________________
शाकटायनण्याकरणम्
[अ. ३ पा, २ सू. ६२-६९ पापमिति च मतिरस्मनास्तिकः । अस्तिनास्तिशब्दो निपातौ । निपातनादेप तरिति प्रथमाधिकारेऽपि तिइन्तात पदसमदायाच प्रत्ययः ।
शीलम् ॥३।।२।। तदस्ताव । तदिति प्रथमान्तादस्येति पठघर्षे ठग् प्रत्ययो भवति यत् प्रथम शीलं चेत्तद् भवति । दौलं प्राणिनां स्वभावः । फलनिरपेक्षा प्रवृत्तिः । अपूपभक्षणं शीलमस्य आपूपिः। शालिकः । मौदकिकः । ताम्यूलियाः । भक्षणार्थः शोलार्थश्च वृत्तावन्तभूत इति शोलभक्षणशययोर प्रयोगः ।
छपादेर ।।३।२।६३|| छर इत्येवमादिम्पस्तदस्य शोलमित्यस्मिन् विपयैःणपस्ययो भवति । छत्रं बोलमस्य छायः । 'छाय इति गुरुकार्येष्वाहितस्म शिष्यस्य छ प्रक्रिया तुल्या गुरुच्छिद्रावरणादिका नियोच्यते । "शियो हि प्रवद् गुरुच्छिद्रावरणादिप्रवृत्तश्छात्र उम्पते। अभ्यासापेक्षागि क्रिया कोशमत्युपत । य गोलिता विति । शिक्षा शोलः शैक्षः । चुक्षाशीलः पौधः । या शोमेतियामः छत्र, शिक्षा, घुक्षा, भिक्षा, तितिक्षा, चुरास्था, विश्वधा, उदस्थान, पुरोधा, "कृषिकर्म, तपस्. "सस्य, अत, विक्षिका इति छमारि। स्थाशम: 'स्त्रीप्रत्ययान्तः । स चोपसर्ग पूनित्ययः 1 आस्या संस्पेति में चल. पाठ: सशस गरिनहपार्थः ।
तूप्णोकः ।।६।२।६॥ नूगोवा इति तूष्णीति शब्दातदस्य शोलमित्यस्मिन् विपये व प्रत्ययो मवारलापरध निपात्यते । तुष्मा भावो. सोलमय सूष्पोकः।
वृत्तोऽपपाटोऽनुयोगे ॥३।२।६५।। तदस्येति । तदिति प्रथमान्तादस्यति पय ठगप्रत्ययो गया। पत्तत्प्रथमान्तमनुयोगविपयं विधवश्वेद वृत्तोपाटो भवति । अनुयोगः । .. एकमन्यदस्पापपाठरूपमनुयोगे युत्सम् ऐकाश्यिक: । (एकापशब्दयोस्तद्धित विषयभूते समासस्ततस्तद्धितः । वृनोगानुयोग इत्यस्य वृत्तावन्तभवादप्रयोगः । अत्यत्वं चपय साम्य पादापेक्षम् । एवं वैययिकाः । श्रयन्यिकः। यत इति विग ? वर्तमान वत्स्यति वा मा भूत् । अगपाठ इति किम् ? एकमन्यदस्य दुःख मनु पोगं वृत्तजयेऽनुयोग धृत्तः । अनुयोग इति किम् ? स्मैराध्ययन मा भूत् ।
बचपूर्वपदावः ।।३।२।६६!/ बलपूर्वपत्तदिति प्रथमान्तादस्येति पयर्थ ठरत्ययो भवति यत्प्रथमान्तं तच्चेद्वृत्तापायानुचोगे भवति । एकादयान्यात्ययापाठ झपाण्यनुमोगे वृत्तानि एकादशान्यिकः । एकादशायिका स्वा । द्वादशान्यिकः । द्वादशान्यिका । जयादशान्धिकः । प्रयोदशान्यिका स्त्रो । चतुर्दशापिकः । चतुर्दशान्यित्रा।
भक्षोऽस्मै हितम् ।।३।२६॥ तदित्येव । तदिति प्रथभातादस्म इति चतुयर्थ टप्प्रत्ययो भवति यत्प्रथमान्तं भदाश्चत्त भवति तम्ब हितम् । अपूया भक्षा हितमस्मै भागृपिकः । शाकुलिकः । मौदनिकः । भक्षा इति किस् : देवरसोलोस् । निमिति किम् ? अग हितमाः । अस्मे दत्ता: initiविपरिणाममापि चतुर्थः शरयो विज्ञातू ।।
नियुनं दीयते ।।३।२।२८) तवग इत्येव । तदिति प्रथमानारसमें इतित मत पथ प्रत्पयो गति यतपयमाग्निग पतमयभिचारण निलंबा होयते । गमोजनमो विगो मायरो नम:। आपापकः । दालिकाः । गौदक्षिकः । मालिकः । भस्म इति किम् ? रजकस्य यस्य न दे। अपमित्पर्गः ।
भक्तोदनाद्वाण ठट ॥३।२६६॥ भक्त ओदन इत्येतामा प्रयास गरूपम् अण ठर हत्या प्रत्ययो • गवती या गदरा नियुथने इत्येतस्मिन् विपये । अप्रतम निवतं दीयते भान ति: । दिनी. उस्मै नियमन दीया औदनकः । ओमिकी। उणि औदनिकः । बोटनिको ।
१, अन म०। २. समिति । ३: उपधारियो -म । १. कृ.पिकर्म म.1 ५ मापन। ६. -यान्तम् ग.। . तूष्णीम् श- म०८: मिक्षासम् म. टि० । ९. भावितकः म ।