________________
[ अ. १ पा. ४ सू. ११३-१२३
तस्थस्थवस्मस्मेस्तान्संतबमा लेट || १||११३ ॥ हितो लेटश्च परस्य सम् यस् भक्षूमि इत्येषां यथासंख्तम् राम् जयन्ति । डिल:- चताम् । अपचतम् । अपचतं । अपात्र श्रपचाम | अपच अनुकम्पा | अक्षम् लेट:- वचसा । पत्रम् । पावा बेटी भैय्या दशानां च इति न भवति चकारो ङिन्तोऽनुकर्षणार्यः ।
११४
शाकामाकरण
ये न्याम् || २|४|११४ ||
ए
मि इत्यवहिनि आम् इत्येते आदेशा भवन्ति । सुनोहि । पुनः । पचतु । पचन्तु | जाति पान | पनताम् । पचेताम् । पचन्ताम् । पचैनाम् । हन्योरिकारस्योच्चारसामध्वं न भवति । ||१|४|११५ ॥
ये मद्वारा देवकारादेरेकारादेर्नकारादेश्च लेडादेशस्य टापा (बा) म भवति । गावे - गारवा करवानहं । वादे करवाव । करवावहै । एकादे करके न नःदे:करवाणि । नमानि । ट्कारो देविध्यः पापाः ।
I
आमगवादः ।
तोऽप् ॥ १|४|११६ || डादेवस्य वनादेरेकारस्य ऐवादेो भवति । अन्-अगकारानुरुज्यश्री- कर करवाहुँ । काचिना । चितवान । नकारा भावादनुदाहरणम् । ताम्पान् । गामेदमिव महिति भवति । मिति किम् ? पाहावयाम् । पकार । तम हपस्यादन्येान स्यात् 1
स्वो वाम् ||१|४|११|| कादेशस्य कारवकाराम्यां परस्कारस्य यथाक्रमं व अम् इत्येतावादेशो
भयतः । पचस्य । पच्व्वम् । कुरुष्व कु
भृशादी दिः ||१|४|११ सादी भूमी तपास्य हिरादेशो भवति । सुनोहि लुनीहीति लुनाति । सुनसुनी सुनतः । लुलुगीति लुग। श्रीही पलुनीहि पूर्वहति । श्रोटीन पन पुनीहीति यतन्ते एवं सर्ववचनानाम् । इति किम् ? मनात बसते जयमधीध्यमित्यधीयनित्यत्र ध्वमोहाभावः " । "स्वविद्यायें |
नीति,
धस्य वा ||१९|४|११९ ॥ भृगाची बेटवा दिया भवति । लुनीहि सुनील्येवं युवं सुनी। सुनील नोति यूयं लुनी ब्रोहो म सुनीहि पुनर्यये । वप सुमी दुनीति दूध क्ष लेदो देशो वा दि अमीष्यति युगमध्ये | सूत्रापोप्य नितीय शाप्याययेत्येवं सूक्ष्मध्ये सूत्राप्यवी ।
ध्रुवः ॥११४११६०० शीध्वमधीष्वमित्येवं यूग्रनधीचे निर्मुक्तीरधन्वं भाष्यायो
तङः ||१|४|१२|| बेसि निवृतम् माशे का स्वादेशो भवति वाद : अधीच शीष्वेत्यगोते । अधीष्व युवामधीय निर्गुतीरधीय ध्या
धीमे अधी
1
तुझोस्ताद्वाऽपि ||४१२२ विषावादेशो भवति वा जीव भवान् । जीवताहु भवान् । जब लम् । शिपिविष । ओके ।
I
हिचा ||१||१३|| हिमादेशः गतव प्रति कुरु नहि खुनीहीति सुबाति कृया (०) अरे उये वैभः ।
इति श्रुतदेतविदेशीयाचार्य शाकटायनकर्ता शब्दानुशासने वृत्तौ प्रथमस्वाध्यायस्व पादाः प्रथमः ॥
१.
० । २. कारस्थानेन पराकारान्न दायित यावत । कः भ० दि० 1३. मचयेॐ०म० टिο४. मो मायः क० म० । ५६० म० ६ आशिषति किम्-क० म० 9.-19 f4-451