________________
१५९
अ. ३५१. २ सू. ३]
अमोधवृचिसहितम् .
श्राणामांसोदनाः ||३२|७० ॥ श्रासोदन इत्येताभ्य उपत्ययो भवति वा । पक्षं ठण् । तस्मै नियुक्तं दो हृदयस्मन् विषये । श्राणाऽस्मै नियुक्तं दीयतं श्राणिकः । श्राणिका - आणिक । मांसोदनिकः । मांसोदनिका ठटयोः स्त्रियां त्रिशेषः ॥
नवशादयोऽस्मिन् वर्तते ||३| २७१ ॥ नवसशादिभ्यः प्रथमान्तेभ्यो वसंत इश्येवमुप थियोस्मिन्निति साम्यर्थं उणून भवति । अस्मिन् वर्तते नाशकः । पाकयज्ञिकः । नवयज्ञादयः
प्रयोगमस्याः ।
तत्र नियुक्त ||३२|७२ || ति सप्तम्यन्तान्नियुक्ते प्रत्ययो भवति । निति व्यापारित इति प्रत्ययार्थः । पूर्वक नियुक्तमिति क्रियाविशेषणमव्यभिचारी नित्यमिति पार्थः शुल्कशालायां नियुक्तः शोकालिका आशिक आरिक पलिकः । गोल्मिकः । दौवारिकः ।
1
टोडगारान्तात् ||३२|७३॥ अगर इत्त्रमन्तात् त्यो भवति तत्र नियुक्ते । देवागारे नियुक्तः देवागारिकः । कोठागारिकः । भाण्डागारिकः । भाण्डागारिका आयुधगारिक आयुधागारिका ।
श्रध्यायिन्यदेशकालात् ॥ ३२७॥ तस्येव । अध्ययनस्य मायदेशकालो द्वाचिनः सम्प तादायिनि त्यो भवति । अश्वावध्याची आशुचिकः । स्माशानिकः । कालात्यायिकः कपोतिकः । अनव्या विकः ।
स्मशानाशिकः ।
वि कलिका पूर्वाध्यायी ।
चन्द्रसूर्यपरागश्च निर्वात भूमिकमनम् ।
तृतीयं गर्जितं विद्युरुका दाहो दिशां तथा ॥ १ ॥ स्मशानाम्याशमशुलको दशसन्ध्या ।
स्यानध्याय देशकालाः पठिताः । भदेसकाल इति किम् ? बिहारसुसाध्यावी ।
संस्थानमस्तारतदन्त कठिनान्तेषु व्यवहरति ||३|२५|| संस्थान प्रसार इत्येवास्या संस्थानान्तात् प्रस्तारान्तात् कठिनान्ताच्च सप्तम्यन्ताद् व्यवहरत्पर्थं प्रत्ययो भवति । हरति क्रियात्तत्त्वे यथा लौकिक्या व्यवहार इति । संस्थाने व्यवहरन् सांस्थानिकः । प्रस्तारिकः । तदन्तात् — गौसंख्याविकः । आश्वस्यानिकः कांरा प्रस्तारिकः । कठिनान्तात् — बांशकटिनिकः । वार्द्धकटिनिकः । कठिनं तापसभाजनम् । पीठं वाली च यठितश्च ते इत्येकप्रयोगेण तदन्त इति स्वात् । एतहत कठिनान्तार्थी नापगम्यत इति बहुवचनं कटिनान्देति रूपग्रहणं मा भूदिति ।
निकादिति ॥२७६॥ नकट इत्येवमादिभ्यः पाम्यन्तेभ्यो वसत्यर्थे त्य भवति । निकटेत वसन् नैकटिकः । यो ग्रामस्य समीपे वसत्यायको भिक्षुः स उच्यतं" : वृक्षमूले वसन् बालकः । मायानिक धरादिकः । निकटादयः प्रयोगस्याः ।
सतीः ||३७| तो ददि समानतीर्थात् समाहत्य गमागः रामानन्दय सभायदच निपात्यते । समानतीर्थे वसन् सर्वः । तीर्थ गुरुयते ।
सङ्ख्यादेश्चार्हइलुचः ||३२|७|| अहंदर्या या प्रकृतिस्तं तयाः केवलस्तदन्ताच्च सङ्ख्यादेः स वक्ष्यमाणः प्रत्ययो भवतोति वेदितव्यं न चेत् स युगन्तो भवति । बान्द्रायणं चरतु चन्द्रावणिकः ।
१. निका । सनिकी । म० । २. सेनाभेदे रोगभेदे स्तम्भ च थलसाने । दुर्गादिरक्षगीस्थाने सैन्यरक्षणमंदाना सङ्घाते गुल्मः पुंसि विवक्षितः । म० दि० । ४. तदन्ता म० । ५. - senili कृत्रिम० । ६. निकः म० । वृक्ष- भ० आम्यवकाशिकः म० 1
३. कालिका म० । ७. च्यते प्रसिद्ध
•