________________
द्वितीयोऽध्यायः
- [प्रथमः पादः सुप्तुपा समासो हुलम् ||२|११: लुमन्तं सुबन्तेन शह समारासं भवति बहुलम् । विस्पष्टः 'पटुः---बिस्पष्टपटुः । विल्मायणम् । व्यकप: । व्यक्तलवगन् । सुबिति किम् ? चरन्ति गावो यस्य । सुपेत्ति किम् ? देवरतः पशि । हटमिति किम् : योगानुमरणार्थ । बहुलपगात क्वचिदसपाऽपि समस्यते । भात्पर्क नगः । अनुव्य चलत् । अधिकारदलामम् ! दुधः समासोपतः, इति यायत् । रामारप्रदेशा:--योधौ. तो समास इत्येवमादमः ।
सुज्वाथै सङ्ख्या सदस्यया रसटल्येये घडवीहिः ।।२।१।२।। बारः शुधोऽर्थः । वियप संशयो वा पाला व सामापि पा सपा समामिला त्याचे वर्तमानेन सुबन्तंग सह समास - राझं भवति बमोहितंज च । द्विमा विदसाः । दिशाः । द्विदिशाः । विदिशा: 1ौथा भयो या हिनाः । विचतुराः । पञ्चपा: । अध्यक्षाः | सुज्वार्थ इति किम् ? पत्र का प्रयः । राति किम् ? गावो वा दश १अमाप म ग
गावो वा रत्यारोमा गापा । २१ म इति किन ? विविशति गंधाम् । बारिमा कामहरिस्पाययः ।।
आसमादुराधिपायाधादि द्धितीवाद्यन्यार्थ ॥ २११।३।। अदिति नयादारमा द्विय स्यियदिति तकारण प्रत्यासारः । तस्यादि ति विषणन् । वात्तन्न बदूर आंधक अपार्थ इत्येतानि अर्थपूर्वपदानि मदन्तानि सुबन्तानिलयावाचि मुमन्तेन सह ल मस्सन्ते । सद्रूपये तिौयास्तस्यान्यस्य पदस्थाभिधेये" समालो बहुत्रोशिस जो भवति । आतला दश येत आसनदया: नवैकादश का। एबमास विशः: 1 आसनविशाः : अदूरदशाः । अरनिशाः । अधिमा दा ४ ते अधिकदशा:-- एकादशाक्ष्यः । अधिकरवं दशानामे
कस्वाक्षम् । अव्ययेन विप्राः समुदाय: समासाः । एवमधिकविशाः । अधिकविता : अध्य विशतिपा तेऽध्यविशाः । त्रिशदित्यर्थः । एकनम्वत्रिशाः । अध्यर्ध चत्वारिशाः । अर्धपम्ममविशतको येगा ते अर्धपञ्चरिंशाः। नत्रतरित्यर्थः । एनमननशाः । अतृतीयविशाः । आसनादिग्रहण विम् ? सन्निकृष्टा नश येषां ते मनिकृष्टदसामः । इतोपनिविदोलणं फिस ? पञ्चनो विशलिपां से पञ्चमोनिशतमः । जनपन्नभा विशतका देश ऊनपञ्चमविगतयः । इदिति किम् ? अर्बमा विशतिर्येषां ते दयविशतयः ।
थे समास इक्ति अध्यय:र्धादि उहणं सहल्या संज्ञा चानगोहिग्वी"। द्वितीयान्यार्थ इति
१. विस्पष्ट पटुः–विस्पष्टपटुः क. म | पटुः क्षेनं तोपर-इत्यभिधानम् । क. म. टि। २. -दमवप्यसुपा फं. म । ३. स्यकेनमवः । ५. सहोताविति कन। ५. योग-गुरुपद्यमकविनिक तं चैपमादिक सनाराम्य प्रयोजनम् । का० म०दि । ६.शिया कामाच्या नाविन्यौट । भाभ्यां च मानयिया सम्बन्ध्यभानी हि काला वार इत्युच्यते । स कालोऽनन पिठन संख्यायते । अन्न भयति क्रियाभ्यावृति: दशनावोह हिरावर्तते । धावस्थ चोगवन वृत्तिा वारः । तत्र कमात्योट भवति । तीया gri.fi किसाक्षया स्यात् । सीधारी भाति विग्रहः । 2. यदि | ७. श्रीन् बाराम् दश ने विग्रहः-क० म. टिं। 5. "द्विना वा नयो या स्यादेवं निघतुरा अपि । पाःपञ्चा पञ्चपाश्च परसतानाच लक्षिताः' इति चतयन्ती। कन-दि। ५. -रित्येवमादयः क. मः। 10, -वाचिना सु. भा . ये स स समा- कभः । १२.-शा अधिशः। अ-कामः। १३, -मेकाप-०म० विगुसमरस क. म. ।