्वामी
अमोघवृतिसतम्
३०७
विशेमप्रकरणादिना भवति । चकारः कृम्पस्तिसम्पदा नेत्याणार्थः ।
ર
संख्यादेः पादादिभ्यो दानदण्डे व चुलुषच ॥४/६६॥ संशयाः प्रकृयामा परे ये पाददयानंद श्रीज्ञायां च विषये वृच्यो भवति नियोगे प्रकृतेश्व दुग्भवति । होति विपदिकां ददाति विपदिकां ददाति । द्वितिकाम् । विशतिकाम् । द्विमोदशिका | द किकाम् दण्डे-छोपा दण्डि विपदिकां दण्डितः । त्रिपदिकम् । द्विशतिकाम् । त्रिशिकाम्गाद किकाम् । त्रिमोदकासही हो पादी भुम् । त्रिदिकाम् । वितिषाम् । विशतिकाम् द्विमोदविनोदनिकम् संख्यादेरिति किम् ? पाददाति । पादं दण्डि सर्द पादं भुङ्क्ते । पादादिभ्य इति विम् ? हो हो मा ददाति । दानदण्डे चेति किन ? हो पादी भुट्टो कारोवायामित्यस्यार्पण | वश्चकारः यरिक इत्यत्र सामान्यग्रहणाविघातार्थः । लुवचेति लुपवनं पदः पदम् । एरिति लुक् परनिमित्तेति तत्र स्थानिवद्भावान स्यात् । पादादयः शिष्येोऽनुपलभ्यः ।
प्रकृते मयट् ||३|४|६७ || प्राचुर्येण प्राधान्येन या कृतं प्रकृतम् । प्रकृलेऽर्थे वर्तनात् स्वार्थ त्यो भवति । देशं प्रकृतं अन्नमयम् । घृतमयम् । दधिमयम् । पूजायाम्यगूनवम् । वामी । स्थानिकानां प्रत्ययानां प्रकृतिविनाशवृतिरपि भवति । प्रकृत इति किम् ? अन्नम् । घृतम् ॥
३. भ्योऽधिगन्तव्याः क०म०२. परकीत्ययः । सम्प्रदानमपादानं करणाधिकरणं वा स्वावादिकर्मकर्ता च सेयं पकारकी स्मृता क० म० टि० । ३. -शः भूरिशः, प्रभू – क०म०॥