________________
अ. ३ पा. २ सू. १२४-१२९] अमोघवृतिसहितम्
२६५ काम्मा इएमः । स्वस्तिवाचनादिम्प: श्लुषा भवति ठणः । स्वस्तिवाचन प्रयोजनमस्य त्यस्तिवाचनम् । शान्तिवाचनम् । पुण्याहवाचनम् । स्वर्गादशः स्वस्तिवाचनादयश्च प्रयोगगम्पाः । . आकालिकं टश्चाद्यन्ते ।।शरा१२४॥ आकालि मिति 'अकालमादात उठण च निपात्यते । भवत्पर्थे आदिरेव यद्यतो गम्पत । यस्मिनेय काले यत्प्रवृत्तं तस्मिन्नेव प्रत्यावृत्ते यदि तदुपरमेत अथवा यस्मि. ग्नेय वाले सज्जन्म तस्मिन्नेव आले पाद त विनाशो भदैनात्मलाभकालादून तिष्ठदित्यर्थः । आकालं भवनाकालिकोऽनरुपायः । पूर्वधर्यस्मिन् काले तुतोये चतुर्थे वा यामे प्रवृतः । पुनरपरारपि था तस्मात् कालाद्भवन नध्याम आकालिक उच्यते । आकालिका विद्युत् । बाकालका विद्युत् । ठणको ठे माइ आजन्मकालमैद भवन्ती नोवं राा जन्मान्तर-विनाशिन्येवमुच्यते । माद्यन्त इति किम् ? सर्वकालभाविनो मा भूत् । आदादले चेति निवृस्वयं निपातनम् । अयया समानकालामस्य 'भाकालदेशः आधत इति द्वन्द प्रकृति विशेषण मस्येति पय टण्ठो प्रत्ययो निपात्यते । निपात व कस्यचिदिएम्प प्रतिपत्त्यर्थ 'सनालावाद्यन्तावस्य आकालिकोऽध्यायः । आकालिको आकालिका या विद्युत् । समानकालता दन्तयोः पूर्ववद् वैदितम्या ।
त्रिशद्विशतेई बुरनाम्न्यात् ि ।।३।२।१२५॥ त्रिंशत् विशति इत्येताम्याम आ अहंदधंद्योऽयों वक्ष्यते तस्मिन् प्रत्ययो भवति । कापबादः। अनाम्नि असम्झायां विषये न रेस्त्रस्ययान्तं कस्यचिरसज्ञा ... भवति । निशता क्रोत त्रिंशकम् । विशकम् । त्रिशतमहन् प्रिंशकः । विशकः । मा" अहंदित्यभिविधावाकारः । अनाम्नीति किम् ? विशत्कम् । विशतिकम्। . . . . . .
संख्याऽडतेश्चाशत्तिष्टेः कः ||३।२।१२६।। शत पलिष्ट इत्येतदन्तजिसायाः रामायाः इति- .. .. प्रत्ययान्ताच्च शब्दात् त्रिशदिशतिरादाम्पा चा अर्हतोऽर्थे कप्रत्ययो भवति । ठणोऽरवादः । संक्ष्यायाःविकम् । त्रिकम् । पञ्चवम् । सप्तकम् । बढ़कम् । गणकम् । यावत्कम् । अध्यकम् । अर्थश्व मकम् । दुति । '"कतिकम् । त्रिंशत-त्रिशत्कम् । विशति-विशलिकम् । इति-त्रिशस् । विशशोनामुपादानमशत्तिरिति प्रतिषात् । अशलिटेरिति किम् ? 'चात्वारिंशलम् । माशीतिकम् । नातिकम् । षाष्टिकम् ।
अनादेः शतादतस्मिन्यठो ॥३।२।१२७|| आ अहंदर्षाद्योऽयो वक्ष्यते तस्मिन्ननादरपूर्वपदात् शब्दात् पठ इत्येतो प्रत्ययो भवतः। कापवादः। अतस्मिन् स चेदर्थो वस्तुतः प्रकृत्य भिन्नो न भवति । तेन कोतं शत्यम् । पातिकम् । शतमति शरवः । पातिकः । अनादेरिति किम् ? दयुत्तरं शतं तेन क्रोत द्विशत. कम् । संख्यारेश्चाहदतु च इति प्राप्नोति । अतस्मिन्निति किम् ? शह मानमस्व शतक स्तोत्रम् । शतवं निदानम् ।
वातोष्ठः ॥ ३।२।१२८ ।। अतो: अत्यन्तायाः संख्याया अर्हतोऽर्थे उपत्ययो भवति । यातिकम् । पावतम् । ताबसिपम् । ठविधानसामध्यत् कादेशो न भवति ।
सहस्त्रशतमानादण || ३।२११२६ ॥ सहस्र शतमान इत्येता यामाहेदर्थे प्रत्ययो भवति । कटगो. रपवादः । साहसम् । शातभानम्। "यसमात्" इत्यत्र सहरमा शतपान ग्रहणमत्यावषनं "या गण" दत्य यमर्थम् ।
१. आकाल म० । २. द्विधा चादिरेवान्तो मवसि यस्मिय म । ३. स्मिन्नेव काले प्र-म० । ४. अकालिका म० । ५. टणि म०। ६. आकालादेशः म०। ७. द्वन्दः प्रकृ-म० 14. समानकालापायम. ! , यावन्त: म १०. असंज्ञायां म । ११. आ इति म. नास्ति । १२, तिष्टि म । १३. चाहताऽयम | F१. याबरकम् तायकम् म० । १५. दति म । १६. रकम् । पावाशका साप्त. तिकम् । आन्म । 1. दान् शतशब्दा-ग० । १८. -तं द्विशतं तेन मः। १९. दिलच १० । २०. यो घा म-मः । २१. यावकम् म० । २२. तापनिकम् । तावत्कम् म०। २३. सनादीस्य-म० ।