________________
शाकटायनव्याकरणम्
[अ: ३ पा. २ मू. ४५-५५
सुस्नातादीन् पृच्छति ।।३।२१४४|| सुस्मात इत्येवगादिपो द्वितोपाभ्यः परत्यर्थ ठणप्रत्ययो भवति । सुस्वास छन् सोनातिकः । सोखरात्रिकः। सोनशाक:। सौखारिएकः! सौख पायनिकः। सुस्मातादयः प्रयोग गम्याः ।
प्रभूतादिभ्यो यति ॥३२॥४५॥ तदित्यैव प्रभूतादिमो द्वितीयान्तयो युबत्यधैं ठणप्रत्ययो भव । प्रभूतं ब्रुयन् 'प्राभूतिकः । 'पार्याप्तिकः । प्रभूतादः गगम्याः । क्रियाविशेषणात्प्रत्ययः ।।
मारः मित्यादिभ्यः ॥३।२।४६।। माशब्दमित्येवमादिम्पो वाक्येभ्यो ब्रुवत्यर्थे ठण्प्रत्ययो भवति । इतिशब्दो वाक्य : समर्थिः । मासमिति ब्रुवन् माशब्दिकः 1 मा शब्दं कार्पोरिति ध्रुवन्नित्यर्थः । कार्यशब्द इति ब्रुवन् कशिक्षिकः । नित्य इति , गायर स्यादयः प्रयोगगम्याः । दाक्यात् प्रत्ययविधानाथ वचनम् ।
शाब्दिकदारिकलालाटिककौकुटिकः ॥३२॥४७॥ शान्दिकादयः शब्दाः यथास्वं प्रसिदेऽयं विशेषणप्रत्ययान्ता निपात्यन्ते । शब्दं कुर्वन् शाब्दिकः, यः कश्चित् शाद करोति काकमेकादिः स स सर्कः शाब्दिकः । कस्तहि ? य: शब्दं जानाति वैयाकरणः । सो विनष्ट शब्दमुच्चारयन् शान्दिकः । निपातन हि रूढयधम् । एवं दारिकः। दर्दरी घटो वादि च । तत्र वादित्र कुर्वन्नेयमुच्यते । ललाटं पश्यन् लालाटिक: सेवकः । दृष्ट स्वामिनो ललाटमिति दूरतो यातिन स्वामिकार्येषुपतिष्यते य: स उच्यते । कुक्कुटों पश्यन् कोटिकः । कुक्कुटघा कुक्कुटीपातो लक्ष्यते। तेनापि देशस्याल्पता । तेन गच्छन् पुरो युगमात्रशपितदृष्टिः संयतो भिशुमच्यते । 'दाम्भिको वा । नुपकुटीमाचरन् फोक्शुटिकः । कुक्कुटोति ह दाम्भिकक्रियापिाशौचादिरच्यते ।
उसो धम्य ।। ३।४॥ उस इति षष्ठयन्ताम्मे ठप्रत्ययो भवति । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं प्राप्यं धम्म् 1 शुल्कशालायाः. घम्यं शोल्पशालिकाम् । मागणिकम् । आन्तरिकम् । गोहिमयाम् ।
नरायतोऽण ॥ ३।२।४६॥ नर इत्येवमादिभ्यः ऋकारन्तम्पच पच्यन्त पो धर्म अप्रत्ययो भवति । नरस्य धयं नारम् । नारी स्त्रो। महिया:-माहिपम् । ऋत:--नुर्धर्य नारम् । नारी स्त्री । मातृ-मात्रम् । पितृ-पैयम् । शास्-शास्त्रम् । विकत-यकत्रम् । 'पैकी । होत-होत्रम् । पोत-पौत्रम् । नर, महियो, प्रजावती, प्रजापति, विलेपिका, प्रलंपिका, “भातृरिपिका, वणेफपेयिका', पणिपाली, पुरोहित, अनुचारक, जयमान पति नरादिः ।
तन्ने। ५०|| वैशस्त्र वनाजिन इति यिशशित देभाजयित इत्येताम्य पाएमातापा भयं भगन्ते शारूपे निपात्यते । दिप्सितुः धम्र्य वैशस्नम् । प्राण प्रान इत्महत्येव । पदी अप निपात्यतं । विभाजयितुः वैभाजिनम् । "अाणि लुक ।
वाये ॥३२५१ ।। इस इत्येव । अयक्रियते यनासो वक्रायः । कियन्तमपि कालमापणारिच्छानियमितन द्रव्येण ग्राण गवनायणम् । पश्यन्ताद् वक्रये राणप्रत्ययो भवति । आपणस्य पक्रायः गणितम । शोल्पशालिकम् । आकरिकम् । गोत्मिकम् । लोकपी या धर्मातिकमेणापि वक्रये भवतीति धर्माद्विद्यते ।।
...भनं प्रचुर माज्यम् इत्यमरः म. टि.1 २. तिः स्यापरित्राणं हस्तवारणमित्यपि इत्यमरःए | ३. माशब्दमि-म । १. टिकाः मः। ।म। ६. स्यादम्मिका की कुटिको यश्च दूरे इति नामलिङ्गानुशासनम् म. टि. भिक्षाचरः काकुष्टिकः इत्यभिधानम् , म. टि०। ८.. हि म. 18. विकसितृ-कतिग्रम, म०।१:, .लेपिका म०।११. पणिक पपिकाम. १२. डाटा मिलुक म०।१३. भाटको वश्यः स्मृतः इति इकायुधः मटि ।