________________
शाकटायनव्याकरण
[भ.
पा. ३ सू.२
तितृभिः । चतसृभिः । रिति किम् ? सिसुचतत्रोत्सवादो मा भूत् । अस्यगिरयादेर समापवादो नामा तु बाध्यते नाम्पति चतुष्द इति प्रतिषेधात् । तिगृणाम् । चतरुणाम् ।
योटि नीचो बा ॥११२२३|| तिम् चैतस इत्यतया एन रानियोः असारस्य अगसम्बन्धिः एो औटि चादी सुभि परे रंकादेशो भवति वा प्रियतिलि । बिचन्त्रि । नियतिसरि। विचत प्रियतिलौ। प्रियचती। प्रियतिसरी । प्रियवतसरी ! प्रियहितः । प्रियवतन्त्र: । प्रियतिसरः । प्रियचतसरः । प्रियतिरूम् । प्रियवतमम् । बिरातितरम् । निस्चतरारम् । उपौटोति किम् ? भिरतिसः स्वम् । विमदतनः स्वम् । नोच इति किम् ? ति: । शतरूः । परमतियः । परमञ्चदसः । चतार्याधुवात्तनिपात िविचतरादेशे विनितिन पानुक रहे। अनप इति किम् ? प्रियतिसृषी । सियन नलगो। मितिस णि । प्रियवतमणि । अति बिम् ? नितिन कुलं पश्य । इति श्रुतफेवनिदेशीयाचार्यशाकटायनातौ शब्दानुशासने अमोपवृत्ती प्रथमा
ध्यायस्य द्वितीयः पादः सगातः ।
[ तृतीयः पाद: क्रोष्टुर १।३१।। स्त्रियामिति वर्तते । मोटुशब्दस्य स्त्रियां पतंकारय मारादेशो भवति । कोप्ट्रो" । क्रोष्ट्रघा । कोप्ट्रोभ्यान् । कोष्ट्रोनिः । क्रोप्ट्रोभरितः । पञ्चभिः प्रोप्ट्रोभिः प्रात: पञ्चकोत्रा भी रवः । पञ्चक्रोष्टुगु क्रोष्ट्रो:ोष्टम्मा" चेत्युलो दूधभावे पन्नोभी रथैरिति क्रोप्वतिनेंगेंती फोप्ट्रार इत्युच्यते दर पति सद्धित इति पुम्भाबो न भवति । पाचक्र प्रारौ रथी, पञ्चकोप्टारः रथाः इत्यत्रैरदेशभर बिकृतस्यानन्यस्यात् क्रोष्टुभावः ।
गुरूपोत्तमस्यानाऽपत्येऽणिनः प्य ॥१॥३॥२॥ अमा गये जिम यो विहिसायगिनी प्रत्यो तदन्तशब्दरूपस्य गुरूपोत्तमल्य प्पडादेशों भवति । उत्तमशब्दो कुत्पन्नस्त्रिमदीनामन्त्यमाह तस्य समीपपोत्तमम् । गुरु उपोत्तम यस्य तद्गुरुभोत्तमम् । अगिअन्तं करो पगन्धेरपत्र स्त्री कारीपगन्ध्या । कौमुदगन्ध्या । देवदत्त्या । जैन दत्त्या । वाराह्या । वालक्या । औदनेथ्या । औडुलोन्या । शासलोम्या । डिवागिरेबादेशो मुसरहगार-गुरोरुषोत्तमात्'-अनेकहल्ल्यवधानेऽपि प्यः । अन्यथा येन नाव्यवधानं तेन व्यवहितेप्रीत्येकहरुब्यवधान एवं स्यात् । दीघरहणमेत्र भिवेत । गोत्तमस्टेति जिम ? औषगवी । कापटवी । दाक्षो । प्लाक्षो । अनार्प इति किम् ? वासिष्ठी । घेदवामित्रो 1 अपत्य इति किम ? अहिच्छत्रे जाता अहिच्छत्री वान्यकुब्जी । अणि इजिकिम् ? मार्ता भाजी विदाद्यब । स्पियामिति किम् ?
.
दस्पार म. टि.| -पयस्यात् फ० टिक। २. धनुष्ट क०, म । ३. पीक., भ. ४. चाजादौ म । ५. घरासम्भ-कम | अन पचात्य वर्तमाने नुग्वदायपले स्थानिय दाबेन रंफः स्यात् । क, म. दि । ७. पश्य । सू ६८३ क०, 2०1८. -अमरूध्या -क०, म० | . इयमय मिदमिनियेगु ममिहिरथषु गपनि लोकरय स्वी_गपुंसकानि प्रांच्यन्ते सानिलोकन || न पुन:--स्तनकेशवती स्त्री स्वालोमशः पुरुषः स्मृतः। उभयोरन्तरं यज्ञ तदभाये नपुंसकमित्यस्य प्रायिकत्वादिति महोपाध्याय - वर्द्धमानः क., म०टि । १०, -कार श्रादेशो क०, न०। ५.. कोटिः क०। १२, -या क्रोष्ट्रय को-क०म० । १३. - रथेपु को-म० । ५५. कोष्ट इयच्च युनो क०म० । १५.वाच्यानिति पित्वम् क०, मटिं। १६, -देशविकृ--म० | १७. -वस्य श-म०।१८. वोपमानादिति-दृत् करीपगन्धिः पश्चात् अट छु सापत्ये या प्रत इत्रिति इञ् वा तयोद्धयोरपि डादेश: उभयत्रापीदमेबोदाहरणम् का कटि, महादेश:-उभयत्राप्येकमे (वचारणम् ) घरेदारणम् , म०टी०।१९. यासक्या क०, म० । २०. गोत्रे यासादिभ्यः-इस्ति। सत्राचारीति न लुक । कम | २१. गुरोहत्तमात क. म. । २२. शियान्यन्धकवृष्णिकुरुभ्योऽपत्येऽण , क., म. टि० ।