________________
D.
शाकटायनन्याकरणम्
[अ. ३ पा. १ मू. २४-३२
MEHRAI
N
iranti
.
.
व्यञ्जनस्पसिक्ते ।। ३।२।२४ ॥ व्यञ्जनवाचिनस्तृतीयान्तादुपसियतेऽर्थे यणप्रत्ययो भवति । सूर्पन उपसिकतः सोपिक ओदनः । दाधिका गोदनः । पूतिक: सूपः । तैलिक शाकम् । ब्यारिति किम् ? उदकेनोपसिबत औदनः । पञ्जनमादोऽयं रूलिसाद गुपादौ वर्तते। उपसिबत इति किम् ? सूपेन 'मटा स्थाली । जातिगतगियोमादिकमुन्यो । व्यजनः सटे उपसिषत एव । जसको घ जनरेय संगप्रत्ययो गया स्थादिति प्रकृतिप्रत्ययायव्यवस्था बचनम। घरिति बहवननं वरूपविधिनिरासार्थम । ट इति कृत तुजीयानुवाद एव ।
ओजस्सहोऽभसा वर्तते ॥३२॥२५॥ ओजस् सास अम्भम् इत्येतेभ्यः तृतीयान्तभ्यो वर्तत इति । बनाने ठणप्रत्यको भवति । तत्तिररात्मगाटावा। ओजसा चलेन वर्तमान मौजसिकः । सहसा प्रहरानेन पराभवन साहसिकः। अम्भाःम्भ सिकः ।
तत्प्रत्यनोलामकलेपात् ॥३. । तदिति द्वितीयान्तात् प्रति अनु इत्येताम्य परो यो लोम कूल ईप इति तदन्ताद् वर्तमान सम्प्रत्ययो भवः।। प्रतिलोम वर्तमानः प्रातिलोमिकः । आनुलोमिकः । प्राति. वालिकः । आनुकूलिकः । प्रासोपिकः । आन्वीपिकः । सर्वप्रक्रियाविशेषणात् प्रत्ययः ।
परमुखपाश्चात् ||३२२७॥ परि इत्येतस्मात् परी यो मुखमाब्दः पावशश्च तदर.1६ द्वितीयानसामान ठणप्रत्ययो भवति । परिमार्ग वजनः पाभिमुखिकः, परिवार पारिपाश्चिक: । परिजन सयंतीभाव वा स्वामिनो मुख वजयित्वा वर्तमानः । परितो मुखं यतो मतो बा स्वामिनो मुख ततस्ततो वर्तमान: पारिमुखिकः सेत्रकाः । एवं पारिपाश्चिगाः ।
दघानेऽवृद्धगय॑ ।।३ तदिति वर्तते । तदिति द्वितीयान्ताद बृद्धिशब्दनिताद् दघाने प्रच्छति र प्रत्ययो भवति । योऽपी ददाति दधाति) स चंदगो निधो भवति । अन्यायम दानाद् द्विगणार्थ दिगणमेन तदधाना गुणिकः । गुगकाः । मुग किम् । अदघयं ददानो बाधिकः । अस्य पत्त्या यह जिन्दामादमन्यायकारी निन्द्यते । अवृते रिति किम् ? वृद्धि दत्त । वृद्धिशब्दैन घावयमेव न वृत्तिः । गह्य इति किम् ? द्विगुणं प्रयच्छत्यधमर्णः ।
कुसीदाद ।।३।२६॥ तदिति द्वितीयान्तात् कुसोरशब्दाद् ददाने (दधारे) गहाँ टट् प्रत्ययो भन्नति । मुसीदं वृदिः । तदर्थमपि द्रव्यं मुसीदं तदादा)न: कुसोदकः । कुमीदको ।
दशैकादशाटुश्च ।।३।२१३०॥ तदिति द्वितीयान्ताट् दशैकादायदाद माने (दबाने) गर्ने ठश्च टट् च प्रत्ययो भवतः । एकादशार्थी दश दशकादर्श शाब्देनोच्यते । तान् ददा(धा)नो दर्शकादशिकः, स्त्रो दोकादशिका दर्शकादशिको बा। टटटो: स्मियां वियोषः । दोकादशादित्यत एव निपातनादकारान्तत्वम् । बच्च वाक्यै प्रयोगा। इसकादयान ददातीति। अन्य दर्शकाल प्रयन्तीति विगस्ति । तदप्यवाधवान्याय नितजाति भवन्तःशुपपरा ।
रक्षश्छतोः ॥३।।३१।। तदिशि वसि । वित्ति द्वितीयान्तार रिक्षायुप्रति टणा प्रतापपो भवति । रामा रमा गागाजियः । मामरिक | गारः। सानियेशियामराणु-१६:"पारा शामा11.45: ।
न न ।
मोनमत्स्यपक्षिगानति ।।३।२।३२।। तदित्येव 1 मानन्दात् यत्स्यायी प.या गृगा. च्चि शब्दाः रिती वान्ताद्नति हन्तार्य में प्रत्यो भव त । मीनान् प्नन् मैनिकः । मरस्थान कानन मासिकः ।
% 3
D
---
.--
---:":
१. निधानं नमनं तच्च न्यजनं स्याद् धृतादि च इति वैजयन्ती म. टि. १ २. संमष्टा म० । ३. पारिपाश्चिकम् । दसे मा। ५. कमांदिकः कुसादिकीमा ६. -शाय दशम०। ७. नीच्यन्ते म० । 4. रक्षाछ- मा । १. सशिशी निकर्षणम् इत्यमरः- म. टि० । १०. नशियन् मः।
--