________________
अ. ३ पा. २ सू. ८८-१२]
अमोघवृत्सिद्दिवम्
२६१
नित्यं णः पत्थर ||३|२|| पविनुशब्दात् द्वितीयान्तान्नित्यं याति णप्रत्ययो भवति पत्ि स्वपन्य आदेशः । नियमित प्रत्ययार्थविशेषणम् । पत्यानं नित्यं वा पादः नित्यं यान् परमः पन्था नित्यमिति किम् ? पथिकः ।
पान्या स्त्री हो
1
शङ्कत्तराजचारिस्थलजङ्गलकान्तारादिनाहृते च || ३ २८९ || जनकान्तार' इत्येवम् पूर्वपदात् सोमन्तादाहृते याति वा तृतीयान्तताः । शङ्कुपर्थेनाहृतः शापथिकः । शङ्कुपथैन मान् शापयिकः । पथिकः । वारिपथिक स्थापयिकः जाङ्गपचि ।
उत्तर अत्र यारिल त्यो भवति । निर्देशादेव एवमोत्तरपथिकः । जाज
स्थलादिनाऽण् मधुकमरिचे ॥ ३९० ॥ स्वलादेः पथ्यन्तातुतोयान्तादाहृतेऽऽणुप्रत्ययो भवति । ढणवपादः । तदाहृतं मधु मरिचं वा भवति । स्वलपथेनाहृतं स्यालपथं मधुकं मरिचं था । मधुमरिच इति किम् ? स्वापथिकमन्यत् ।
ส
योगादये शक्ते || ३||२१|| योग इत्येवमादिभ्यः चतुर्थ्यन्तेभ्यः शक्तेऽर्थे ठणुप्रस्थको भवति । निर्देशश्देव चतुध्यन्तता । योगाय शक्ती यौगिकः । सान्तापिकः योग सन्ताप, संग्राह सद्ग्राम, संयोग, सम्पेय, नियोष, निसर्ग, निस्रा, विसर्ग, उपसर्ग, प्रवास, उपवास, सङ्घात, सङ्क्रम, सपाद, सतु मांस, ओदन मशिदन सांयोदन इति गोगादिः ।
योग्यकार्मुके ||२२|| योग्य कार्मुक इति योग कर्मन् इत्येताभ्यां चतुराभ्यां यथा क्रमं यत् इत्येतौ प्रत्ययनित्येय शक्ती योग्खः । कर्मणे शकतं कार्मुक्रम्। एवं योगशब्दस्य द्वैरूप्यम् ।
1
ज्ञान दक्षिणायाम् || ३|२९३ ॥ यज्ञवाचिभ्यः षष्यन्तेभ्यो दक्षिणायामर्थे प्रत्ययो भवति । अग्निमदक्षिण आदिनयोनिको वाजपेथिको राजसूयको नावयशियो वाक्यशिकी योद निकी । दाशोदनको ऐहिकी। द्वादशाको याजयिकी । यज्ञानां दक्षिणा वनेषु भवा भवतीि ऋग्वघयिज्पाभ्यष्ठम् विश्रयमानेान स्यात् । इह तु संख्यादेरचाह इति भावें । द्विगोः स्यात् स्वविवक्षायां चाग्ाति । दक्षिणार्थं च प्रत्ययार्थी यथा स्यादिति वचनम् ।
1
तेषु देये || शराहट || यति यत्रापि सम्पन्तं देयेऽयं प्रत्ययो भवति पोमिभक्तम् । वाजपेथिकं भवतम् १
वै कार्य
। एवंम् ।
काले कार्ये च भववत् ||३२|१५|| कालवाचिनःसम्पाद्वा भवन्ति । याम्यः प्रकृतिभ्यो येन विशेषेण येत्या भवं भवन्ति सभ्य प्रकृतिभ्यस्तेन विशेष कार्य दे चाथं ते प्रन्यया भवन्तोत्यर्थः । यहि सर्वमादृश्यार्थः । यथा - वर्षा भवं आर्थिक तथा किम् । एवं शारदिकं वा कर्म शारदिकः । शारदी रोग आयो प्रदोषम् । प्रायोपिकम् ईमन्तम् । हैमन्तिकम् । हैननम् । पुराणम् । पुरातनम् । दवस्वग् 1 श्वस्तनम् । म् | सावन्तनम् । चिरन्तनम् । विरतम् । पलम् । पीपम् । फलं वा । प्रावृषेण्यम् । प्रत्ययस्य भावोऽयादिश्यते नाभाव इति द्विती भीमगद कायदे या मासिकम् । प्रेमासिकम् ।
किम् ।
दरम्।
१. महारण्ये दुप कान्तारं पुन्नपुंसकम् इत्यमरः म० दि० । २. थिकः । कान्तारपथिकः म० । सम्म ।
४
३. मधु क्लार्क यीमधुका मधुयष्टिका इति नामलि० ० ० ५. निशेष म० । ६. अग्निष्टोमस्य दक्षिणा इति आग्निष्टोमिकी म० । ममवि सिद्धि म० । अग्निदेवमातिष्टोमिक म० ।
७. पुण इति ऋम् विधी- म० 1