________________
अ. ३ पा. २ मू. ५२-६१ ]
raaghaat
तदस्य पण्यम् || ३२५२ ॥ तदिति प्रयमान्तादस्येति पएच टण्प्रत्ययो भवति । यत्तत्रयमान्तं तच्चेत्परमं विक्रेयं भवति । अपूपाः पण्यमस्य अधिकः । पप्पार्थी वृत्तावन्तर्भूत इति परपशब्दस्याप्रयोगः । एवं शाकुलिक । मोदकिवा | लायणिकः ।
૨૪:
किशरादेण्टट् || ३|२|५३ || किसर इत्येवमादिभ्यस्तस्य पयमित्येतस्मिन् विषये त्य भवति । किरादयो गन्धविशेषवचनाः । किश पण्यमस्य किशरिकः । किशरिकी स्त्रो तगरिकः । गरिकी किशर वगर, स्थपर, नलद, उशीर, हरिद्रा, हरिद्र, पर्ण, गुग्गुल इति किशरादिः ।
3
लालो || ३२२५४ ॥ बालालुशमात् तस्वं पदमित्येतस्मिन् विषये टप्रत्ययो वा भवति । पक्ष उणू । लालुः पण्यमस्थ दलालुका | चालुकी । शालालुकः । शालासुकी । शलाक्वर्षो नपुंसकपा पुल्लिङ्गनिर्देश: ।
·
L
शिल्पम् ||३२|२३५५ || तस्येति वर्तते । वदिति प्रयमान्तावस्येति पयो भवति यत्तत् प्रथमान्तं चेद् भवति । शिल्प कौशलं विज्ञानप्रकर्षः । नृत्तं शिवमस्य नासिकः । वदनं यावनिक | मुयादनं गिरा माङ्गकः । पाचिकः । वैदिकः । वादनार्थः शिल्पार्थश्च वृत्तात्रन्तर्भूतो यथा योजने उक्तार्थ इति शिपादयोरप्रयोगः । मृदङ्गकर शिल्पमस्यमाङ्गकरणिकः । वेणाकरणिकः। सर्वोत्पत्तिमतां साधारणः करोत्यर्थो विशेषप्रकृतिकेन तद्वितोतेन शक्योऽन्तर्भावयितुमिति वृत्ती करणशब्दस्यानिवृत्तिः । वादनादित्वसाधारण साधनविशेषविषयं विशेषशब्देरन्तर्भाव्यते ।
भड्डुकमार्कराद्वाऽण् ॥ २५६ ॥ भडक झर्झर इत्येताभ्यां तदस्य शिवमित्यस्मिन् त्रिप इणप्रत्ययो भवति वा पछे ठम् । भड्डुकवादनं विल्पमस्य भादुकः । भादुकिकः । शरः । शारिकः ।
I
प्रहरणम् || ३१२१५७ ॥ तदस्येति वर्तते । तदिति प्रयमान्तादस्पैति प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत् प्रहरणं भवति । अतिः प्रहरणमस्य असिकः । प्रासिकः । चाक्रिकः । मौष्टिक मोगरिक: । मौलिक : 1 सारुकः । धानुष्कः चरति व्यापारसायो यथा 'तेन चरतीति । शिल्पमिति परिहरणपरिज्ञानमात्रे प्रत्ययः ।
विज्ञानातिशये । अनेन तु व्यापारमा
परश्वधाद्वाऽण् ||३|२४|| परश्वधाद् तदस्य प्रहरणमिवस्मिन् विषयेऽप्रत्ययो वा भवति । पक्षे यण् । परश्वधः प्रहरणमस्य पारदश्यः । पारश्वधिकः ।
शक्तियष्पीकरण ||३|२४६ ॥ सिष्टि इस्ताभ्यां सदस्य हरणमित्यविद भवति । पक्तिः प्रहरणमस्य शाक्ोकः । शाक्तीको। याष्टकः । वाष्टीको ।
इटादिभ्योऽन्येषाम् ||३||३०|| ६१ एवमादिभ्यः सदस्य प्रणमिवस्त्ि भवत्येषामाचार्याणाम् । इष्टी प्रहरणमस्य ऐष्टोकः । ऐटोकी। कम्पनीका कम्पनीको आग्भशोकः । अम्भसीको । दाडोका | दण्डोको अपरेषां ठगि च ऐष्टिकः । कम्पनिकः । अम्भसिकः । दाण्टिकः ।
११
देष्टिकास्तिक नास्तिकाः ||२६|| देष्टिक आस्तिक नास्तिक येते शरद प्रवासादस्यति पनुपर्ने दगन्ता निपात्यन्ते । "तिपादनं घर्यम् । दिष्टा हरणानुपातितो मतिरम्य दिष्टं देवं प्रहरणमिति वा मतिरस्य दैष्ठिकः । अस्ति परलोक पारमिति व मतिरस्येत्यस्तिक: । नास्ति परलोक
1
13
१. विक्रेण च पश्यम् म० दि० । २. पर्णा गुग्गुल म० सदस्य म० । ४. स श म० । ५. विकः । मोरचिका | वेग म० । ६. तयोधने म० । ७. पशदोस्त म० थान म० व्यापाराभावेऽपि म० १०. तनं हि रू०म० ११. प्रमाणानुस० । १२. प्रमाणमिति म० । १३. पुण्यपापमिति स० | 'श्राद्धः धानुरास्तिकः' इति बैजयन्ती म० टी० ।
३३