________________
अ. ३ पा. २.मू. १२-२३ ]
अमोघसिसहितम्
२५३
वस्नक्रययिकयेभ्यष्टः ।।२।१२|| बन क्रय विक्रय इत्यतम् पस्तन जीवति प्रत्ययो भवति । वस्नं मल्याग--जनजीवन यस्निकः । प्रयिकः । विकाग्निकः1 अपविऋषिक: । बहवचनं मपविक्रयो नापविनापाका कमायामा इत्याशेषनाग ।
छश्चायुधात् ।।२।१३॥ मायुधशब्दात् तेन जोवत्ति छपच पच प्रत्ययो भवतः । मायुधेन जीवन् आयुधोय: । आयुधिकः । आधिका । आयुधारणोः स्त्रियां विशेषः ।
बातीनञ् ॥३।२।१४॥ वाती नञ् इति प्रतशम्दानेन जीवति सम्प्रत्ययो निपास्यते 1 नाना जातीया बनियतवृत्तयः शरीरामासजीविनः सपा प्रताः, तत्कर्मणा जीवन यातीनः । तेषामंत्रायतम उच्यते नान्यः । निपातन हि रूढपर्थम् । नि:वं पुम्भावार्थम् । वातोनाचार्यः ।
मस्त्रोत्सङ्गादण्टट्टण हरति ॥३२॥१|| तृतीयान्ते पो सस्त्रादिम्प उत्सङ्गादिम्पश्च हरत्यर्थे यथासरूपं टट्टण इत्येतो प्रत्ययो भवतः । भस्थमा हरन् भस्त्रिकः । भस्त्रिको। 'मणिक, । भरणिको । ठण--औत्समिकः । ओष्टुपिकः । भस्वा, भरण, शोर्ष, भार, असम्भार, इति भस्त्रादिः । उत्सङ्ग, अष्ट, उत्पुल, गिट-श, पिक सुरसङ्गादिः ।
यिनीयधात शिरविवय वापर इत्यती न हरति प्रत्येक ठपो प्रत्यय) भयतः । विवधेन हुरन् बिवधिकः । चियधिकी। ववधिकः । वैवधिको । बीबधेन हरन वोयषिक: । घोषधिको । चिकः । वैयधिकी। विववीध-दादी पथिकाचे पहरे प बलेते ।
अण कुटिलिकायाः || ३।२.१७ ।। युटिलिकाशब्दासान्ता हरत्मण प्रत्ययो भवति । कुटिलिकमा हरन् मृगो व्याघ कोटिलिको मृगः । कुटिलिकया गङ्गारान् हरन् कोटिलिकः कारः। . निवृत्तेक्षतादः ॥ १२॥ १८ ॥ ४ इत्येव । अक्ष द्यूत इत्येवमादिम्यस्तृतीयान्तभ्यो निबूते ठण. प्रत्ययो भवति । प्रश्नयतन निर्वृत्तमाक्ष ध्रुतिक परम् । जापान हतिक परम् । अाद्यूत, जपानहत, पाद. क्षेवन, कण्डमर्दन, गतागत, पातोपयात, अनुगक्ष इत्यक्षातादिः ।
भावादिमः ।। ३।२।१६ || भावाचिनो भाषप्रत्ययान्तात् तेन निवृत्ते इमप्रत्ययो भपति । पाकि. मम् । रोकिमम् । त्यागिमम् । दानिभम् । कुट्टिमम् । सम्मच्छिमम् ।
निरिमे ।। ३।२०॥ क्लिप्रत्ययान्तं शब्दरूपमिमप्रत्यय परमेव प्रयोक्तव्यम् । पाकेन निवृतं पविर. गग् । वापेन दिया । करगन वृश्चिमम् । वाक्यनिवृत्त्यर्थमन्तिर निवृस्पर्थ धवनम् ।
याचिताऽपमित्याकण ॥ ३।२।२१॥ याचित अपमित्य इत्येताम्मा टान्नाम्पा निवृत्त का प्रत्ययो | याच्या याचितम् । तेन निवत्तं याक्तिकम । अपमित्य प्रतिधानेन निर्वत्तमपमित्यक्रम ।
संसप्तं ।। ३।२।२२ ।। ट इत्येव तोयान्तात् रास्तृष्टेऽथ ठण्प्रत्ययो भवति । 'संगृष्ट गम्मिश्रकोभूतम् । दना संसा, दादिकम् । शारिकम् । पपलिकम् । वैदिका भक्षाः । भाशुचिकमन्नम् ।
चूर्ण लवणमुद्गादिनाग ।। ३।२।२३ ॥ पूर्ण लषण मुद्ग इत्येतेभ्य: सन्देम्पष्ट इति लोयाभ्यः
घासन, अ, ब, इत्यंत प्रत्यया भवन्ति । पूर्णन संशयास्यूणिनोपा: 1 चूचिन्यो पानाः । लयन संसृष्ट: लवणः गु: । लवण: शाकः । लवणा ययाः । मुद्गः रामृष्टः मौनः ओदनः । मौद्गा यवागः । संYएविभक्षायां ठप बाधनार्थम् । घाँदिवचनाभिधानं धमतिका गतिः । लवणशक्ष्यो"द्रव्यशब्दो गुणशब्दश्च । यो
योजनति ।
१. र इशि तृती- १० | २. मरटिकः । मरटिकी म । ३. भीपिकः म०। . भरट भरण म । ५. -र, गार अ-म०। ६. उपन०। ७. रागिमम् म०। ८. योगनि- म०। ५, संगृष्टः म । १५. नमभि- म०। ६१. ब्दात् म ।