________________
भ.
पा. ४ सू. ४६-५५]
अमोघवृत्तिसहितम्
मट
गुस्मात् । हादेव इति किम् ? पुष्पप्रवयं करोति । फलप्रवयं करोति त मशिखरे । अस्तेय इति किम् ? पुष्पप्रचयः सधेन । अनुदति किम् ? पुष्पोच्चयः । फलोच्चयः। माने नियमार्थ चंद विशेषमस्तेय एवंति। हस्तावपमिति हितेन प्रमाण वाच्यते यजल सम्पति परिपत । तेन हस्तादेयं चेः स्तेय मानेऽपि पुष्पाणां हस्तप्रचय इत्येव भवति ।
चित्युपसमाधानावासदेहे कश्चादेः ४६ चीयत इति चितिः, अग्न्वाधारः विप्रकोणामामेकत्रो पर्युपरिराशीमावेन फरणमएसमाधानम् । आवसन्त्यत्रेत्यावासः। देह शरीरम् । एतेष्वभिध यः चिनोतरवार्तरि पत्र प्रत्ययो भवति शादेव ककारादेशः चितौ आकायमग्नि चित्रीत । उपसमाधान-महान् मामयनिकाय. गागमपरिपाय: । आवारो-महापतिकायः । दहे-जायदधणि कायाः । एतति पिम् । नमः कानि च यः इत्यत्र बहत्वमुच्या दराबवन न राशिः ।
सहनुपरौठा न विद्यते कस्यचिदुपरि किविमोइनुपरिस्मिन् सदधे प्राणि मगुदाय. बार निनोपजाया भवति । आदेश्व का । वैयाकरणनिकाय:। ताकिनिकायः । राध इति किग ? सारसमुच्चयः । सर्वसमुच्चयः । अनुपराविति किम् ? मुकरनिकायः। सूकरा उपरपरि निचोयन्ते ।
माने || गाने इयत्ताय गम्यमानायां घातोरफर्तरि घनत्ययो भवति । जानरपवादः । इयत्ता च संपत परिगाणं च । एको निघाप्तः। दोनियासी । एकस्तण्डुलावक्षायः ।. एकास्तरडुलनिश्चायः । एमः कारः । ती कारी । अयः काराः । रामित्संग्राहः । सन्टु लसंग्राहा । मुष्टिरित्यर्थः ।
. न्युदि नः ||४|४|४६ नि सद् इत्येताम्या पराद् म इत्येतस्माद कतरि धयत्ययो भवति । निगारः । उद्गारः । न्युदिति किम् ? गरः । संगरः ।।
को धान्ये ॥४॥४॥५०॥ नि उत् इत्येताम्यां परात्क इत्येतस्मालासोरकतरि धान्यविषयेऽर्थे वर्तमानाद् घनत्ययो भवति । निकारो धान्यस्य । उत्कारो धाम्पस्य । राशिरित्यर्थः। घान्य इति किम्? पुष्पोत्करः । फालनिकरः।
नोवः ||४|४.५१॥ पान्य इति वर्तते तत्समुदायविशेषणम् । नि हत्येतस्मिन्नुपपदे यु इत्येतस्मादकतरि घनत्ययो भवति । धान्ये प्रत्ययान्ते न चेदान्म विशेषोऽभिधीयते । मित्रियन्ते इति नाथारा नाम मोहमो भवन्ति । धान्य इति किम् ? निवरा कन्या।
४४५२॥ निपादिणी पाजार पे विपयेऽर्थ यतमानादकतर प्रत्ययो भवति । श्रेयः स्वरूपालनम् प्रच्युतिः ! एपोइत्र न्यायः । एतदन साधु इत्यर्थेः 1 मधेर इति किम् ? न्ययं गतं पापम् ।
- परी क्रमे ॥१४॥५३॥ परामपदे इणः प्रामधिषरे वर्तमानादकतरि घञ्पत्ययो भवति । राव पर्यायी भोग्नुम् । क्रपेश पदार्थानां किपासम्बन्ध पर्याय: । क्रम इति वि.म ? पर्ययः कालस्व अतिगाल इत्यर्थः ।
द्यते न्यः ॥४५४|| परिपून्नियते तो तविषयेऽ३ वर्तमावाद कर्तरि पञ् स्थपो भवति । 'परिणायन शारी हन्ति । समन्तात्रय नेत्यर्थः । द्युल इति किम् ? परिणयः करवायाः ।
भ्योऽवज्ञाने घा ||४|४|४i! परिपूर्वाद्भवतेपर्धातो: अत्रज्ञाने वर्तमानादकतरि घनप्रहायो वा भवति । परिभावः । परि भयो देवदत्तस्य । अत्रज्ञान ति किम् ? समन्तालाप: परिभवः ।
३. फलपुष्पादिगुलमा , क. म. टि२. करलवनादिना उपायान्तरेण फलपुष्पादीनि लगातीति यावत् । किम्पुप्पायचयः साय: फलकाले समागते इति शन्नघुडामणी । ३. मखियो मष्टिमस्तूद्वी संग्राही मुचुटिः सियाम् म. म. टि. I. परिणायरतु सारीणां समवायचे, कम. टिक।