________________
२५२
शाकटायनव्याकरणम्
[भ.३ पा, २ म.1-11
[ द्वितीयः पादः]
ठण ||३|२|१|| अधिकारोऽपम् । यदित ऊर्वमनुक्रमिष्यामः । तत्र यावत् प्रकृति सामान्यविषयमनुपातप्रकृतिविशेष प्रत्यवारा समधिनिपते । य इति तायटुणित्यपवादविषयं परिहृत्य अधिकृतं वदितव्यम् । रो जितजयहीव्यत्खनन ॥
३२॥ट इति ततौयान्ताजिजते जयति दोव्यति खनति चार्थ ठण प्रत्ययो भवति । अजितमाशिकम् । पालाकिका । अक्षजयन् आक्षिकः । शालाकिक: । अक्षयन आक्षिकः । पालालिकः । अनयां खनन आधिक: । खानिधिकः ।ट इवीह करणे ततीया वेदितम्या नान्यत्रानभिधानात् । तेन देवदत्तेन जितम् । धनेन जितम् । इत्यत्र न भवति । अभ्रया खनन इस्था खनतीत्यत्र सत्यप्माले: करणस्ये मुरुषः करण भावोज्नया एन नानुल्या इति अङ्गलेन भवति । यया ग्रामादागच्छन् वृक्षपूलादागत इति ।
संस्कृते ॥३२॥ ट इति वर्गसे। ८ इति तत तात् संस्कृत ठण प्रलयो भवति । स उत्कर्शधान संस्कारः । मना संस्कृतं कदाधिकम् । 'शापिरिकम् । मारीरिकम् । उपाध्यायन संस्कृतिः औपाध्यामित्रः शिष्यः । विद्यया वैधिकः । योगविभाग उत्तरार्थः।
कोपान्त्यकुल स्थावण ३२४|| कोपान्त्यात बुलरपदाच तन स्वत:प्रत्ययो भवति । थोपान्त्यात्-तिन्त्रिणिकेत संस्कृत सैन्त्रिपकम् । मरण्डयन मारण्उपकम् । दधुरकेण-दादुरकम् । बुगलस्थातकोलस्थम् । बलस्थेत्यपरे प्रातिपदिकमाहः ।
तरति ॥श|| ट इति यतते । तीयान्तातरति टणप्रत्ययो भवति । "उहुपेन तरन ओपिकः । में काण्डप्लधिकः । शारप्लविकः । गोपुचिका 1
नोयनष्ठः ||३२|| नौशब्दान् या रूपात या टा कृतीमा ततात रनि प्रत्ययों भवति । नाया तरति नाविकः । नायिका । पादिकः । प्लविकः । दृतिकः । बाहुकः ।
चरति ||२७|| ८ इति दुतीयान्ताच्चरति गच्छति भक्षयति च ठण्प्रत्ययो भवति । तात्रेणार्थयस्यापि परिग्रहः । गच्छति–हस्तिना चरन् हास्तिकः । शाकटिकः । आकपिकः । भक्षपति-दघ्ना चरति दाधिकः । शारिकः।
पदिष्टट् ॥श|| पर्ण इत्येवमादिभ्यस्ततोमान्तेभ्यश्चरति उट्प्रत्ययो भवति । पर्पण परति पापिकः । पापिनी । आश्विकः । आश्विकी। वर्ग, अश्व, अश्वत्य, रथ, व्यास, व्याल इति पांदिः ।
पदिकः ॥३२२।२।। पदिक इति समातेन चरति व्यत्ययो पद्भावश्च निपात्या । सदाभ्यां चरन् पदिकः ।
श्वगणादा।।६।२।१०।। घाणशहाल वेन वरति ठटप्रत्ययो वा भवति । तेन मदत पोटपा प्रत्ययो भवति । एवरणेन चरन श्वगनिमः । श्वमांगको । वागणिकः । इवागणिको।
वेतनादेर्जीवति ॥२।११।८ इत्यत्र । धेतन इत्येवमादिः ततोमान्सम्यो म प्रत्ययो भवति । वसनेन जीवन् वैतनिक: | याहियाः । येशन, याह, अर्द्धवाह, धनुस् , दण्ड, धनुर्दण्ड, जालवंग, उपयंदा, प्रेषण, भात, उपस्था, उपस्थान, मुन्न, शघ्या, उक्ति, उपनिषद्, किग, "जाल, उपदेश, पाद इति वेतनादिः ।
१. विकरिष्या म. । २. कः । कोदालिकः । खा- म । ३. सता गुणस्य गुणान्तराधानं संस्कारः #. टि । ५. शारिकम् म. 1 ५, उड्यन म । ६. औदुबिकः म०। ७. तन्वं प्रधाने सिद्धान्त सूयाय परिच्छेद। एकस्यैवानयार्थये कदम्बध्यागृतावपि म. दि० । म. म.। है. भृति । उपवेशे उप. म. 16. चाल म |
-.-
-..--.