________________
शाकटायनम्याकरणम्
श्र, . पा. सू. ५६-६ स्थादिभ्यः कः॥४॥५चा (दमविया) स्या इत्येवमामिम्मोऽतरि कप्रत्ययो वा भवन्ति । सन्तिपठनोऽश्यामिति संस्था 1 उपचतिष्ठन्नयति व्यवस्मा। प्रस्तान्त(R)निति प्रस्तः । प्रनिरन्त्यस्यामिति प्रपा विद्यतेऽनेनेति विदः । 'आविद्यतेऽनेनेत्याविद्यः 1 निहन्यतेऽनेनाहिमप्रिति बा निमः। आयुष्यन्तेऽ. नैनत्यायधः । करणाधिकरणयोरनटि प्राप्ते कः। बेस्येव आब्याधः । पातः। विधातः । उपधातः ।
टुड्वितोऽथुक्नी ।।४।४।५७।। टु दु इत्येतदितो घातोर्यमा संरूपम् अकार अभु पित्र इत्येतो प्रत्ययो भवतः । ट्वितोऽयुः-- पशुः । श्ययः । क्षवथुः । डिमतः त्रिः। परिषगम् । उप्तिमम् । कृत्रियम् । विहिथिमम् । याचिथिमम् ।
यज्यत्मच्छस्वत्रक्षो नः ||४|४|१८|| मज् यत् प्रच्छ स्थप रक्ष इत्येतेम्बोकतार नप्रत्ययो भवति । यज्ञः । यत्नः । प्रश्न: । स्वप्नः । रक्षणः ।
बिच्छेनङ् ॥४:४१५६/ विच्छेपातारकर्तरि नछात्पमो भवति । विदनः । एकासभायार्थ न छि ( नब्ब ) वचनम्।
व्याप्तो भाचेऽनजिन् ॥४६॥ पालोब्याको क्रियायाः स्वसम्बन्धिनः साकल्पनाभिसम्बन्धे गम्यमान भावे अन बिन इत्पती प्रत्ययौ भवतः । संकुटिनं राकोदितमेवाभू । संरवणम्, साराविणम् । सेनायां वर्तते । माताविति किम् ? संकोटः। संसत्रः । भावाहणं कर्माप्रतिषेधार्थम् । अनग्रहणादसम इति नादिर्न भवति।
खियो क्तिम् ।।४।४।६। घातोरकतरि स्त्रिया स्तिन वत्यमो भवति । पजावरपवादः। दृष्टिः। सृष्टिः । चितिः । वृतिः । वृत्तिः । नकारो वेदातिनोऽडिति प्रतिषेधार्थः । स्त्रियामिति किम् ? सर्गः। जयः ।
लभादिभ्यः ॥४१६२।। लभादिभ्यो धातुम्योऽतरि स्त्रियामर्थे क्लिन्प्रत्ययो भवति । लब्धिः । अलब्धिः। धाप्ति: । रासः । दोरिजः। सस्तिः । वस्तिः । कुगिपतिः, न:-शिरोऽत्तिः । पितादअपि भवति । उपलया ।
स्विष्यजस्तोः करणे ॥४४|६३॥ तु इस यज स्तु इत्यो यो धातुरोकतरि स्त्रियामर्थे करणे कार वितन्प्रत्ययो भवति । अपवादः । सयन्त्यनषेति स्रुतिः । इच्छापनयति इष्टिः । यजन्तेदनमा इति इष्टिः । स्तुवन्त्यनयंति स्तुतिः ।
गापापचो भावे ।।४।४६४।। गा पा पच् इत्येतेयो धानुम्मोरि स्त्रियामधे भावे वितन्प्रत्ययो भवति । अहमवादः । संगोतिः। उपयोतिः। पीतिः । पक्तिः ।
स्थो वा ॥४|४|६५।। स्था इत्येतस्मादकतरि स्त्रियामर्थ भावे क्तिन्प्रत्ययो वा भवति । प्रस्थितिः । उपस्थिति: । धावचकादपि भवति । आस्था । व्यवस्था। अवाधायां प्राप्तायां पक्षे प्राणार्थ वचनम 14 बिजभ्यां तु परत्वाद्याध्यते ।
व्यतिहारे नाम६६।। व्यतिहियत इति व्यतिहार: तिलियमाणेऽथें वर्तमानादालोरकतरि स्त्रिपामदे माय मरायो नवति वा । व्यदितिरत्र परस्परस्प फूत प्रतिकृतिम् । माक्रोशो वर्तते । व्यावृष्टि
से । परस्परमाकोशस्य प्रयुज्यते । एवं व्यापलेली । व्यापलाको। पापहासो वर्तते । अमिनो मितणन्तस्य प्रयोगः । स्त्रियाति किम् ? तिहारो वर्तते ।
.: - . .... ... ..
-.:...
इदं ताउपत्रपुराक नास्ति । २. भाविध्ययस्मिनित्याविषः, क० म० टि० । ३. पोफस्तु श्वयथुः शोथा, इति नामलिशानुशासनन् । क० म.टि... शुष्पोऽनुनासिक च, क. मः । इति कारस्य शकारः क० म. टि० | ५. डिस्वादम भवति क०म० टि०। ६. उदलभा क म | ..-रिह कै० म० ।
--
-.-.