________________
[ ७.१ १.२ सू. ७९-८७
I
द्वे चान्द्रायणे वरन् चान्द्रायणिकः । पारायणमघोषानः पारायणिकः । द्वे पारायणेऽश्रीमानः द्वैपारायणिकः । संख्यादेरिति किम् ? परमपारायणमधीते । महापारायणमघोते। चकारः केवलार्थः । आदित्यष्यर्थम् अभिविषौ चायमाकारः । तेनार्हृदर्थेऽपि भवति । द्वे सह द्विसहस्रं वाऽर्हन् द्विसाहस्रकः । द्विप्रतिकः । अनुच किंस् ? द्वाभ्यां शूर्पाभ्यां क्रोत द्विशूर्पम् । द्विशूर्पेण कौतं द्वियोपिकम् । त्रिशोधिकम् ।
:
२६०
शाकटायनग्याकरणम्
गोदानादीनां ब्रह्मचर्ये ॥ ३२॥७६॥ गोदानादिभ्यः पठन्तेभ्यो ब्रह्मचर्येऽभिधेये प्रत्ययो भवति । निर्देशादेव पन्त | गोदानस्य ब्रह्मचयं गौदानिकम् । मादित्यप्रतानामादित्यप्रतिकम् महानाम्न माहाना निकम् | गोदानाश्यः प्रयोगगभ्याः । येभ्योऽस्मिन्नर्थे प्रयोगे ठणु दृश्यते ते गोदानादयः ।
इन्द्रायणं च
॥
द् द्वितीयान्ताद् गोदानादिभ्यश्च द्वितीयान्तेपरत्यर्थे ठप्रत्ययो भवति । चन्द्रायण इति निर्देशाच्चन्द्रायणस्य द्विधीयान्तता । गोदानादीनां चार्थान् । चन्द्रायणं चरन् चान्द्रायणिकः । गोदानं चरन् गौदानिकः । मादित्ययतिकः । महानाम्न्यो नाम ऋचः तत्साह चर्यात्तासां व्रतमणि महानाम्यः । महानाम्नीव्रतं चरन् महानानिकः " ।
*
देवतादीन् डिन् ||२१|| देवप्रतादिभ्यो द्वितीयान्तेभ्यश्चरत्यर्थे डिप्रत्ययो भवति । देवतं चरन् देवती । तिव्रती । 'मावान्तदीक्षि देवप्रसादयः प्रयोगगम्याः ।
ड्वुरचाष्टाचत्वारिंशचातुर्मास्यं यलुषच ॥ ३२२८२ ॥ महाचत्वारिंशत् चातुर्मास्य इत्येताभ्यां द्वितीयान्ताभ्यां चरत्ययॅ ड्युप्रत्ययो विश्व चातुर्मास्ययकारस्य लुग्भवति । अष्टाचत्वारिंशकम् | अष्टाचत्वारि चातुर्मास्यानि चरन् चातुर्मासः । चातुर्मास । चतुर्षु मासेषु भवानि चातुर्मास्यानि । यज्ञय इति ज्यान्तः ।
तुरायणपरायणयजमानाधोयाने ||३२|३|| तुरायण पारायण इत्येताभ्यां द्वितीयान्ताभ्यां यथासंख्यं यजमानं पाने 'चाणे ठप्रत्ययो भवति । तुरायणं यजमानं सौरायणिकः तुरायणं नाम यज्ञः । पारायणमधीयानः पारायणिकः ।
र
संशयं प्राप्तेऽर्थं ॥ १२८४|| संशयमिति द्वितीयान्तात् प्राप्ते ठप्रत्ययो भवति । अयंत (अर्थ) इत्यर्थः । यम्यो ज्ञानस्य विषय इत्यर्थः । संशयं प्राप्तोऽर्थः सांशयिकः । सांशयिकोऽयमूद्रः " न जाने स्थागुश्त पुरुषः | सांधनिको देवदत्तः न जाने जोवत्युत मृतः अर्थ इति किम् ? संशयितरि मा भूत् । सोऽपि हि संशयं प्राप्तो भवति तस्य तद्भावात् ।
"कोश योजनाच्छतायोजनाच्चाभिगमा है ||३|२८|| कोशशब्दाद्] योजनशब्दाच परो यः रातशब्दस्तदन्ताद्] योजनशब्दाच्च पञ्चम्यन्तादभिगमाउथे उण्प्रत्ययो भवति । क्रोशतादभिगमा क्रोशति मुनिः । भोजनशक्तिको " गोजनिकः साधुः ।
तंद्यात्येभ्यः ॥६॥ तदिति द्वितीयान्तेभ्य एभ्यः कोदान योजनशत योजन इत्येतेभ्यो याति गच्छत्पर्थप्रत्ययो भवति । क्रोशतं या क्रोशशतिकः योजनशतिक योजनिको दूतः एक बिशू ? नगर प्राति देवदत्तः ॥
1.
१३
पथष्ट ॥३१॥ पय' इत्येतस्माद् द्वितीयान्ताद् यात्यर्थे प्रत्ययो भवति । पन्थानं यान् स्त्रीत्वाचान्तरात्समासे कृतेऽभिभवति ।
५. द्वितिकः स० । २. द्विशेषिकः । विशोषिकः म० । ३. गौदानिकः म० । ४. यणं च घर म० । ५. माहानाम्निकः म० । ६. अवान्तरदीक्षी म● ७. चातुर्मासकः । चतुर्मासी मम चार्य म० । ९. यजमानः भ० १०. ऊर्ध्वः स्यादुत्थिते तु इत्यभिधानम् म० दि० । ११. योजनच्छामः । १२. गुरुः म० । ३३. प्रथिन्नित्ये म० । १४. -स्मात्तदिति द्विती- स० ।