________________
भ
पा.२ सू. ३३-४३ ]
भमोषसिसहितम्
२५५
-----
nada
I
शाफरिकः । शालिकः । पक्षि-पाक्षिकः । शानिकः । मायूरिकः । तैत्तिरिकः । मृग-मागिकः । हारिणिक: । सौकरिकः । नेयक: । अर्थग्रह स्वरूपपर्यायविशेषपरिहार्य । मोनग्रहणादन्यस्य मत्स्यपर्यायस्य न भवति । अजिह्मात् हन्ति । अनिम्पिान् हन्ति ।
परिपथं तिष्ठति च ॥३२॥३३॥ परिपन्धशब्दाद्धितीमान्तात् तिष्ठति च गति चाधे ठण प्रत्ययों भवति परिमातिए वा पारिपाथिरपोरः। परिजने सर्वतोभाया। द्वितीयाप्रकरणी द्वितीयो. चारगं लाफिक प्रदर्शनार्थम् । तेन वाक्येऽपि परिपत्यशः साधुविशायते । अन्यथा परिपयशवरय प्रत्ययसदिनयोगे परिपन्यादेशो विज्ञायेत ।
परिपथम ||३२|३४|| सिष्यतीति वर्तते । परिपथशब्दाद द्वितीयान्तात तिष्ठत्यर्थ ठणप्रत्ययो भवति । परिपथ तिटन पारिपथिकः । 'परिपथमिति द्वितीयोच्चारितेति प्रमाभेदेन परिपामति द्वितीयान्तम् ।
माधोसरपदपदव्याकन्दाद्वाति ॥३२॥३५॥ तदित्येव । माथ उत्तरपदं यस्य सस्मात पदयो. शब्दादाक्रन्दशब्दाच हितोयान्ताद्धावति ठण्प्रत्ययो भवति । दण्डप्राथं घायद् दाण्डमाथिकः । माथ: पचिपर्यायः। पदवी धावत् पादविकः । आफन्दम् आक्रग्दिकः । माकन्दस्ति पत्र स देश आक्रन्दः । आक्र-द्यत इति षा। आयनं शरणमुच्यते। अन्रामहणामकस्वा मायोत्तरपदेत्युत्तरपदग्रहणं बहुप्रत्ययपूर्वम्यवासार्थ महमा शवति ।
पश्चात्यनुपदात् ||३६॥ तयावतीति वर्तते । पश्चातोति प्रकृतिविशेषण पपपादर्थः । पश्चादथे वर्तमानादनुपदशब्दाद् द्वितीयान्ताद धावति ठण्प्रत्ययो भयति । पदस्य पश्चादनुपदम् । अनुपदं धावन् आनपदिकः । प्रत्यासाद्य घावन्नित्यर्थः । पश्चातीति किम् ? अनुपदं घावति दयेऽनुः समोरो गतादिर प्रापय इतित शागिन गया।
परदारादीन् यति ।।३।२।३७॥ परदार इत्येवमादिभ्यो यति गच्छत्यर्थं प्रत्ययो भवति । पर. दारान् गच्छति पारदारिकः । गौरतल्पिकः । परदारादयः प्रयोगगम्याः ।
प्रतिपथाश्च ।।३।२२३८॥ प्रतिपथ इत्येतस्माद् द्वितीयान्ताद् यति ठप्रत्ययो भवति ठप् च। - पन्धान पन्यानं पोऽभिमुखमिति वा प्रतिपथं यन् प्रतिपथिकः, प्रातिपथिको वा।
पदोत्तरपदपदार्थललामप्रतिकण्ठाद गृति ।।३।२॥३६॥ पदोतरणदात पद अर्थ ललाम प्रतिकण्ठ इत्येते म्यश्च द्वितीयान्तेम्पो गृहत्यर्थे ठण्पत्ययो भवति । पूर्वपद गृहन् पौर्वपदिकः । औत्तरपदिकः । मादिपदिनः । आन्तपदिकः । प्रतिवण्य-प्राति कण्ठिकः ।।
धर्माधौं चरति ।।३।२।४०॥ धर्म अधर्म इस्पताम्मा हिनोमानाम्यां घरत्यर्थे ठगप्रत्ययो भवति । परतिरा से वाया तात्पर्य गानुष्ठाने । धर्म वरन् तात्पर्येण उत्तिछन् धार्मिकः । अधर्म-आधगिकः ।
समूहान् समवेते ।।३।२।११|| समूहवाचिम्यो द्वितीयान्तभ्यः सगर्वते तादात्म्यापन्ने तदेकदेशोगा ठण प्रत्ययो भवमानायविगिराया । एम्सास: AT: । गांगतियामिकः । गोकः । संकीगाव गनुभयन्नेव गुमयते समयत्यापमत तु समकेति पाब्लो नास्ति । यथा सुप्तांत्यिो मुगु पति भवति ।
परिपद रायः ।।३।२।१२।। परिपदमिति परिषद् इत्येतर मार द्वितीयान्तात् समयेते प्रत्ययो गति । ठणोऽपवादः। परिपदं समवेत: पारिपथः ।
सेनां वा ।।३।२।४३|| सेनाशाद् हितोयान्तात् समते ण्यप्रत्ययो भयति वा । रणोऽपवादः । पक्षे सोऽपि भवन्ति । रोना सर्वतः सैनिकः । सैन्यमिति स्वार्थ:पि टप यक्ष्यते ।
१. परिपन्धमिति म । २. द्वितीया म० । ३. अनुतिष्ठन् म०। ४. -हिक: 1 सामाजिकः म । ५. त्यापगते म० १ ६. समवेत म .. सुप्तशब्द म1. भवति मः । ९, घेत: समयः सनिक: म.।