________________
अ. पा. शु. १५७-२०१ |
रादिति या तुम् । ऐश्वाकः कोपान्त्यानित्यम् । जनपदः । इति राष्ट्रप्यं नास्ति । रुद्रनगति णान् भजति पाञ्चालः । सर्वग्रहणं प्रकृत्पविचेद्यार्थम् नारित विशेषः ।
अभीतिसहितम्
२५१
अदिति किम् ? पोरवयः पुरू राजा । अनूषण्डो पार्थम् प्रेरिति किम् ? बालान् ब्राह्म तम दासः प्रयोजयति । अन्यत्र हि
सोनियालादस्य || ३ | ३ | १९७ || सोः प्रयमान्ता विकासाविनस्तस्येति पर्थे यथाविहितं प्रत्ययो भवति । निवसन्त्यस्मिन्निति निवासो देवा उच्यते । सुनो निवासोऽस्येति सोन्नः । माथुरः । नादेवः राष्ट्रियः । दोछ इत्यादी दोर्यः सुस्तदन्तादिति विशेषणं सोनित्रासादिति न्यासे 'सूपपाद्यते न सोऽस्य निवासइत्येषः प्रक्रमः ॥
अभिजनात् ॥८॥ सोनियासावस्यति वर्तते । सोः प्रयमान्तादभिन्नाशिष सोऽस्येति पर्थे यथाविहितं प्रत्ययो भवति । अभिजनः पूर्वान्वाः । तत्र वास । पचारेणाभिजनवृत्तेरभिजनत्वेन वायवसितात् प्रत्ययः । सुध्दस्याभिजनो निवासः सोध्नः । माथुरः । नादेयः राष्ट्रियः ।
छोऽस्त्राजी ||३|१|१६|| जो निवासस्तदभिधायितः प्रयमान्तादतिपय छप्रत्ययो भवति । क्षणवादः । अस्त्राजीचे माजीयं जोखिका यस्य तस्मिमायुधजीवियभिधेये इत्यर्थः । गोः पर्वताभिजन निवासोऽस्पास्त्राजीवस्य हृद्गोलोयः । ' अन्धधर्मीयः । सल्लीयः । भोजवलीयः । दरोहितगरीयः अस्माजीयः । अस्वाजीय दति किम् ? अशोकः पर्वतोऽभिनिती निवासोऽस्य आनोदो": पृथुः कपिः। अरिति किम् ? काय कोराजीयः ।
ब्राहाण: ।
त्या ||३|१|२०|| दि चर्मति इत्येताभ्यां प्रयमान्तापमभिजनवाश वासियामस्येत्यमित्रस्थलो भवति । तोदेय बातेयः ।
4
44
शण्डिकासिन्ध्वादिशलातुण्ण्याञ्छृण् ||३|१|२०१॥ ण्डिकादिभ्यः विष्वादिभ्यः शलातुर- शब्दाच्च प्रयमान्तेभ्यः अभिजननिवास' 'वासिन्योऽस्येत्यस्मिन्नर्थे यथासङ रूपं अनु छण् इत्येते प्रत्यया भवन्ति । अणाद्यपवादः । शण्डिकः।देर्थः । यः कौवार्यः । शक कूत्रवार सर्वसेन, सर्वकेश, शक, शट, रक, चणक, शङ्ग वोष्य" इति ण्डिकादिः । सिन्ध्यादेरन् । सैन्धवः । ไม सिन्धु वर्ण मधुमत्, कम्भोज, कश्मीर, तल्ब, गन्धर, किष्किन्ध, गब्धिक, उरस् दरद, ग्रामणी, काण्ड, घरका इति सिरवादः सा नृपजाब। पेम्पो राष्ट्रलवणस्य ग्रामकाण्डवराभ्यां स्य । शलातुरात् छन्- पावलातुरीयः ।
म० ।
इति श्रुतकेयाचार्य नाक/कृत शब्दानुशासने वृत्ती तृतीयाध्यायस्थ प्रथमः पादः समाप्तः ॥ ३१ ॥
१. ब्रज् म० । २. स्याच्चेत्यण म० । ३णं वासरू म० । ४ मिरिति म० । ५. अस्येति ६. सूपपर्यंते म० । ७. सान योगाडु म० । म. अम्बधर्मायि म० । ९. क्षोदः म० । १०. आर्क्षी म० । १३. पार्थवः म० । ३२. वाचिभ्यः भ० । १३. ये म० । १४. शदिको शमः, सोऽस्याभिजनः भ० दि० । ३५. कौचत्रार्यः म० । कृचस्य वारः, कृववारः सोऽस्याभिजनः म० दि० । १६. चोध स० १६७, वायः म० । १८ व म० १९ नाम्धार म० ।